399
Ah.4.8.158a cūrṇī-kṛtāḥ ṣo-ḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya |
Ah.4.8.158c mahauṣadhād dvau maricasya caiko guḍena dur-nāma-jayāya piṇḍī || 158 ||
Ah.4.8.159a pathyā-nāgara-kṛṣṇā-karañja-vellāgnibhiḥ sitā-tulyaiḥ |
Ah.4.8.159c vaḍabā-mukha iva jarayati bahu-gurv api bhojanaṃ cūrṇaḥ || 159 || 1353
Ah.4.8.160a kaliṅga-lāṅgalī-kṛṣṇā-vahny-apāmārga-taṇḍulaiḥ |
Ah.4.8.160c bhūnimba-saindhava-guḍair guḍā guda-ja-nāśanāḥ || 160 ||
Ah.4.8.161a lavaṇottama-vahni-kaliṅga-yavāṃś ciribilva-mahāpicumanda-yutān |
Ah.4.8.161c piba sapta-dinaṃ mathitāluḍitān yadi marditum icchasi pāyu-ruhān || 161 || 1354
Ah.4.8.162a śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsaka-tvak |
Ah.4.8.162c sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca || 162 ||
Ah.4.8.163a bhittvā vibandhān anulomanāya yan mārutasyāgni-balāya yac ca |
Ah.4.8.163c tad anna-pānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt || 163 ||
Ah.4.8.164a arśo-'tisāra-grahaṇī-vikārāḥ prāyeṇa cānyo-'nya-nidāna-bhūtāḥ |
Ah.4.8.164c sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim || 164 || 1355

Chapter 9

Athātīsāracikitsitādhyāyaḥ

K edn 369-377
Ah.4.9.001a atīsāro hi bhūyiṣṭhaṃ bhavaty āmāśayānvayaḥ |
Ah.4.9.001c hatvāgniṃ vāta-je 'py asmāt prāk tasmil̐ laṅghanaṃ hitam || 1 || 1356
Ah.4.9.002a śūlānāha-prasekārtaṃ vāmayed atisāriṇam |
Ah.4.9.002c doṣāḥ sannicitā ye ca vidagdhāhāra-mūrchitāḥ || 2 ||
Ah.4.9.003a atīsārāya kalpante teṣūpekṣaiva bheṣajam |
Ah.4.9.003c bhṛśotkleśa-pravṛtteṣu svayam eva calātmasu || 3 ||
  1. Ah.4.8.159v/ 8-159dv bahu-gurv api bhojanaṃ cūrṇam
  2. Ah.4.8.161v/ 8-161cv piba sapta-dinaṃ mathitālulitān 8-161dv yadi marditum icchasi pāyu-ruhaḥ
  3. Ah.4.8.164v/ 8-164dv rakṣet tatas teṣu viśeṣato 'gnim
  4. Ah.4.9.001v/ 9-1dv prāg asmil̐ laṅghanaṃ hitam