atha aṣṭamo 'dhyāyaḥ |

AS.Utt.8.1 athāto bhūtapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.8.2 bhūtaṃ jayedahiṃsecchuṃ japahomabalivrataiḥ |

tapaḥśīlasamādhānajñānadānadayādibhiḥ ||

AS.Utt.8.3 hiṅguvyoṣālanaipālīlaśunārkajaṭājaṭāḥ |

ajalomīsagolomī bhūtakeśī vacā latā ||

AS.Utt.8.4 kukkuṭīsarpagandhākhyātilāḥ kāṇavikāṇike |

vajraproktā vayasthā ca śṛṅgī mohanavalyapi ||

AS.Utt.8.5 srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyadauṣadham |

kharāśvaśvāviḍuṣṭrarkṣagodhānakulaśalyakāt ||

AS.Utt.8.6 dvīpimārjāragosiṃhavyāghrasāmudrasatvataḥ |

carmapittadvijanakhā varge 'smin sādhayet ghṛtam ||

AS.Utt.8.7 purāṇamathavā tailaṃ navaṃ tatpānanasyayoḥ |

abhyaṅge ca prayoktavyameṣāṃ cūrṇaṃ ca dhūpane ||

AS.Utt.8.8 ebhiśca gulikāṃ yuñjyādañjane sāvapīḍane |

pralepe kalkameteṣāṃ kvāthaṃ ca pariṣecane |

prayogo 'yaṃ grahonmādān sāpasmārān śamaṃ nayet ||

AS.Utt.8.9 gajāhvāpippalīmūlavyoṣāmalakasarṣapān |

godhānakulamārjāraśaśapittaprapeṣitān |

nāvanābhyaṅgasekeṣu vidadhīta grahāpahān ||

AS.Utt.8.10 aśvaśvāśvatarolūkakaṅkagṛdhnaśṛgālajā |

viṭkharoṣṭravarāhācca tayā tailaṃ vipācitam |

piṣṭayā bastamūtreṇa nāvanādiṣu pūjitam ||

AS.Utt.8.11 śirīṣapuṣpaṃ laśunaṃ śuṇṭhīṃ siddhārthakaṃ vacām |

mañjiṣṭhāṃ dve niśe kṛṣṇāṃ bastamūtreṇa peṣayet |

chāyāśuṣkā kṛtā vartiḥ matsyapittadrutāñjanam ||

AS.Utt.8.12 naktamālaphalaṃ vyoṣaṃ bilvasyonākayorjaṭā |

haridre ca kṛtā vartiḥ pūrvavannayanāñjanam |

vayasthā hiṅgu kaṭukā ṣaḍgranthā saindhavaṃ tathā ||

AS.Utt.8.13 siddhārthakavacāhiṅgupriyaṅgurajanīdvayam |

mañjiṣṭhāśvetakaṭabhīvarāśvetādrikarṇikāḥ ||

AS.Utt.8.14 nimbasya patraṃ bajiṃ tu naktamālaśirīṣayoḥ |

surāhvaṃ tryūṣaṇaṃ sarpirgomūtre taiścaturguṇe ||

AS.Utt.8.15 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam |

grahān sarvān nihantyāśu viśeṣādāsurān grahān ||

AS.Utt.8.16 kṛtyālakṣmīviṣonmādajvarāpasmārapāpmajit |

ebhirevauṣadhairbastavāriṇā kalpito 'gadaḥ ||

AS.Utt.8.17 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ |

guṇaiḥ pūrvavaduddiṣṭo rājadvāre ca siddhikṛt ||

AS.Utt.8.18 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandam |

bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt ||

AS.Utt.8.19 samāṇimanthaṃ sanataṃ sakuṣṭhaṃ syonākamūlaṃ kiṇihī sitā ca |

bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt ||

AS.Utt.8.20 duṣṭagrahonmādatamoniśāndhānudbandhakān vārinimagradehān |

digdhāhatān darpitasarpadaṣṭāṃ stesādhayantyañjananasyalepaiḥ ||

AS.Utt.8.21 kārpāsāsthimayūrapatrabṛhatīnirmālyapiṇḍītaka |

tvagvāṃśībṛṣadaṃśaviṭ tuṣavacākeśāhinirmocanaiḥ |

nāgendradvijaśṛṅgahiṅgumaricaistulyaiḥ kṛtaṃ dhūpanaṃ |

skandonmādapiśācarākṣasasurāveśagrahaghnaṃ param ||

AS.Utt.8.22 trikaṭukadalakuṃkumagranghikakṣārasiṃhī niśādārusiddhārthayugmāmbuśakrāhvayaiḥ |

sitalaśunaphalatrayośīratiktāvacā tutthayaṣṭībalālohitailāśilāpadmakaiḥ ||

AS.Utt.8.23 viṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ |

ghṛtamanavamaśeṣamūtrāṃśāsiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatastadgrahaghnaṃ param ||

AS.Utt.8.24 natamadhukakarañjalākṣāpaṭolīsamaṅgāvacā |

pāṭalīhiṃgusiddhārthasiṃhīniśāyuglatārohiṇaiḥ ||

AS.Utt.8.25 badarakaṭuphalatrikākāṇḍadārukrimighnājagandhāmarā |

ṅkolakośātakīśigrunimbāmbudendrāhvayaiḥ ||

AS.Utt.8.26 gadaśukatrupuṣpabījograyaṣṭyadrikarṇīnikumbhāgni |

bilvaiḥsabhaiḥkalkitairmūtravargeṇa siddhaṃ ghṛtam ||

AS.Utt.8.27 vidhivinirhitamāśu sarvaiḥkramairyojitaṃ hantisarvagrahonmādakuṣṭhajvarāṃstanmahābhūtarāvaṃ smṛtam ||

AS.Utt.8.28 grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ |

dineṣu balihomādīn prayuñjīta cikitsakaḥ ||

AS.Utt.8.29 snānavastravasāmāṃsamadyakṣīraguḍādi ca |

rocate yadyadā yebhyastatteṣāmāharettadā ||

AS.Utt.8.30 ratnāni gandhamālyāni bījāni madhusarpiṣī |

bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam ||

AS.Utt.8.31 suraṣirguruvṛddhebhyaḥ siddhebhyaśca surālaye |

diśyuttarasyāṃ tatrāpi devāyopaharet balin ||

AS.Utt.8.32 paścimāyāṃ yathākālaṃ daityabhūtāya catvare |

gandharvāya gavāṃ mārge savastrābharaṇaṃ balim ||

AS.Utt.8.33 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe |

yakṣāya yakṣāyatane saritorvā samāgame ||

AS.Utt.8.34 catuṣpathe rākṣasayorbhīmeṣu gahaneṣu vā |

rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām ||

śūnyālaye piśācāya paścimāṃ diśamāsthite ||

AS.Utt.8.35 śuciśuklāni mālyāni gandhāḥ kṣaireyamodanam |

dadhicchatraṃ ca dhavalaṃ devānāṃ baliriṣyate ||

AS.Utt.8.36 hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ |

caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet |

tatpānanāvanābhyaṅgairdevagrahavimokṣaṇam ||

AS.Utt.8.37 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā ||

AS.Utt.8.38 daitye balirbahuphalaḥ sośīrakamalotpalaḥ ||

AS.Utt.8.39 nāgānāṃsumanolājaguḍāpūpaguḍaudanaiḥ |

paramānnamadhukṣīrakṛṣṇamṛnnāgakesaraiḥ |

vacāpadmapurośīraraktotpaladalairbaliḥ ||

AS.Utt.8.40 śvetapatraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ |

śītena vāriṇā piṣṭaṃ nāvanāñjanayorhitam ||

AS.Utt.8.41 yakṣāṇāṃ kṣīradadhyājyamiśrakaudanaguggulu |

devadārūtpalaṃ padmamuśīraṃ vastrakāñcanam ||

AS.Utt.8.42 hiraṇyaṃ ca baliryojyo mūtrājyakṣīramekataḥ |

siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam ||

AS.Utt.8.43 harītakī haridre dve laśuno maricaṃ vacā |

nimbapatraṃ ca bastāmbukalkitaṃ nāvanāñjanam ||

AS.Utt.8.44 brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇamāḍhakam |

toyasya kumbhaḥ palalaṃ chatraṃ vastraṃ vilepanam ||

AS.Utt.8.45 gāyatrīviṃśatipalakvāthe 'rdhapalikaiḥ pacet |

tryūṣaṇatriphalāhiṅguṣaḍgranthāmisisarṣapaiḥ ||

AS.Utt.8.46 sanimbapatralaśunaiḥ kuḍavān sapta sarpiṣaḥ |

gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam ||

AS.Utt.8.47 rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam |

baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ ||

AS.Utt.8.48 naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca |

tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam ||

AS.Utt.8.49 hiṅgvindrayavasiddhārthalaśunāmalakīphalam |

nāvanāñjanayoryojyo bastamūtradruto 'gadaḥ ||

AS.Utt.8.50 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe |

rakṣograhān vārayate pānābhyañjananāvanaiḥ ||

AS.Utt.8.51 piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi |

mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam ||

AS.Utt.8.52 haridrādvayamañjiṣṭhāmisisaindhavanāgaram |

hiṅgupriyaṅgutrikaṭurasonatriphalāvacāḥ ||

AS.Utt.8.53 pāṭalīśvetakaṭabhīśirīṣakusumairghṛtam |

gomūtrapādikaṃ siddhaṃ pānābhyañjanayorhitam ||

AS.Utt.8.54 bastāmbupiṣṭaistaireva yojyamañjananāvanam ||

AS.Utt.8.55 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet |

sarpiṣpānādi mṛdvasmin bhaiṣajyamavacārayet ||

AS.Utt.8.56 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret |

savaidyamāturaṃ ghnanti kruddhāste hi mahaujasaḥ ||

AS.Utt.8.57 īśvaraṃ dvādaśabhujaṃ nāthamāryāvalokitam |

sarvavyādhicikitsāṃ ca japansarvagrahānjayet |

tathonmādānapasmārānanyaṃ vā cittaviplavam ||

AS.Utt.8.58 mahāvidyāṃ ca māyūrīṃ śucistaṃ śrāvayet sadā ||

AS.Utt.8.59 bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān |

japan siddhāṃśca tanmantrān grahān sarvānapohati ||

AS.Utt.8.60 yaccānantarayoḥ kiñcidvakṣyate 'dhyāyayorhitam |

yaccoktamiha tat sarvaṃ prayuñjīta parasparam ||

iti aṣṭamo 'dhyāyaḥ ||