atha pañcamo 'dhyāyaḥ |

AS.Ka.5.1 athātaḥ siddhabastikalpaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ |

siddhabastīn prayuñjīta sarvadā sarvadehinām |

nirvyāpado bahuphalān balapuṣṭikarān sukhān ||

AS.Ka.5.2 madhutaile same karṣaḥ sandhavāt dvipacurmisiḥ |

eraṇḍamūlakvāthena nirūho mādhutailikaḥ |

rasāyanaṃ pramehārśaḥ kṛmigulmāntravṛddhinut ||

AS.Ka.5.3 sayaṣṭimadhukaścaiṣa cakṣuṣyo raktapittajit |

yāpano ghanakalkena madhutailarasājyavān ||

AS.Ka.5.4 pāyujānūruvṛṣaṇabastimehanaśūlajit |

prasṛtāṃśairghṛtakṣaudravasātailaiḥ praklpayet |

yāpanaṃ saindhavārdhākṣahapuṣārdhapalānvitam ||

AS.Ka.5.5 eraṇḍamūlaniṣkvātho madhutailaṃ sasaidhavam |

eṣa yuktaratho bastiḥ savacāpippalīphalaḥ ||

AS.Ka.5.6 sakvātho madhuṣaḍgranthāśatāhvāhiṅgusaindhavaḥ |

suradāru ca rāsnā ca bastirdoṣaharaḥ śivaḥ ||

AS.Ka.5.7 pañcamūlasya niṣkvāthastailaṃ māgadhikā madhu |

sasaindhavaḥ samadhukaḥ siddhabastiriti smṛtaḥ ||

AS.Ka.5.8 dvipañcamūlatriphalāphalabilvāni pācayet |

gomūtre tena piṣṭaiśca pāṭhātoyadavatsakaiḥ ||

AS.Ka.5.9 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca |

yukto bastiḥ kaphavyādhipāṇḍurogaviṣūciṣu |

śukrānilavibandheṣu bastyāṭope ca pūjitaḥ ||

AS.Ka.5.10 mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavam |

mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ ||

AS.Ka.5.11 kanīyaḥ pañcamūlaṃ ca pālikaṃ madanāṣṭakam |

jalāḍhake pacettacca pādaśeṣaṃ parisrutam ||

AS.Ka.5.12 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet |

sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ ||

AS.Ka.5.13 piṣṭairyaṣṭīmisiśyāmākaliṅgakarasāñjanaiḥ |

bastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ ||

AS.Ka.5.14 vātāsṛṅmohamehārśogulmaviṇmūtrasaṅgraham |

viṣamajvaravīsarpavardhmādhmānapravāhikāḥ ||

AS.Ka.5.15 vaṅkṣaṇorukaṭīkukṣimanyāśrotraśirorujaḥ |

hanyādasṛgdaronmādaśophakāsāśmakuṇḍalān |

cakṣuṣyaḥ putrado rājā yāpanānāṃ rasāyanam ||

AS.Ka.5.16 pṛthak palāṃśaṃ vipacet pañcamūlamagokṣuram |

kṣīrāḍhake caturthasthaṃ piṣṭairyaṣṭyādibhiryutam ||

AS.Ka.5.17 kṣaudratailājyasindhūtthayuktaṃ bastiḥ supūjitaḥ |

viśeṣādbālavṛddhastrīsukumārasukhātmanām ||

AS.Ka.5.18 tadvat sahācarabalāsārivādarbhasādhitam |

kṣīraṃ bastistathābhīruguḍūcībṛhatīdvayaiḥ |

siddhaṃ payo māgadhikāyaṣṭīmadhukakalkavat ||

AS.Ka.5.19 pañcamūlaṃ bṛhatyādi pratidravyaṃ palonmitam |

dvipalaṃ śāligodhūmayavamāṣaṃ sayaṣṭikam ||

AS.Ka.5.20 taiḥ siddhaṃ chāgalaṃ kṣīraṃ kukkuṭāṇḍarasaḥ sitā |

sājyakṣaudradvilavaṇastairbastiḥ śukrakṛtparam |

kalpo 'yaṃ śikhigonardamatsyādyaṇḍaraseṣvapi ||

AS.Ka.5.21 rasaḥ kulīramāṃsasya caṭakāṇḍarasānvitaḥ |

saśarkarāghṛtamadhurbastirvṛṣyatamo mataḥ ||

AS.Ka.5.22 bastasūkarajairmuṣkaiḥ kulīracaṭakāmiṣaiḥ |

siddhaṃ payo bastaśukramuccaṭekṣurakaṃ madhu ||

AS.Ka.5.23 tairghṛtāḍhyo 'lpalavaṇo bastirvṛṣyatamaḥ param |

siddhena payasā bhojyamātmaguptoccaṭekṣuraiḥ ||

AS.Ka.5.24 ato daśadaśāhena yastu bastīn niṣevate |

vājīva puṣṭaḥ savṛṣo gacchati pramadāśatam |

ete mākṣikasaṃyuktāḥ kurvantyativṛṣaṃ naram ||

AS.Ka.5.25 nātiyogaṃ na cāyogaṃ stāmbhinaste ca kurvate ||

AS.Ka.5.26 nirūhā lekhanāḥ prāyo bṛṃhaṇāḥ snehabastayaḥ |

yāpaneṣūbhayaṃ tasmānneṣṭaṃ teṣvanuvāsanam ||

AS.Ka.5.27 mṛdutvānna nivartante yasya tvete prayojitāḥ |

samūtrairbastibhistīkṣṇairāsthāpyaḥ kṣiprameva saḥ ||

AS.Ka.5.28 śophāgnināśapāṇḍutvaśūlārśaḥparikartikāḥ |

syurjvarāścātisārāśca yāpanātyarthasevanāt ||

AS.Ka.5.29 ariṣṭakṣāraśīdhvādyaistatreṣṭā dīpanī kriyā |

yuktyā tasmānniṣeveta yāpanān na prasaṅgataḥ ||

AS.Ka.5.30 mṛdvalpauṣadhasaṃyogāt pādahīnapramāṇataḥ |

alpakālopayogācca teṣu niṣparihāratā ||

AS.Ka.5.31 dravyeṣu yāpanīyeṣu siddhān snehān pṛthak pṛthak |

bastīn sarveṣu vā yuñjyāt parihāravivarjitān ||

AS.Ka.5.32 sahācarābhīrubalārāsnāgokṣurakāt pṛthak |

tulāṃ jaladroṇaśate pacet droṇāvaśeṣite ||

AS.Ka.5.33 pūtaśīte bisadrākṣātavakṣīrīnidigdhikāḥ |

mahāsahākṣudrasahāyaṣṭīmadhumadhūlikāḥ ||

AS.Ka.5.34 jīvakarṣabhakodīcyamṛṇālotpalacandanam |

kharjūratālamajjātmaguptāmalakīkaṇāḥ ||

AS.Ka.5.35 paṭolamedātvakpatraśītapākyodanāhvayāḥ |

kalkīkṛtya kṣipettasmin pṛthak ca prasthasammitam ||

AS.Ka.5.36 rasaṃ varāhamahiṣabastamuṣkodbhavaṃ tathā |

śikhikukkuṭahaṃsāṇḍasambhavaṃ tailasarpiṣī ||

AS.Ka.5.37 dhātrīvidārīsvarasaṃ gavyakṣīrāḍhakadvayam |

brahmabherīmṛdaṅgādininādaiḥ sādhitaṃ ca tat ||

AS.Ka.5.38 sitacchatratrakṛtacchāyaṃ sitavastrāvaguṇṭhitam |

āropitaṃ gajaskandhe pūjayitvā vṛṣadhvajam ||

AS.Ka.5.39 kṛtvā svastyayanaṃ dadyāt snehabastimayantraṇam |

prāptastenātivṛṣatāṃ śramayedvanitāśatam ||

AS.Ka.5.40 nirvalīpalitaḥ kāntaścirajīvī bhavet sa ca |

naṣṭaśukrakṣatakṣīṇaviṣamajvariṇāṃ hitaḥ |

vyāpannārtavaśukrāṇāṃ putradātā rasāyanam ||

AS.Ka.5.41 evaṃ ca bastayo 'nye 'pi kalpyāḥ pākyāśca naikaśaḥ |

śataṃ vārān sahasraṃ vā pācayet sambhave sati ||

AS.Ka.5.42 doṣaghnāḥ saparīhārā vakṣyante snehabastayaḥ ||

AS.Ka.5.43 daśamūlaṃ balāṃ rāsnāmaśvagandhāṃ punarnavām |

guḍūcyairaṇḍapūtīkabhārṅgīvṛṣakarohiṣam ||

AS.Ka.5.44 śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam |

yavamāṣātasīkolakulatthān prasṛtonmitān ||

AS.Ka.5.45 vahe vipācya toyasya droṇaśeṣeṇa tena ca |

pacettailāḍhakaṃ peṣyairjīvanīyaiḥ palonmitaiḥ ||

AS.Ka.5.46 anuvāsanamityetat sarvavātavikāranut |

anūpānāṃ vasā tadvajjīvanīyopasādhitā ||

AS.Ka.5.47 śatāhvāyavabilvāmlaistailaṃ siddhaṃ samīraṇe |

saindhavenāgnivraṇena taptaṃ cānilajiddhṛtam ||

AS.Ka.5.48 jīvantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām |

śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm ||

AS.Ka.5.49 svaguptāṃ kṣīrakākolīṃ karkaṭākhyāṃ śaṭhīṃ vacām |

piṣṭvā tailaṃ ghṛtaṃ kṣīre sādhayeta caturguṇe ||

AS.Ka.5.50 bṛṃhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam |

rajaḥśukrāmayaharaṃ putrīyaṃ cānuva sanam ||

AS.Ka.5.51 śiśirasparśavīryaiśca piṣṭaiḥ kṣīre caturguṇe |

tailapādaṃ ghṛtaṃ siddhaṃ pittaghnamanuvāsanam ||

AS.Ka.5.52 saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvā niculo vacā |

drīberaṃ madhukaṃ bhārṅgī devadārusakaṭphalam ||

AS.Ka.5.53 nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī |

viḍaṅgātiviṣe śyāmā hareṇurnīlinī sthirā ||

AS.Ka.5.54 bilvājamodacapalā dantī rāsnā ca taiḥ smaiḥ |

sādhyameraṇḍatailaṃ vā tailaṃ vā kapharoganut ||

AS.Ka.5.55 vardhmodāvartagulmārśaḥplīhamehāḍhyamārutān |

ānāhamaśmarīṃ cāśu hanyāttadanuvāsanam ||

AS.Ka.5.56 sādhitaṃ pañcamūlena tailaṃ bilvādināthavā |

anvāsanaṃ śleṣmaharaṃ dravyairvā kaphaghātibhiḥ |

phalairaṣṭaguṇe cāmle siddhamanvāsanaṃ kaphe ||

AS.Ka.5.57 śūlānāhe tu tadyukto nirūhaḥ paṭumūtravān |

pṛcchati sma munimityatha dhīmānagniveśa iha kintu phalānām |

bastikarmaṇi hitaṃ satataṃ syāt taṃ punarvasuriti praśaśāsa ||

AS.Ka.5.58 iha kuṣṭhahitā garāgarī hitamikṣvākuphalaṃ pramehiṇām |

kuṭajasya phalaṃ hṛdāmaye pravaraṃ kośaphalaṃ tu pāṇḍuṣu ||

AS.Ka.5.59 udare kṛtavedhanaṃ hitaṃ madanaṃ sarvagadāvirodhi ca |

madhuraṃ sakaṣāyatiktakaṃ tadarūkṣaṃ sakaṭūṣṇapicchilam ||

AS.Ka.5.60 kaphapittahṛdāśukāri yannirapāyaṃ pavanānulomi ca |

pravaraṃ tadataḥ phalādiṣu smṛtamāsthāpanayojanāsviti ||

AS.Ka.5.61 atha munivṛṣabhe nigadya vākyaṃ sthitavati vijñapayāmbabhūva bhūyaḥ |

idamatigahanaṃ sahānyaśiṣyairavanigato 'ñjalimagrato nidhāya ||

AS.Ka.5.62 citrakarmaguṇakṛdguruṇokto bastirūrdhvamatha caiti na nābheḥ |

śīghnamāpatati cānu sa dehāt sarvataḥ kathamapohati doṣān ||

AS.Ka.5.63 ūce gurustimitamārutavaśyametat dehasya yadbahirupāśritamantare vā |

duṣṭasya tasya janayannanulomatāṃ tu bastirhinasti viṣamānapi rogapūgān ||

AS.Ka.5.64 śākhāgatāḥ koṣṭhagatāśca rogā marmordhvasarvāvayavāṅgajāśca |

ye santi teṣāṃ na tu kaścidanyo vāyoḥ paraṃ janmani heturasti ||

AS.Ka.5.65 viṭśleṣmapittādimalācayānāṃ vikṣepasaṃhārakaro hi vāyuḥ |

tasyātivṛddhasya śamāya nānyadbasteḥ samaṃ bheṣajamasti yasmāt ||

AS.Ka.5.66 śāmyanti yatnena jite 'nile ca tadīritāḥ pittakaphādayo 'pi |

tasmāccikitsārdhamiti bruvanti sarvāṃ cikitsāmapi bastimeke ||

AS.Ka.5.67 yacca pakvāśastho 'pi doṣānāpādamastakam |

vīryeṇa bastirādatte khastho 'rko bhūrasāniva ||

AS.Ka.5.68 yattatrauṣadhavīryaṃ hi tadapānena vāyunā |

paryāptamacirādeva samānaḥ pratipadyate ||

AS.Ka.5.69 samānādduttaraṃcaivaṃ vyānādyāḥ pavanāḥ kramāt |

te tṛptāḥ prakṛtiṃ yātāḥ śarīrānugrahe sthitāḥ ||

AS.Ka.5.70 prasahya pittaśleṣmāṇau yathāsthānaṃ niveśya ca |

santarpayanti paritaḥ svān svān bhūtaguṇāṃstanau ||

AS.Ka.5.71 vyānastiryagapāno 'dhaḥ prāṇaścordhvaṃ prakarṣati |

yathāsvameva nāḍībhirhāriṇībhirivodakam ||

AS.Ka.5.72 evaṃ vātaiḥ sirābhiśca vapurbastiḥ suyojitaḥ |

vyāpnuvat prasabhaṃ hanti sakṛchrānapi yakṣmaṇaḥ ||

AS.Ka.5.73 bastistasmāt sarvakarmapradhānaṃ sarvātaṅkān hanti niḥśeṣataśca |

srotāṃsyantaḥ śodhayitvā ca kuryādojastejaḥ śukramedhāgnikīptim ||

iti pañcamo 'dhyāyaḥ ||