346
Ah.4.3.160a śṛtair nāgara-duḥsparśā-pippalī-śaṭhi-pauṣkaraiḥ |
Ah.4.3.160c piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpir vipācayet || 160 ||
Ah.4.3.161a siddhe 'smiṃś cūrṇitau kṣārau dvau pañca lavaṇāni ca |
Ah.4.3.161c dattvā yuktyā piben mātrāṃ kṣaya-kāsa-nipīḍitaḥ || 161 || 1180
Ah.4.3.162a kāsamardābhayā-mustā-pāṭhā-kaṭphala-nāgaraiḥ |
Ah.4.3.162c pippalyā kaṭu-rohiṇyā kāśmaryā surasena ca || 162 ||
Ah.4.3.163a akṣa-mātrair ghṛta-prasthaṃ kṣīra-drākṣā-rasāḍhake |
Ah.4.3.163c pacec choṣa-jvara-plīha-sarva-kāsa-haraṃ śivam || 163 ||
Ah.4.3.164a vṛṣa-vyāghrī-guḍūcīnāṃ pattra-mūla-phalāṅkurāt |
Ah.4.3.164c rasa-kalkair ghṛtaṃ pakvaṃ hanti kāsa-jvarā-rucīḥ || 164 ||
Ah.4.3.165a dvi-guṇe dāḍima-rase siddhaṃ vā vyoṣa-saṃyutam |
Ah.4.3.165c pibed upari bhuktasya yava-kṣāra-yutaṃ naraḥ || 165 || 1181
Ah.4.3.166a pippalī-guḍa-siddhaṃ vā chāga-kṣīra-yutaṃ ghṛtam |
Ah.4.3.166c etāny agni-vivṛddhy-arthaṃ sarpīṃṣi kṣaya-kāsinām || 166 ||
Ah.4.3.167a syur doṣa-baddha-kaṇṭhoraḥ-srotasāṃ ca viśuddhaye |
Ah.4.3.167c prasthonmite yava-kvāthe viṃśatiṃ vijayāḥ pacet || 167 ||
Ah.4.3.168a svinnā mṛditvā tās tasmin purāṇāt ṣaṭ-palaṃ guḍāt |
Ah.4.3.168c pippalyā dvi-palaṃ karṣaṃ manohvāyā rasāñjanāt || 168 ||
Ah.4.3.169a dattvārdhākṣaṃ paced bhūyaḥ sa lehaḥ śvāsa-kāsa-jit |
Ah.4.3.169c śvāvidhāṃ sūcayo dagdhāḥ sa-ghṛta-kṣaudra-śarkarāḥ || 169 || 1182
  1. Ah.4.3.161v/ 3-161bv dvau pañca lavaṇāni tu
  2. Ah.4.3.165v/ 3-165cv pibed upari bhaktasya 3-165dv yava-kṣāra-ghṛtaṃ naraḥ 3-165dv yava-kṣāra-yutaṃ ghṛtam
  3. Ah.4.3.169v/ 3-169bv sa lehaḥ śvāsa-kāsa-nut