paribhāṣā

AS.Ka.Paribh.1 paribhāṣāḥ pravakṣyante cikitsāyāṃ susaṃśritāḥ |

dravyāṇi ṣoḍaśaguṇe salile kvāthayet bhiṣak ||

AS.Ka.Paribh.2 caturthaśeṣaḥ pūtastu kaṣāyo grāhya iṣyate |

atha kvāthyeṣu teṣūktaṃ toyādanyat drava bhavet ||

AS.Ka.Paribh.3 taccāmbuvat prayoktavyaṃ tat ṣoḍaśaguṇaṃ tataḥ |

dravaṃ yattatra paṭhitaṃ kṣīraṃ vā dadhimastu vā ||

AS.Ka.Paribh.4 mūtraṃ takraṃ surāmaṇḍaṃ yadi vāpyamlakāñjikam |

jalavat ṣoḍaśaguṇaṃ tat syāt pādāvaśeṣitam ||

AS.Ka.Paribh.5 anirdiṣṭe pramāṇe tu kvāthyānāṃ ca dravasya ca |

kaṣāyapākakalpo 'yaṃ kṛṣṇātreyeṇa varṇitaḥ ||

AS.Ka.Paribh.6 kartavyaṃ sati nirdeśe yathānirdiṣṭameva hi |

asyāstu paribhāṣāyāḥ ṣaḍaṅgādāvasambhavāt ||

AS.Ka.Paribh.7 tatra prasiddhimāśritya bheṣajeṣu jaleṣu ca |

tathā vidheyā bhāgāḥ syurvyādhyādisadṛśā yathā ||

AS.Ka.Paribh.8 tasmādardhapalaṃ vāpi karṣannayamathāpi vā |

dravyāṇāṃ syāt palaṃ vāpi dviprasthamudakasya tu ||

AS.Ka.Paribh.9 tatodhikaṃ vā kartavyamūhāpohaviśāradaiḥ |

hīnaṃ vāpi tataḥ kāryamevaṃ yūṣe ca pānake ||

AS.Ka.Paribh.10 māṃsaudanāsavāriṣṭapeyāsu ca vitarkayet |

snehādisādhanāyokto niryūho yatra tatra hi ||

AS.Ka.Paribh.11 tatrāpi ṣoḍaśaguṇaḥ pakṣoyaṃ parigṛhyate |

dravyaṃ snehasamaṃ kvāthyamatra pakṣe prayujyate ||

AS.Ka.Paribh.12 kaṣāya eva cettatra dravārthaṃ kevalo bhavet |

tathānyadapi tatroktaṃ dravaṃ kṣīrādikaṃ bhavet ||

AS.Ka.Paribh.13 tatonurūpaṃ saṅkhyāya dravyaṃ toyena sādhayet |

dravyaṃ snehasamaṃ kvāthyamanyatrāpi drave sati ||

AS.Ka.Paribh.14 na tatra yujyate tasmādanurūpeṇa kalpayet |

anyetu bhiṣajaḥprāhuḥ kvāthyānyaṣṭaguṇe 'mbhasi ||

AS.Ka.Paribh.15 kvāthyaṃ tu bhavati snehādatra dviguṇamauṣadham |

kaṣāyeṇaiva cet sādhyaḥ satyanyasmin drave tathā ||

AS.Ka.Paribh.16 sādhayedanurūpeṇa kecidevaṃ pracakṣate |

caturguṇena toyena kvāthayedauṣadhāni tu ||

AS.Ka.Paribh.17 ṛṣīṇāṃ suśrutādīnāṃ sarveṣāṃ matamīdṛśam |

etāvāṃstu viśeṣo 'tra śeṣamātrāpi pūrvavat ||

AS.Ka.Paribh.18 kvāthyaṃ tu bheṣajaṃ snehādatra pakṣe caturguṇam |

palavyapekṣayā dravyādatha toyaṃ caturguṇam ||

AS.Ka.Paribh.19 prasthavyapekṣayā dravyādyadā toyaṃ caturguṇam |

kriyate dviguṇaṃ kvāthyaṃ tataḥ snehāt prayujyate ||

AS.Ka.Paribh.20 dravāṇāṃ dviguṇaṃ prasthaṃ śuṣkāt prasthādyato mataḥ |

prasiddhistu cikitsāyāṃ dvidhā hi bhiṣajāmiha ||

AS.Ka.Paribh.21 palavyapeksayāpyasti tathā prasthavyapekṣayā |

suśrutasya tu yaḥ pūrvamupanyastaścirantanaḥ |

pāṭhaḥ palavyapekṣāyāṃ jñāpakaṃ tadudāhṛtam ||

AS.Ka.Paribh.22 ityevaṃ trividhaḥ proktaḥ kaṣāyagrahaṇaṃ prati |

evamanyatra sarveṣāṃ kalkāt snehaścaturguṇaḥ ||

AS.Ka.Paribh.23 caturguṇaṃ dravaṃ snehādyatra yat paṭhyate dravam |

anukte tu drave deyaṃ jalameva caturguṇam ||

AS.Ka.Paribh.24 kalkakalpastu carake kaṣāyāṇāṃ na kīrtitaḥ ||

AS.Ka.Paribh.25 snehapākavidhistūkta evaṃ dṛḍhabalena tu |

carako 'rdhakṛte śāstre brahmabhūyaṃ gato yataḥ ||

AS.Ka.Paribh.26 kaṣāyasya tu peyasya yadi vā kalkacūrṇayoḥ |

mātrā dṛḍhabalenāpi tatreti paribhāṣitā ||

AS.Ka.Paribh.27 carakoktairmayā vākyairanumānāt prasādhitā |

anuktāpi yathā mātrā pañcādvakṣyāmyahaṃ tathā ||

AS.Ka.Paribh.28 eṣāṃ kaṣāyakalpānāṃ pravibhāgo vidhīyate |

kaṣāyakalpe trividhe yaścaturguṇitodakaḥ ||

AS.Ka.Paribh.29 kaṣāyakalpaḥ sneheṣu sādhyeṣveva samāśritaḥ |

vaidyaiḥ prāyeṇa na tathā yaḥ ṣoḍaśaguṇodakaḥ ||

AS.Ka.Paribh.30 caturguṇodake pakṣe snehāddravyaṃ caturguṇam |

aṣṭāviṃśaṃ palaśataṃ kvāthyadravyasya jāyate ||

AS.Ka.Paribh.31 snehaprasthe vipaktavye śuṣkaṃ tacca bhavedyadi |

ārdraṃ ceduddhṛtaṃ sadyastataḥ palaśatadvayam ||

AS.Ka.Paribh.32 snehaprasthe bhavetsādhye ṣaṭpañcāśat palādhikam |

evaṃ bahutvāt dravyasya yaścaturguṇitodakaḥ ||

AS.Ka.Paribh.33 sakalpo 'bhimatastatra snehaḥ syādvīryavattaraḥ |

sahasrapākāḥ snehāstu śatapākāśca kīrtitāḥ ||

AS.Ka.Paribh.34 subhāvitaṃ svalpamapi dravyaṃ tadbahukarmakṛt |

tasmādbahutaraṃ dravyaṃ yatra pakṣe prayujyate ||

AS.Ka.Paribh.35 snehapākeṣu saḥ śreyānityeṣa tu mayāśritaḥ |

snehapākavidhāveva prayogastasya yujyate ||

AS.Ka.Paribh.36 pācanāḥ śamanīyāśca ye kaṣāyā jvarādiṣu |

udīritāḥ punasteṣu kaṣāyeṣūpakalpyate ||

AS.Ka.Paribh.37 caturguṇādaka peyaṃ kaṣāyasya palaṃ bhavet |

tasmāddravyapalaṃ vaidyāḥ pācaneṣu prayuñjate ||

AS.Ka.Paribh.38 mātrāṃ tu vaidyāḥ kvāthasya pāyayanti catuṣpalām |

kriyamāṇaḥ prasiddho 'yaṃ pāramparyāgato vidhiḥ ||

AS.Ka.Paribh.39 vādhituṃ śakyate naiva jñāpakaṃ cātra vidyate |

palaṃ vatsakabījasya śrapayitvā rasaṃ pibet ||

AS.Ka.Paribh.40 ācāryacarakeṇaivamatisāre tu bhāṣitam |

paṭolādye kaṣāye ca kvāthyadravyapalaṃ kṛtam ||

AS.Ka.Paribh.41 caturguṇena toyena paceddravyapale sati |

caturbhāgāvaśeṣaṃ tu peyaṃ kvāthapalaṃ bhavet ||

AS.Ka.Paribh.42 śāstre kuṣṭhe ca mātrā sā mahatī samprakāśitā |

catuṣpalā kaṣāyasya mātrā yā bhiṣajāṃ matā ||

AS.Ka.Paribh.43 pale caturguṇajale sā mātrā na prasidhyati |

evaṃ sati ca sādhyaṃ syādbheṣajānāṃ catuṣpalam ||

AS.Ka.Paribh.44 catuṣpalasya dravyasya kvathitasya caturguṇe |

toye caturthaśeṣasya peyaḥ kvāthaścatuṣpalaḥ ||

AS.Ka.Paribh.45 bhaṭṭāraharicandreṇa kharaṇāde prakīrtitā |

pātavyā ṣaṭpalā mātrā tasya dravyapalāni ṣaṭ ||

AS.Ka.Paribh.46 kvāthāni saṃprayujyante jalaṃ dravyāccaturguṇam |

paṭolādye ca tenāpi kvāthyadravyapalaṃ kṛtam ||

AS.Ka.Paribh.47 kharaṇādakṛtā mātrā peyā tenaiva ṣaṭpalā |

parasparaviruddhaṃ tattasyāpyetat prayujyate ||

AS.Ka.Paribh.48 aprasiddho vidhiścāyaṃ kaṣāyasya jvarādiṣu |

na ṣaṭpalāni kvāthyante na ca toyaṃ caturguṇam ||

AS.Ka.Paribh.49 caturguṇodakā tasmāt paribhāṣā na yujyate |

jvarādīnāṃ kaṣāyeṣu sneheṣveva hi sā matā ||

AS.Ka.Paribh.50 kṛṣṇātreyamuniproktā yā ṣoḍaśaguṇodakā |

jvarādiṣu kaṣāyāṇāṃ grahaṇaṃ kriyate tayā ||

AS.Ka.Paribh.51 caturguṇodakā yāpi paribhāṣopadiśyate |

tatrāpi hi viśeṣo 'yamanyaḥ kaiścidupāśritaḥ ||

AS.Ka.Paribh.52 sneheṣu palanirdeśo yeṣu na vidyate |

prasthavyapekṣayā cātra saṅkhyeyamudakauṣadham ||

AS.Ka.Paribh.53 palavyapekṣayā cāpi samācāro dvidhā api |

pūrvaṃ prasthavyapekṣā yā proktā vijñāpake sati ||

AS.Ka.Paribh.54 dravyāṇāṃ palanirdeśo yatrokto miśrake tathā |

palavyapekṣayaivātra toyamevaṃ caturguṇam ||

AS.Ka.Paribh.55 pradeśāntaranirdeśāccarake 'pyanumīyate |

kaṣāyamātrā pātavyā yadyapyaparibhāṣitā ||

AS.Ka.Paribh.56 svarṇakṣīryādike yoge pāṇḍurogacikitsite |

pātavyā kathitā mātrā gomūtreṇa catuṣpalā ||

AS.Ka.Paribh.57 rohiṇīkaṭukādīnāṃ pittagulmacikitsite |

ghṛtaṃ muktvā kaṣāyasya proktā mātrā catuṣpalā ||

AS.Ka.Paribh.58 ato 'numānāccarake siddhā mātrā catuṣpalā |

dravyāṇāṃ ca palaṃ kvāthyaṃ paṭolādye prakīrtitam ||

AS.Ka.Paribh.59 palaṃ vatsakabījasya nirdiṣṭaṃ cātisārike |

tat ṣoḍaśaguṇe toye yadi na kvāthyate tataḥ ||

AS.Ka.Paribh.60 caturguṇodake toye peyaṃ kvāthapalaṃ bhavet |

ityetat ṣoḍaśaguṇaṃ toyaṃ yatra prayujyate ||

AS.Ka.Paribh.61 eṣaiva carakasyāpi paribhāṣānumīyate |

pātavyeṣu kaṣāyeṣu mustaparpaṭakādiṣu ||

AS.Ka.Paribh.62 viśeṣaḥ kathyate 'nyo 'pi māne śuṣkadravāśraye |

śuṣkadravyāśrayaṃ mānaṃ nirdiśya yadudāhṛtam ||

AS.Ka.Paribh.63 draveṣu dviguṇaṃ mānaṃ sadyaścaivoddhṛteṣu ca |

dviguṇaṃ mānamityetadārabhya kuḍavāditi ||

AS.Ka.Paribh.64 śuṣkāṇāṃ ca dravāṇāṃ ca samaṃ tu kuḍavādadhaḥ |

tulāyāmapi naiveṣṭā dviguṇā mānakalpanā ||

AS.Ka.Paribh.65 tulāpalaśataṃ caiva tacchruṣkadravayormatam |

palaṃ caturguṇaṃ ceṣṭaṃ prasiddhajñāpakādikam ||

AS.Ka.Paribh.66 sahācaratulāyāstu rase tailāḍhakaṃ pacet |

yaduktaṃ śatamevātra palānāṃ parigṛhyate ||

AS.Ka.Paribh.67 catuḥsuvarṇametacca palaṃ nāṣṭasuvarṇakam |

dravyasya dviguṇatve syāt palamaṣṭasuvarṇakam ||

AS.Ka.Paribh.68 naivāñjalau na prasṛte na pale na palādadhaḥ |

dravāṇāmauṣadhānāṃ hi dviguṇaṃ mānamiṣyate ||

AS.Ka.Paribh.69 dviguṇatve draveṣu syāt palamaṣṭasuvaṇakam |

tenaiṣāṃ dviguṇatvena kriyāmārgo virudhyate ||

AS.Ka.Paribh.70 kuḍavādyāsu saṃjñāsu dravāṇāṃ dviguṇo vidhiḥ |

vidyate jñāpakaṃ cātra carakācāryadarśitam ||

AS.Ka.Paribh.71 spaṣṭārthameva paṭhitamidaṃ kuṣṭhacikitsite |

salilāḍhake 'ṣṭabhāge śeṣe pūto raso grāhyaḥ ||

AS.Ka.Paribh.72 te ca kaṣāyāṣṭapale catuṣpalaṃ sarpiṣaśca paktavyam |

yāvatsyādaṣṭapalaṃ śeṣaṃ peyaṃ tataḥ koṣṇamiti ||

AS.Ka.Paribh.73 aṣṭabhāgāvaśeṣe tu palānāmaṣṭakadvayam |

palasya dviguṇe māne kriyamāṇe na yujyate ||

AS.Ka.Paribh.74 dviguṇe hi pale tat syādekameva palāṣṭakam |

catuṣpalaṃ ca dātavyaṃ yat proktaṃ saha sarpisā ||

AS.Ka.Paribh.75 palasya dviguṇe māne tadapyaṣṭapalaṃ bhavet |

catuḥsuvarṇaṃ hi palaṃ śuṣkāṇāmiṣyate yataḥ ||

AS.Ka.Paribh.76 dviguṇatvāt dravāṇāṃ hi tat syādaṣṭasuvarṇakam |

nirūhamātrānirdeśa evaṃ sati ca bādhyate ||

AS.Ka.Paribh.77 prasṛtārdhaṃ samārabhya dvādaśa prasṛtāḥ param |

eṣā mātrā dviguṇitā dviguṇe prasṛte bhavet ||

AS.Ka.Paribh.78 nirūhamātrā śāstroktā dvādaśaprasṛtāstathā |

catvāriṃśat palāni syuraṣṭābhiradhikāni ca ||

AS.Ka.Paribh.79 vyādhyādiṣu tu madhyeṣu kvāthasyāñjaliriṣyate |

atra suśrutanidaśe kvātho 'yaṃ dviguṇo bhavet ||

AS.Ka.Paribh.80 svarasāt kvathitācchītāt kaṣāyāt ṣaṭpalaṃ pibet |

yaduktaṃ kharaṇādena taddvādaśapalaṃ bhavet ||

AS.Ka.Paribh.81 paittike paṭhyate gulme sarpiṣaśca catuṣpalam |

pibet saṃmūrchitaṃ tena gulmaḥ śāmyati paittikaḥ ||

AS.Ka.Paribh.82 catuṣpalaṃ ghṛtasyedaṃ mātrāpyaṣṭapalaṃ bhavet |

svarṇakṣīryādike yoge gomūtrāñjaliriṣyate ||

AS.Ka.Paribh.83 añjalerdviguṇatvāddhi mātrā sāṣṭapalā bhavet |

gaulmike trāyamāṇādye ghṛte ca paripaṭhyate ||

AS.Ka.Paribh.84 rasasyāmalakekṣūṇāṃ kṣīrasya ca ghṛtasya ca |

palāni pṛthagaṣṭāṣṭau kṛtvā samyagvipācayet ||

AS.Ka.Paribh.85 aṣṭau pratyekametāni syuḥ ṣoḍaśa palāni tu |

tasmādevaṃprakāreṣu nirdeśeṣu virudhyate ||

AS.Ka.Paribh.86 dravāṇāṃ dviguṇaṃ mānaṃ tatkāryaṃ kuḍavādiṣu |

ārdreṣvapi na sarveṣu sadyasteṣūdghṛteṣu ca ||

AS.Ka.Paribh.87 dviguṇaṃ mānamicchanti viśeṣo 'tra ca kalpyate |

śuṣkāṇi viniyujyante daśamūlādikāni hi ||

AS.Ka.Paribh.88 teṣveva dviguṇaṃ mānaṃ na sarveṣūdghṛteṣu hi |

ārdrāṇāmeva yeṣāṃ tu prasiddhimupakalpayet ||

AS.Ka.Paribh.89 vāsāghṛte vṛṣaghṛte taile sāhacare tathā |

ārdrāṇāṃ dviguṇaṃ mānamevamādiṣu neṣyate ||

AS.Ka.Paribh.90 ārdrāṇāmeva teṣāṃ hi prayogaḥ śasyate yataḥ |

śatāvarīmūlatulāścatasro yāḥ prakīrtitāḥ ||

AS.Ka.Paribh.91 nai tatra dviguṇaṃ mānaṃ bhiṣagbhiḥ kaiścidāśritam |

vadyabuddhivikāsārthamidamanyat prakāśyate ||

AS.Ka.Paribh.92 kvāthyānāmauṣadhānāṃ hi pramāṇaṃ yatra noditam |

caturguṇaṃ ca nirdiṣṭamanyat kṣīrādikaṃ dravam ||

AS.Ka.Paribh.93 kaṣāyo 'pyauṣadhānāṃ hi tatra kāryaścaturguṇaḥ |

udāharaṇamatreṣṭaṃ mahākalyāṇakaṃ ghṛtam ||

AS.Ka.Paribh.94 evamevauṣadhānāṃ hi pramāṇaṃ yatra noditam |

dviguṇaṃ cāpi nirdiṣṭamanyat kṣīrādikaṃ dravam ||

AS.Ka.Paribh.95 kaṣāyo 'pyauṣadhānāṃ hi dviguṇastatra yujyate |

vāsādikaṃ jvare proktamatrodāharaṇaṃ smṛtam ||

AS.Ka.Paribh.96 nirdiṣṭaṃ kṣīramanyadvā dravaṃ yatra caturguṇam |

kvāthauṣadhānāṃ mānaṃ ca proktaṃ noktaṃ jalasya tu ||

AS.Ka.Paribh.97 tatroṣadhivaśādeva saṅkhyā kvāthasya gamyate |

caturguṇodakā tatra paribhāṣā yadīṣyate ||

AS.Ka.Paribh.98 tato dravyasamastatra kaṣāyaḥ parikalpyate |

yadā tu paribhāṣeṣṭā yā ṣoḍaśaguṇodakā ||

AS.Ka.Paribh.99 caturthaśeṣaḥ kvāthaḥ syāttato dravyāccaturguṇaḥ |

atra sāhacaraṃ tailamudāharaṇāmiṣyate ||

AS.Ka.Paribh.100 yatrauṣadhaṃ kaṣāyo 'pi dravaṃ kṣīrādikaṃ trayam |

pramāṇaṃ tu tathā noktaṃ snehasyoktaṃ na vā bhavet ||

AS.Ka.Paribh.101 tulyaṃ kvāthena dātavyaṃ tatra kṣīrādikaṃ dravam |

kartavyaṃ ca tathā tat syādyathā snehāccaturguṇam ||

AS.Ka.Paribh.102 gaulmiko miśrakasneha udāharaṇamatra hi |

evaṃ vai dviguṇe snehāt triguṇe ca prakīrtite ||

AS.Ka.Paribh.103 kṣīrādike drave kāryaṃ kaṣāyagrahaṇaṃ tathā |

yathā kaṣāyasahitaṃ dravaṃ syāttaccaturguṇam ||

AS.Ka.Paribh.104 atrodāharaṇaṃ tat syādyathāsnehāccaturguṇaḥ |

kaṣāyaḥ paṭhyate yatra pramāṇaṃ cāsya noditam ||

AS.Ka.Paribh.105 caturguṇaṃ vāpyadhikaṃ proktaṃ kṣīrādikaṃ dravam |

tatrāpi ca prayoktavyaṃ snehāt kvāthaṃ caturguṇam ||

AS.Ka.Paribh.106 pañcamūlakaṣāyeṇa piṇyākaṃ bahuvārṣikam |

paṭhyate vātaroge tadudāharaṇamatra hi ||

AS.Ka.Paribh.107 bahūni yatra paṭhyante kvacit snehe dravāṇi hi |

bahūnāmapi teṣāṃ ca parimāṇaṃ na paṭhyate ||

AS.Ka.Paribh.108 sarveṣāṃ samudāyaḥ syāttatra snehāccaturguṇaḥ |

snehapākavidhiṃ kecidevaṃ samanucakṣate ||

AS.Ka.Paribh.109 bahuṣvekaikamicchanti kecittatra samaṃ dravam |

ityevaṃ matabhedāttu yathā kvāthavidhau tathā ||

AS.Ka.Paribh.110 caturguṇodakaḥ pakṣo yadā tatra samāśritaḥ |

bahudravyaṃ kila sneho vīryavāñchatapākavat ||

AS.Ka.Paribh.111 anayaivopapatyā tu samudāyaṃ caturguṇam |

necchanti kecit pratyekamāhuḥ snehasamaṃ dravam ||

AS.Ka.Paribh.112 grahaṇīraugike snehe pañcamūlābhayādike |

śuktena mātuluṅgasya svarasenaivamāditaḥ ||

AS.Ka.Paribh.113 udāharaṇamatrāsti yo vāpyanyo bahudravaḥ |

ślokaireṣoṇutailasya kathyate pākasaṃvidhiḥ ||

AS.Ka.Paribh.114 yasya sādhayituṃ tailaṃ yāvanmātramabhīpsitam |

tatrauṣadhāni tāvanti datvā toyaṃ caturguṇam ||

AS.Ka.Paribh.115 kaṣāyārthaṃ vipacyante yaḥ kaṣāyaścaturguṇaḥ |

yāvanmātrasya tailasya dadyāt pādāvaśeṣitam ||

AS.Ka.Paribh.116 yāvanmātramasau tailāt kaṣāyo nāvatāryate |

caturguṇo 'tra kiṃ tarhi pākyāddaśaguṇaḥ kṛtaḥ ||

AS.Ka.Paribh.117 caturguṇena toyena prāptāni paribhāṣayā |

kvāthyāni yāni tānyatra pākyāḥ śataguṇe jale ||

AS.Ka.Paribh.118 kvāthyante paribhāṣā tu śāstravākyena bādhitā |

ityevamaṇutailasya kartavyaṃ samprasādhanam ||

AS.Ka.Paribh.119 gadyokto yaḥ punaḥ ślokairarthaḥ samanugīyate |

tadvyaktivyavasāyārthaṃ dviruktiḥ sā na garhyate |

prāgukto 'pi mayārtho yaḥ ślokaistasmāt prakāśitaḥ ||

]