480
Ah.4.18.034a mokṣayed bahu-śaś cāsya raktam utkleśam āgatam |
Ah.4.18.034c punaś cāpahṛte rakte vāta-śleṣma-jid auṣadham || 34 ||
Ah.4.18.035a praklinne dāha-pākābhyāṃ bāhyāntar vraṇa-vat kriyā |
Ah.4.18.035c dārvī-viḍaṅga-kampillaiḥ siddhaṃ tailaṃ vraṇe hitam || 35 ||
Ah.4.18.036a dūrvā-sva-rasa-siddhaṃ tu kapha-pittottare ghṛtam |
Ah.4.18.036c ekataḥ sarva-karmāṇi rakta-mokṣaṇam ekataḥ || 36 ||
Ah.4.18.037a visarpo na hy a-saṃsṛṣṭaḥ sa 'sra-pittena jāyate |
Ah.4.18.037c raktam evāśrayaś cāsya bahu-śo 'sraṃ hared ataḥ || 37 ||
Ah.4.18.038a na ghṛtaṃ bahu-doṣāya deyaṃ yan na virecanam |
Ah.4.18.038c tena doṣo hy upastabdhas tvag-rakta-piśitaṃ pacet || 38 ||

Chapter 19

Athakuṣṭhacikitsitādhyāyaḥ

K edn 415-
Ah.4.19.001a kuṣṭhinaṃ sneha-pānena pūrvaṃ sarvam upācaret |
Ah.4.19.001c tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam || 1 ||
Ah.4.19.002a daśa-mūlāmṛtairaṇḍa-śārṅgaṣṭā-meṣaśṛṅgibhiḥ |
Ah.4.19.002c paṭola-nimba-kaṭukā-dārvī-pāṭhā-durālabhāḥ || 2 ||
Ah.4.19.003a parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām |
Ah.4.19.003c dvy-āḍhake 'ṣṭāṃśa-śeṣeṇa tena karṣonmitais tathā || 3 ||
Ah.4.19.004a trāyantī-musta-bhūnimba-kaliṅga-kaṇa-candanaiḥ |
Ah.4.19.004c sarpiṣo dvā-daśa-palaṃ pacet tat tiktakaṃ jayet || 4 ||
Ah.4.19.005a pitta-kuṣṭha-parīsarpa-piṭikā-dāha-tṛḍ-bhramān |
Ah.4.19.005c kaṇḍū-pāṇḍv-āmayān gaṇḍān duṣṭa-nāḍī-vraṇāpacīḥ || 5 ||