511
Ah.4.22.070a svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vi-mārga-gān |
Ah.4.22.070c sarvaṃ cāvaraṇam pitta-rakta-saṃsarga-varjitam || 70 ||
Ah.4.22.071a rasāyana-vidhānena laśuno hanti śīlitaḥ |
Ah.4.22.071c pittāvṛte pitta-haraṃ marutaś cānulomanam || 71 ||
Ah.4.22.072a raktāvṛte 'pi tad-vac ca khuḍoktaṃ yac ca bheṣajam |
Ah.4.22.072c rakta-pittānila-haraṃ vividhaṃ ca rasāyanam || 72 ||
Ah.4.22.073a yathā-nidānaṃ nirdiṣṭam iti samyak cikitsitam |
Ah.4.22.073c āyur-veda-phalaṃ sthānam etat sadyo 'rti-nāśanāt || 73 || 1591
Ah.4.22.074a cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣag-jitam |
Ah.4.22.074c bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham || 74 ||

Part 5

Kalpasthānam

K edn 433-452

Chapter 1

Athavamanakalpādhyāyaḥ

K edn 433-436
Ah.5.1.001a vamane madanaṃ śreṣṭhaṃ trivṛn-mūlaṃ virecane |
Ah.5.1.001c nityam anyasya tu vyādhi-viśeṣeṇa viśiṣṭa-tā || 1 ||
Ah.5.1.002a phalāni nāti-pāṇḍūni na cāti-haritāny api |
Ah.5.1.002c ādāyāhni praśatarkṣe madhye grīṣma-vasantayoḥ || 2 || 1592
Ah.5.1.003a pramṛjya kuśa-muttolyāṃ kṣiptvā baddhvā pralepayet |
Ah.5.1.003c go-mayenānu muttolīṃ dhānya-madhye nidhāpayet || 3 || 1593
Ah.5.1.004a mṛdu-bhūtāni madhv-iṣṭa-gandhāni kuśa-veṣṭanāt |
Ah.5.1.004c niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tāny athātape || 4 || 1594
Ah.5.1.005a teṣāṃ tataḥ su-śuṣkāṇām uddhṛtya phala-pippalīḥ |
Ah.5.1.005c dadhi-madhv-ājya-palalair mṛditvā śoṣayet punaḥ || 5 || 1595
  1. Ah.4.22.073v/ 22-73dv etat sadyo 'rti-nāśanam
  2. Ah.5.1.002v/ 1-2av phalāni tāni pāṇḍūni 1-2bv na cāti-haritāni ca 1-2bv na cāti-haritāny atha
  3. Ah.5.1.003v/ 1-3av pramṛjya kuśa-pūtolyāṃ 1-3cv go-mayenānu pūtolīṃ
  4. Ah.5.1.004v/ 1-4av mṛdu-bhūtāni madyeṣṭa- 1-4cv niṣkṛṣṭāni gatāṣṭāhe 1-4cv niṣkṛṣya nirgate 'ṣṭāhe 1-4cv niṣkṛṣya vigate 'ṣṭāhe
  5. Ah.5.1.005v/ 1-5cv dadhi-madhv-āmbu-palalair