atha trayodaśo 'dhyāyaḥ |

AS.Utt.13.1 athātaḥ sandhisitāsitarogavijñānīyaṃ nāmā dhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.13.2 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ |

aśru srāvayate vartmaśuklasandheḥ kanīnakāt |

tena netramarugrāgaśophaṃ syāt sa jalāsravaḥ ||

AS.Utt.13.3 kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet ||

AS.Utt.13.4 kaphena śophastīkṣṇāgraḥ kṣārabudbudakopamaḥ |

pṛthumūlaścalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ |

mahānapākaḥ kaṇḍūmānupanāhaḥ sa nīrujaḥ ||

AS.Utt.13.5 raktādraktāsrave tāmraṃ bahūṣṇaṃ cāśru saṃsravet ||

AS.Utt.13.6 vartmasandhyāśrayā śukle piṭakā dāhaśūlinī |

tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī ||

AS.Utt.13.7 pūyāsrāve malāḥ sāsrā vartmasandheḥ kanīnakāt |

srāvayanti muhuḥ pūyaṃ sāsṛk tvaṅmāṃsapākataḥ ||

AS.Utt.13.8 pūyālaso vraṇaḥ sūkṣmaḥ śophasaṃrambhapūrvakaḥ |

kanīnasandhāvādhmāyī pūyāsrāvī savedanaḥ ||

AS.Utt.13.9 kanīnasyāntaralajī śopho ruktodadāhavān ||

AS.Utt.13.10 apāṅge vā kanīne vā kaṇḍūṣāpakṣmapoṭavān |

pūyāsrāvī kṛmigranthiḥ granthiḥ kṛmiyuto 'rtimān ||

AS.Utt.13.11 upanāhakṛmigranthipūyālasakaparvaṇīḥ |

śastreṇa sādhayet pañca sālajīnāsravāṃstyajet ||

AS.Utt.13.12 pittaṃ kuryāt site bindūnasitaśyāvapītakān |

malāktādarśatulyaṃ vā sarvaṃ śuklamadāharuk |

rogo 'yaṃ śuktikāsaṃjñaḥ saśakṛdbhedatṛḍjvaraḥ ||

AS.Utt.13.13 kaphācchukle samaṃ śvetaṃ ciravṛdhyadhimāṃsakam ||

AS.Utt.13.14 śuklārmaśophastvarujaḥ savarṇo bahalo mṛduḥ |

guruḥ snigdhombubindvābho balāsagrathitaḥ smṛtaḥ ||

AS.Utt.13.15 bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṃ vadet ||

AS.Utt.13.16 raktarājītataṃ śuklamūṣyate yat savedanam |

saśophāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt ||

AS.Utt.13.17 upekṣitaḥ sirotpāto rājīstā eva vardhayan |

kuryāt sāsraṃ sirāharṣaṃ tenākṣyudvīkṣaṇākṣamam ||

AS.Utt.13.18 sirājālaṃ sirājālaṃ bṛhadraktaṃ ghanonnatam ||

AS.Utt.13.19 śoṇitārma samaṃ ślakṣṇaṃ padmābhamādhimāṃsakam ||

AS.Utt.13.20 nīrukślakṣṇorjuno binduḥ śaśalohitalohitaḥ ||

AS.Utt.13.21 mṛdvāśuvṛdhyaruṅmāṃsaṃ prastāri śyāvalohitam ||

AS.Utt.13.22 prastāryarma malaiḥ sāsraiḥ snāvarma snāvasannibham ||

AS.Utt.13.23 śuṣkāsṛkpiṇḍavacchyāvaṃ yanmāṃsaṃ bahalaṃ pṛthu ||

AS.Utt.13.24 adhimāṃsārma tat dāhagharṣavatyaḥ sirāvṛtāḥ |

kṛṣṇāsannāḥ sirāsaṃjñāḥ piṭakāḥ sarṣapopamāḥ ||

AS.Utt.13.25 śuktiharṣasirotpātapiṣṭakagrathitārjunam |

sādhayedauṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam ||

AS.Utt.13.26 navotthaṃ tadapi dravyairarmoktaṃ yattu pañcadhā |

tacchedyamasitaprāptaṃ māṃsasnāvasirāvṛtam |

carmoddālavaducchrāyi dṛṣṭiprāptaṃ tu varjayet ||

AS.Utt.13.27 pittaṃ kṛṣṇe 'thavā dṛṣṭau śuklaṃ todāśrurāgavat |

chitvā tvacaṃ janayati tena syātkṛṣṇamaṇḍalam ||

AS.Utt.13.28 pakvajambūnibhaṃ kiñcinnimnaṃ ca kṣataśukrakam |

tat kṛcchrasādhyaṃ yāpyaṃ tu dvitīyapaṭalavyadhāt ||

AS.Utt.13.29 tatra todādibāhulyaṃ sūcīviddhābhakṛṣṇatā |

tṛtīyapaṭalacchedādasādhyaṃ nicitaṃ vraṇaiḥ ||

AS.Utt.13.30 śaṅkhaśuklaṃ kaphātsādhyaṃ nātiruk śuddhaśukrakam ||

AS.Utt.13.31 ātāmrapicchilāsrasrudātāsrapiṭakātiruk |

ajāviṭsadṛśocchrāyakārṣṇyā varjyāsṛjājakā ||

AS.Utt.13.32 sirāśukraṃ malaiḥ sāsraistajjuṣṭaṃ kṛṣṇamaṇḍalam |

satodadāhatāmrābhiḥ sirābhiravatanyate ||

animittoṣṇaśītācchaghanāsrasrucca tattyajet ||

AS.Utt.13.33 doṣaiḥ sāsraiḥ sadṛkkṛṣṇaṃ nīyate śuklarūpatām |

dhavalāsropaliptābhaṃ niṣpāvārdhadalākṛti ||

AS.Utt.13.34 atitīvrarujārāgadāhaśvayathupīḍitam |

pākātyayena tacchukraṃ varjayettīvravedanam ||

AS.Utt.13.35 yasya vā liṅganāśo 'ntaḥśyāvaṃ yadvā salohitam |

atyutsedhāvagāḍhaṃ vā sāsranāḍīvraṇāvṛtam ||

AS.Utt.13.36 purāṇaṃ viṣamaṃ madhye vicchinnaṃ yacca śukrakam |

pañcetyuktā gadāḥ kṛṣṇe sādhyāsādhyavibhāgataḥ ||

iti trayodaśo 'dhyāyaḥ ||