atha caturtho 'dhyāyaḥ |

AS.Ka.4.1 athāto bastikalpaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ka.4.2 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni |

aṣṭau phalānyardhatulāṃ ca māṃsāt chāgāt pacedapsu caturthaśeṣam ||

AS.Ka.4.3 pūto yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām |

kalkairguḍakṣaudraghṛtaḥ satailairyuktaḥ sukhoṣṇo lavaṇānvitaśca ||

AS.Ka.4.4 bastiḥ paraṃ sarvagadapramāthīsvasthe hito jīvanabṛṃhaṇaśca |

bastau ca yasmin paṭhito na kalkaḥ sarvatra dadyādamumeva tatra ||

AS.Ka.4.5 dvipañcamūlasya raso 'mlayuktaḥ sacchāgamāṃsasya sapūrvapeṣyaḥ |

trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ ||

AS.Ka.4.6 balāpaṭolīlaghupañcamūlatrāyāntakairaṇḍayavāt susiddhāt |

prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamaḥ sa yāvat ||

AS.Ka.4.7 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca |

syāddīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ ||

AS.Ka.4.8 eraṇḍamūlāttripalaṃ palāśattathā palāṃśaṃ laghupañcamūlam |

rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru ||

AS.Ka.4.9 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayedaṣṭamaśeṣite 'smin |

vacāśatāhvāhapuṣāpriyaṅguyaṣṭīkaṇāvatsakabījamustam ||

AS.Ka.4.10 dadyāt supiṣṭaṃ sahatārkṣyaśailamakṣapramāṇaṃ lavaṇāṃśayuktam |

samākṣikastailayutaḥ samūtro bastirjayellekhanadīpano 'sau ||

AS.Ka.4.11 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham |

gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān ||

AS.Ka.4.12 catuṣpale tailaghṛtasya bhṛṣṭaḥ chāgācchatārdho dadhidāḍimāmlaḥ |

rasaḥ sapeṣyo balavaṇamāṃsaretognitaimiryaśirorujīṣṭaḥ ||

AS.Ka.4.13 yaṣṭyāhvayasyāṣṭapalena siddhaṃ payaḥ śatāhvāphalapippalībhiḥ |

yuktaṃ sasarpirmadhuvātaraktavisarpavaisvaryahito nirūhaḥ ||

AS.Ka.4.14 yaṣṭhyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca |

saśarkarākṣaudraghṛtaṃ suśītaṃ pittāmayān hanti sajīvanīyam ||

AS.Ka.4.15 gopāṅganācandanaśītapākīdrākṣardhikāśmaryamadhūkasevyaiḥ |

payaḥ śṛtaṃ śrāvaṇimudgaparṇībalāsvaguptāmadhuyaṣṭikalkaiḥ ||

AS.Ka.4.16 godhūmacūrṇaiśca picupramāṇairikṣovidāryāśca rasena yuktam |

tailena yaṣṭīmadhusādhitena sitopalākṣaudraghṛtaiśca śītaḥ ||

AS.Ka.4.17 bastiḥ praśastaḥ sasamastadehadāhe saśūle 'vayavāśrite vā |

gulmātisārabhramamūtrakṛcchrakṣīṇe kṣataujobalasaṅkṣaye ca ||

AS.Ka.4.18 kośātakāragvadhadevadārumūrvāśvadaṃṣṭrākuṭajārkapāṭhāḥ |

paktvā kulatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ ||

AS.Ka.4.19 tān sarṣapailāmadanaiḥ sakuṣṭhairakṣapramāṇaiḥ prasṛtaiśca yuktān |

kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya ||

AS.Ka.4.20 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca ||

AS.Ka.4.21 punarnavairaṇḍavṛṣāśmabhedavṛścīvabhūtīkabalāpalāśān |

dvipañcamūlaṃ ca palāṃśakāni kṣuṇṇāni dhautāni phalāni cāṣṭau ||

AS.Ka.4.22 bilvaṃ yavāṅkolakulatthadhānyaphāni ca syuḥ prasṛtonmitāni |

payo jaladvyāḍhakasādhitaṃ tat kṣīrāvaśiṣṭaṃ śucivastrapūtam ||

AS.Ka.4.23 vacāśatāhvāmaradārukuṣṭhayaṣṭyāhvasiddhārthakapippalīnām |

kalkairyavānyā madanaiśca yuktaṃ nātyuṣṇaśītaṃ guḍasaindhavāktam ||

AS.Ka.4.24 kṣaudrasya tailasya ca sarpiṣaśca navasya yuktaṃ prasṛtitrayeṇa |

dadyānnirūhaṃ vidhinā vidhijñaḥ sasarvasaṃsargakṛtāmayaghnaḥ ||

AS.Ka.4.25 ardhārdhavihitān bastīnataścitrān pravakṣyate |

kośātakīdvayekṣvākuphalajīmūtavatsakāḥ ||

AS.Ka.4.26 śyāmātrivṛtayormūlaṃ tathā dantīdravantijam |

prakīryā codakīryā ca kṣīriṇī nīlinīphalam ||

AS.Ka.4.27 saptapāśaṅkhinīlodhraṃ phalaṃ kampillakasya ca |

svakalkasaindhavayutāḥ pakvāśayaviśodhanāḥ ||

AS.Ka.4.28 ghātakīpuṣpatarkārījīvantīmūlavatsakāḥ |

pragrahaḥ khadiraḥ kuṣṭhaṃ śamī piṇḍītako yavāḥ ||

AS.Ka.4.29 priyaṅgurarkamūlī ca taruṇījātiyūthikāḥ |

vaṭādyāḥ kiṃśukaṃ lodhramiti saṅgrāhikā matāḥ ||

AS.Ka.4.30 grāhī priyaṅgvambaṣṭhādikvāthakalkaiḥ krameṇa ca |

ūṣakādipratīvāpo lekhanastriphalārasaḥ |

madhurakvāthakalkena sarasājyena bṛṃhaṇaḥ ||

AS.Ka.4.31 badaryairāvaṇīśeluśālmalīdhanvanāṅkurāḥ |

samākṣikāḥ kṣīrayutāḥ sāsṛjaḥ picchilāḥ smṛtāḥ ||

AS.Ka.4.32 kolaṅkatakakāṇḍekṣudarbhapoṭekṣupālibhiḥ |

dāhaghnaḥ saghṛtakṣīro dvitīyaścandanādibhiḥ ||

AS.Ka.4.33 muṣṭiḥ śālmalivṛntānāṃ kṣīrasiddho ghṛtānvitaḥ |

hitaḥ pravāhaṇe tadvadvṛntaiḥ śālmalakasya ca ||

AS.Ka.4.34 karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ |

parikarte tathā vṛntaiḥ śrīparṇīkovidārajaiḥ ||

AS.Ka.4.35 parisrave payaḥ siddhaṃ savṛścīvapunarnavam |

ākhukarṇikayā tadvattaṇḍulīyakayuktayā ||

AS.Ka.4.36 aśvāvarohakaḥ kākanāsārājakaśerukāḥ |

siddhāḥ kṣīre 'tiyoge syuḥ kṣaudrāñjanaghṛtairyutāḥ |

nyagrodhādyaiścaturbhiśca vidhināparaḥ ||

AS.Ka.4.37 bṛhatī kṣīrakākolī pṛśniparṇī śatāvarī |

kāśmaryabadarīmūrvāstathośīrapriyaṅgavaḥ ||

AS.Ka.4.38 jīvādāne śṛtau kṣīre dvau ghṛtāñjanasaṃyutau |

bastī pradeyau bhiṣajā śītau samadhuśakarau |

govyajāmahiṣīkṣīrairjīvanīyayutairapi ||

AS.Ka.4.39 śaśaiṇadakṣamārjāramahiṣāvyajaśoṇitaiḥ |

sadyaskairmṛditairbastirjīvādāne praśasyate ||

AS.Ka.4.40 athemān sukumārāṇāṃ nirūhān snehanān mṛdūn |

karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak ||

AS.Ka.4.41 kṣīrāt dvau prasṛtau kāryai madhutailaghṛtāttrayaḥ |

khajena mathito bastirvātaghno balavarṇakṛt ||

AS.Ka.4.42 ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām |

bilvādimūlakvāthāt dvau kaulatthāddvau sa vātajit ||

AS.Ka.4.43 paṭolanimbapūtīkarāsnāsaptacchadāmbhasaḥ |

prasṛtaḥ pṛthagājyācca bastiḥ sarṣapakalkavān |

sapañcatikto 'bhiṣyandakṛmikuṣṭhapramehahā ||

AS.Ka.4.44 viḍaṅgatriphalāśigruphalamustākhukarṇijāt |

kaṣāyāt prasṛtāḥ pañca tailādeko vimathya tān |

nirūhaḥ kṛmihā vellapippalīkalkayojītaḥ ||

AS.Ka.4.45 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām |

ekaikaḥ prasṛto bastiḥ kṛṣṇākalko vṛṣatvakṛt ||

AS.Ka.4.46 catvārastailagomūtradadhimaṇḍāmlakāñjikāt |

prasṛtāḥ sarṣapaiḥ piṣṭairviṭsaṅgānāhabhedanaḥ ||

AS.Ka.4.47 śvadaṃṣṭrāśmabhideraṇḍakvāthatailasurāsavāt |

prasṛtāḥ pañca capalākauntīyaṣṭyāhvakalkavān |

bastiḥ kavoṣṇaḥ sāhāne mūtrakṛcchre varo mataḥ ||

AS.Ka.4.48 mṛdubastijaḍībhūte tīkṣṇo 'nyo bastiriṣyate |

tīkṣṇairvikarṣite snigdho madhuraḥ śiśiro mṛduḥ ||

AS.Ka.4.49 tīkṣṇatvaṃ mūtrabilvāgnilavaṇakṣārasarṣapaiḥ |

prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam ||

AS.Ka.4.50 balakāladoṣarogaprakṛtīḥ pravibhajya yojito bastiḥ |

svaḥ svairauṣadhavargaiḥ svān svān rogān nivatayati ||

AS.Ka.4.51 uṣṇārtānāṃ śītān śītārtānā tathā sukhoṣṇāṃśca |

tadyogyauṣadhayuktān bastīn santarkya yuñjīta ||

AS.Ka.4.52 bastīnna bṛṃhaṇīyān dadyādvyādhiṣu viśodhanīyeṣu |

medasvino viśodhyā ye ca narāḥ kuṣṭhamehārtāḥ ||

AS.Ka.4.53 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām |

dadyādviśodhanīyān doṣanibaddhāyuṣo ya ca ||

iti caturtho 'dhyāyaḥ ||