451
Ah.4.14.110a ciribilvāgni-tarkārī-yavānī-varuṇāṅkurāḥ |
Ah.4.14.110c śigrus taruṇa-bilvāni bālaṃ śuṣkaṃ ca mūlakam || 110 || 1456
Ah.4.14.111a bījapūraka-hiṅgv-amla-vetasa-kṣāra-dāḍimam |
Ah.4.14.111c vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī || 111 ||
Ah.4.14.112a dhānyāmlaṃ mastu takraṃ ca yavānī-viḍa-cūrṇitam |
Ah.4.14.112c pañca-mūla-śṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā || 112 ||
Ah.4.14.113a pippalī-pippalī-mūla-citrakājājī-saindhavaiḥ |
Ah.4.14.113c surā gulmaṃ jayaty āśu jagalaś ca vimiśritaḥ || 113 || 1457
Ah.4.14.114a vamanair laṅghanaiḥ svedaiḥ sarpiḥ-pānair virecanaiḥ |
Ah.4.14.114c vasti-kṣārāsavāriṣṭa-guṭikā-pathya-bhojanaiḥ || 114 || 1458
Ah.4.14.115a ślaiṣmiko baddha-mūla-tvād yadi gulmo na śāmyati |
Ah.4.14.115c tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ || 115 ||
Ah.4.14.116a atha gulmaṃ sa-pary-antaṃ vāsasāntaritaṃ bhiṣak |
Ah.4.14.116c nābhi-vasty-antra-hṛdayaṃ roma-rājīṃ ca varjayan || 116 ||
Ah.4.14.117a nāti-gāḍhaṃ parimṛśec chareṇa jvalatātha-vā |
Ah.4.14.117c lohenāraṇikotthena dāruṇā taindukena vā || 117 ||
Ah.4.14.118a tato 'gni-vege śamite śītair vraṇa iva kriyā |
Ah.4.14.118c āmānvaye tu peyādyaiḥ sandhukṣyāgniṃ vilaṅghite || 118 ||
Ah.4.14.119a svaṃ svaṃ kuryāt kramaṃ miśraṃ miśra-doṣe ca kāla-vit |
Ah.4.14.119c gata-prasava-kālāyai nāryai gulme 'sra-sambhave || 119 ||
  1. Ah.4.14.110v/ 14-110cv śigros taruṇa-mūlāni
  2. Ah.4.14.113v/ 14-113dv jāṅgalaś ca vimiśritaḥ
  3. Ah.4.14.114v/ 14-114cv vasti-kṣārāsavāriṣṭair 14-114dv -gulmikā-pathya-bhojanaiḥ 14-114dv gaulmikaiḥ pathya-bhojanaiḥ