495
Ah.4.21.011a payasairaṇḍa-tailaṃ vā pibed doṣa-haraṃ śivam |
Ah.4.21.011c snigdhāmla-lavaṇoṣṇādyair āhārair hi malaś citaḥ || 11 ||
Ah.4.21.012a sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet |
Ah.4.21.012c dur-balo yo '-virecyaḥ syāt taṃ nirūhair upācaret || 12 || 1551
Ah.4.21.013a dīpanaiḥ pācanīyair vā bhojyair vā tad-yutair naram |
Ah.4.21.013c saṃśuddhasyotthite cāgnau sneha-svedau punar hitau || 13 ||
Ah.4.21.014a āmāśaya-gate vāyau vamita-pratibhojite |
Ah.4.21.014c sukhāmbunā ṣaḍ-dharaṇaṃ vacādiṃ vā prayojayet || 14 || 1552
Ah.4.21.015a sandhukṣite 'gnau parato vidhiḥ kevala-vātikaḥ |
Ah.4.21.015c matsyān nābhi-pradeśa-sthe siddhān bilva-śalāṭubhiḥ || 15 ||
Ah.4.21.016a vasti-karma tv adho nābheḥ śasyate cāvapīḍakaḥ |
Ah.4.21.016c koṣṭha-ge kṣāra-cūrṇādyā hitāḥ pācana-dīpanāḥ || 16 ||
Ah.4.21.017a hṛt-sthe payaḥ sthirā-siddhaṃ śiro-vastiḥ śiro-gate |
Ah.4.21.017c snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam || 17 ||
Ah.4.21.018a svedābhyaṅga-nivātāni hṛdyaṃ cānnaṃ tvag-āśrite |
Ah.4.21.018c śītāḥ pradehā rakta-sthe vireko rakta-mokṣaṇam || 18 || 1553
Ah.4.21.019a vireko māṃsa-medaḥ-sthe nirūhaḥ śamanāni ca |
Ah.4.21.019c bāhyābhyantarataḥ snehair asthi-majja-gataṃ jayet || 19 ||
Ah.4.21.020a praharṣo 'nnaṃ ca śukra-sthe bala-śukra-karaṃ hitam |
Ah.4.21.020c vibaddha-mārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam || 20 || 1554
  1. Ah.4.21.012v/ 21-12av sroto ruddhvānilaṃ rundhyāt
  2. Ah.4.21.014v/ 21-14cv sukhāmbunā ṣaṭ-caraṇaṃ
  3. Ah.4.21.018v/ 21-18av svedābhyaṅgāni śastāni
  4. Ah.4.21.020v/ 21-20bv balyaṃ śukra-karaṃ hitam