326
Ah.4.2.012a vamanaṃ phala-saṃyuktaṃ tarpaṇaṃ sa-sitā-madhu |
Ah.4.2.012c sa-sitaṃ vā jalaṃ kṣaudra-yuktaṃ vā madhukodakam || 12 ||
Ah.4.2.013a kṣīraṃ vā rasam ikṣor vā śuddhasyān-antaro vidhiḥ |
Ah.4.2.013c yathā-svaṃ mantha-peyādiḥ prayojyo rakṣatā balam || 13 ||
Ah.4.2.014a mantho jvarokto drākṣādiḥ pitta-ghnair vā phalaiḥ kṛtaḥ |
Ah.4.2.014c madhu-kharjūra-mṛdvīkā-parūṣaka-sitāmbhasā || 14 ||
Ah.4.2.015a mantho vā pañca-sāreṇa sa-ghṛtair lāja-saktubhiḥ |
Ah.4.2.015c dāḍimāmalakāmlo vā mandāgny-amlābhilāṣiṇām || 15 || 1121
Ah.4.2.016a kamalotpala-kiñjalka-pṛśniparṇī-priyaṅgukāḥ |
Ah.4.2.016c uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ ku-candanam || 16 ||
Ah.4.2.017a hrīveraṃ dhātakī-puṣpaṃ bilva-madhyaṃ durālabhā |
Ah.4.2.017c ardhārdhair vihitāḥ peyā vakṣyante pāda-yaugikāḥ || 17 || 1122
Ah.4.2.018a bhūnimba-sevya-jaladā masūrāḥ pṛśniparṇy api |
Ah.4.2.018c vidārigandhā mudgāś ca balā sarpir hareṇukāḥ || 18 || 1123
Ah.4.2.019a jāṅgalāni ca māṃsāni śīta-vīryāṇi sādhayet |
Ah.4.2.019c pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase || 19 ||
Ah.4.2.020a śītāḥ sa-śarkarā-kṣaudrās tad-van māṃsa-rasān api |
Ah.4.2.020c īṣad-amlān an-amlān vā ghṛta-bhṛṣṭān sa-śarkarān || 20 ||
Ah.4.2.021a śūka-śimbī-bhavaṃ dhānyaṃ rakte śākaṃ ca śasyate |
Ah.4.2.021c anna-sva-rūpa-vijñāne yad uktaṃ laghu-śītalam || 21 ||
  1. Ah.4.2.015v/ 2-15dv mandāgny-amlābhilāṣiṇaḥ
  2. Ah.4.2.017v/ 2-17cv ardharcair vihitāḥ peyā 2-17cv ardhārdha-vihitāḥ peyā
  3. Ah.4.2.018v/ 2-18dv balā sarpiḥ priyaṅgukāḥ