atha ekonaviṃśo 'dhyāyaḥ |

AS.Utt.19.1 athāto 'bhiṣyandapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayomaharṣayaḥ ||

AS.Utt.19.2 atha khalu sarvagākṣirogāṇāṃ pūrvarūpa eva śirovirekakavaladhūmopavāsānāsevetānyatra mārutodrekāt ||

AS.Utt.19.3 sarvatra tu candanamaricapatrailāsvarṇagairikatagararasāñjanalavaṇayaṣṭyāhvairbiḍālakaṃ kuryāt ||

AS.Utt.19.4 tathā dārvītutthaharītakībhirvātapitte |

kaphe tu harītakīnāgararasāñjanasvarṇagairikaiḥ ||

AS.Utt.19.5 api ca |

kuṣṭhāmisipippalīcandanotpalairbiḍālako vedanāghnaḥ |

mustāgarucandanaiḥ kṣaudrayutaiḥ śūladāharāgaghnaḥ |

sandhavāgarutrijātakatrikaṭukasvarṇagairikakuṣṭhatagaraśaileyakaiḥ śūlaśvayathudāharāganut ||

AS.Utt.19.6 śigruphalamanohvāśābaralodhraiḥ kramāccaturguṇapravṛddhaiḥ ślakṣṇarajobhiḥ sūkṣmatāntavasthairnayanamavacūrṇayet ||

AS.Utt.19.7 śvetalodhratvacaṃ bahirvilikhitāṃ nimbapatrakalkena pradigdhāṃ puṭapāke vipakvāmardhapalonmitāṃ maricacatuṣṭayayuktāṃ ślakṣṇarajīkṛtāṃ vastrabaddhāmakṣṇyavakiret |

etadavaguṇṭhanaṃ śūladāhāśruśvayathukaṇḍūṣāpākakledopadehaharam |

tayaiva ca poṭṭalikayāścyotanakāle 'vantisomāplutayāścyotayet ||

AS.Utt.19.8 pūrvavadvā lodhravalkalakalkamupaskṛtaṃ tanmātrameva maricadvayena manaśśilāpādenāṣṭāṃśakaiśca yaṣṭīmadhukaśatapuṣpāñjanairyuktaṃ prakalpayet |

api ca ||

AS.Utt.19.9 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ |

taccūrṇaṃ sakṛcūdavarṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam ||

AS.Utt.19.10 atha dāruharidrāpalamudakārdhaprasthenāṣṭāṃśaśeṣaṃ kvathitaṃ mākṣikayuktamāścyotanaṃ kurvīta ||

AS.Utt.19.11 evaṃ cānupaśame vātābhiṣyandinamādāveva jāṅgalarasairbhejayitvā daśamūlarāsnātriphalākvāthena jīvanīyakalkena ca payoyutaṃ siddhamitaradvā purāṇasarpiḥ pāyayet ||

AS.Utt.19.12 āścyotanaṃ cāsyairaṇḍamūlapallavaiḥ śṛtamajākṣīraṃ kuryāt |

sālaparṇīpṛśniparṇīdvibṛhatīmadhukorupūgairvā |

tadvattagaradrīberaśārṅgeṣṭhodumbaramadhukapippalībṛhatīdvayairaṇḍamūlairvā ||

AS.Utt.19.13 aṃśumatīdvayabṛhatīkaṇṭakārikābhirvā tāntavāvabaddhābhiḥ surāmadyadhānyāmlānyatamāplutābhirānūpamāṃsāmlakvāthena vā ||

AS.Utt.19.14 taireva ca māṃsairveśavārīkṛtasvinnairmahāsnehavadbhiryavacūrṇalavaṇapragāḍhāmutkārikāṃ kṛtvā lalāṭagaṇḍādīn svedayet ||

AS.Utt.19.15 athavā rāsnābhīrudaśamūlabalākolakulatthayavānāmajākṣīrasvinnānāṃ bāṣpeṇa |

rāsnādibhireva siddhaṃ tailaṃ sarpirvā nāvanam |

evaṃvidhaireva nāḍīsvedaṃ kuryāt ||

AS.Utt.19.16 saralasurabhighanadevadāruhiṃsrākarañjaphalabilvasarṣapaiśca sabhṛṣṭatilaiḥ payasā piṣṭaiḥ sukhoṣṇairmukhālepo 'kṣivedanāstambhapraśamanaḥ ||

AS.Utt.19.17 evamasyānupaśāntarujaḥ sirāṃ mokṣayet |

snehasvedaviṣyandaṃ hi vātaduṣṭamasṛṅnirdriyamāṇaṃ nānilaprakopāya |

punaśca snigdhāya tilvakena saṃyuktaṃ vā tilvakakaṣāyānupānaṃ sarpirvirecanaṃ dadyāt |

śuddhaṃ ca vātapratiśyāyavadāsthāpayedanuvāsayecca ||

AS.Utt.19.18 atha tilān nistuṣān bilvaphalakvāthena bhāvayenniśi divā śoṣayedevaṃ pañcāham |

tebhyastailaṃ gṛhītvā varāhamedoyuktaṃ bilvamūlamadhuyaṣṭikākalkena payasā ca pacet |

tena nasyaṃ śirobastiṃ ca kuryāt |

sarvagandhaniryūheṇa vā madhukagarbhaṃ sakṣīraṃ tailam |

snaihikaṃ ca dhūmaṃ pibet ||

AS.Utt.19.19 upaśāntarujo 'sya ca tarpaṇam |

kāśmaryamadhukaḥ kumudotpalorupūgakuṣṭhabṛhatītamālamāṃsīsārivāprapauṇḍarīkadarbhamūlakaśerukābhiḥ payaḥ sādhayet tattarpaṇanasyābhyaṅgeṣu vidadhyāt ||

AS.Utt.19.20 kṛṣṇasarpaśiro vā kṣīre kvāthayet |

tataḥ snehamuddhṛtya candanośīraśarkarotpalakalkena kṣīravatā pakvaṃ tarpaṇam |

athavā pañcamūlajīvanīyakukkuṭamāṃsaiḥpayo vipacet

tato navanītaṃ ghanānantāsārivośīracandanaiḥ sapayaskaiḥ sādhayet ||

AS.Utt.19.21 puṭapākaṃ ca chāgorabhravarāhāṇāmanyatamasya yakṛt pippalīsaindhavamadhughṛtopetaṃ kuryāt |

añjanaṃ cāsya dṛkprasādanārtham ||

AS.Utt.19.22 kṛṣṇatilān nistuṣān kṛtvā stanyena saptāhaṃ bhāvayecchoṣayecca |

taccūrṇaṃ sitopalāsamaṃ kṛtvā madhukārdhabhāgena saindhavāṃśena kṛṣṇasarpaśirasaścāntardhūmadagdhasya bhāgena saṃsṛṣṭaṃ divyodakapiṣṭāṃ guṭikāṃ kārayet ||

AS.Utt.19.23 godhāsarpavasāyāmājamedasi ca saindhavapippalīcūrṇaṃ rasāñjanaṃ cāvapet |

eṣā māsaṃ sthitā rasakriyā dṛṣṭiprasādanī rujāharā ca ||

AS.Utt.19.24 uddhṛtasareṇa gavyena dadhnāmlena rājataṃ bhājanamālimpet |

nīlībhūtaṃ ca tadviśuṣkaṃ mastunā vartayaḥ kṛtāḥ chāyāviśoṣitā vātākṣirogaṃ jayanti |

māgadhikākaṇṭakārikādvayamūlatvaṅmadhukasitāsaindhavatāmrarajāṃsyajākṣīreṇa piṣṭvā tāmrapātramālepayet |

saptāhāt saptāhādapanīya punastathaiva piṣṭvā lepayet |

saptabhiḥ saptarātrairguṭikā kṛtāḥ paraṃ vātākṣirogavedanārāgaśophatimirakācanaktāndhyatāpādhimanthābhighātaharāḥ ||

AS.Utt.19.25 pratyañjanaṃ cātra sphaṭikaśaṅkhanābhimadhukagairikairikṣurasapiṣṭairvarttiḥ ||

AS.Utt.19.26 ayameva ca sarvo vidhiradhimandhādiṣvapi prayojyaḥ ||

AS.Utt.19.27 viśeṣatastvadhimanthe sahacarasphūrjātakakatakabījabilvavṛkṣādanīniryūheṇa sapayaskaṃ sarpiḥ siddhaṃ pibet ||

AS.Utt.19.28 sarpiṣānupaśame tailaṃ vasāṃ majjānaṃ pūrvoktavidhivadvyatyāsena kuryāt |

sarvathānupaśāntāvuparibhruvoryathokto dāhaḥ ||

AS.Utt.19.29 pittābhiṣyandādhimanthayoḥ śarkarāvacūrṇitaṃ sarpiḥ pānam |

tiktakānāmanyatamaṃ vā ||

AS.Utt.19.30 prapauṇḍarīkāmalakadvibṛhatīdarbhadaśamūlaśatāvarītālīsapatramañjiṣṭhānīlotpalakvāthaḥ sitāstanyenāścyotanam |

madhukakaṭaṅkaṭerīniryūho vā |

sakṣaudraścandanamadhukalodhramañjiṣṭhāsvarṇagairikakvāthastīvraśūladāhaharaḥ ||

AS.Utt.19.31 lodhradārvīmadhukaprapauṇḍarīkānyāpothya nantakena badhnīyāt |

tena kṣaudrasalilāplutena seko vedanāghnaḥ |

tenaiva ca saśarkarastrīstanye cchāgadugdhe vā dāharāgaghnaḥ ||

AS.Utt.19.32 śvetalodhraṃ madhukaṃ ca samaṃ ghṛtena bharjayitvā cūrṇayet |

tataḥ poṭṭalikāvabaddhaṃ stanyena toyena vā mṛditamāśu śūladāharāgaśophānapohati |

candananalinakumudanaladādibhirvā kṣīrasaṃskṛtaiḥ |

taiśca śirovaktrapralepapariṣekāḥ ||

AS.Utt.19.33 evamasiddhau sirāvyadhaḥ punaḥ snigdhasya ca triphalākāśmaryakvāthaśarkarātrivṛccūrṇaurvirekaḥ ||

AS.Utt.19.34 śaṅkhamadhukasaindhavabṛhatīmūlatvacaḥ payasājena piṣṭvā tāmrapātraṃ paralepayet |

punaḥ saptāhādevaṃ saptabhiḥ saptarātrairguṭikāḥ kuryāt |

tāḥ stanyaghṛṣṭāḥ pittāmayeṣvañjanādrujamapaharanti ||

AS.Utt.19.35 suvarṇagairikaṃ niśāṃ devyembhāsi sthitamahaḥ śoṣayet saptāha mevameva ca suśītena madhuravargakaṣāyeṇa bhāvayedetaccūrṇāñjanaṃ dāharāgaghnam ||

AS.Utt.19.36 pañcāśaddārvīpalāni palikāni ca sārivāmadhukakākolīdviniśāmṛdvīkākāśmaryasuniṣaṇṇakamañjiṣṭhālodhrośīracandāni jaladroṇeṣṭabhāgāvaśeṣaṃ pacet |

parisrutaṃ ca punarādarvīlepādavatārya ca sitopalāsamāṃśaṃ madhughṛtadvipalaṃ prakṣipet |

rasakriyeyaṃ madhurā sarvākṣirogeṣu hitā ||

AS.Utt.19.37 kāśmaryasvarasapiṣṭaḥ sārivāśarkarākalko nasyamikṣurasapiṣṭaṃ vā yaṣṭyāhvam |

kṣataśukroktaṃ cātra tarpaṇaṃ puṭapākaśca ||

AS.Utt.19.38 śleṣmābhiṣyandedhimanthe ca tryahamupavāsastīkṣṇāni dhūmakavalanāvanāni |

śārṅgeṣṭhākuṣṭhatagaramuruṅgīvyoṣailādārubhirbiḍālakaḥ ||

AS.Utt.19.39 tilvakabṛhatīnidigdhikālodhrāragvadhamūlatvagbhirgomūtrakvathitairāścyotanaṃ śophopadehakaṇḍūghnam ||

AS.Utt.19.40 nimbapatrakalkadigdhaṃ vā lodhramaṅgārasveditaṃ cūrṇitaṃ tāntavāvabaddhamuṣṇāmbumṛditam |

tadvadevābhayāmalakopakulyāpāṭalīcūrṇāni |

śigrupallavaraso vā madhumiśraḥ |

madhuśigrupāṭalībilvamūlaśuṇṭhīkvātho vā ||

AS.Utt.19.41 nimbapaṭolajātipatralodhradvayamahauṣadhaiḥ khaṇḍaśaḥ kalpitairvastrabaddhaiḥ sakṣaudrairgauḍe sīdhau vā pariplutaiḥ sekaḥ paraṃ śleṣmaśūladhraḥ ||

AS.Utt.19.42 rohiṣapūtīkakarañjakapitthāsphotapīlubilvapatraśigrusurasārkanimbapatrairgomūtrakvathitaiḥ svedaḥ ||

AS.Utt.19.43 tathāpi śophagharṣānubandhe yavamadanabhūrjaśamīpatraiḥ saghṛtairghṛtenaiva vā nāḍyākṣi dhūpayet |

laghvaśitaṃ ca dvitīyehni prātarvyoṣavipakvaṃ yavakṣārāvacūrṇitaṃ sarpiḥ pāyayet |

tataḥ sirāvyadho virekaśca ||

AS.Utt.19.44 bṛhatītvakśuṇṭhītāmrakāṃsyarajāṃsi dadhimastunā piṣṭvā tāsrapātre pralepayet |

tathaiva ca saptāhe |

saptasaptāhe ca gate vartayaḥ kāryāḥ maricaharidrābhayāñjanairvā jalapiṣṭā vartiḥ |

trikaṭukatriphalāviḍaṅgasāraharidrābhirvā ||

AS.Utt.19.45 harītakī tutthaṃ ca samabhāgaṃ tutthādaṣṭāṃśena maricameṣā vartiḥ kumārī sarvaśleṣmākṣirogaghnī ||

AS.Utt.19.46 viḍaṅgacūrṇo vā vāruṇyā bhāvitaḥ śaṅkho bījapūrarasena madhukaṃ triphalārasena pṛthagaikadhyaṃ vā cūrṇāñjanaṃ vā piṇḍo vā pothakībahalakaphotkleśābhiṣyandānapaharati ||

AS.Utt.19.47 svarṇagairikasaindhavamanaśśilālākṣānatakarañjikāsurasaśaṅkhavyoṣatālīsakuṣṭhakaliṅgakadevadārunaladajātīmukularasāñjanaiḥ surāmaṇḍapiṣṭairvarttiḥ sarvaśleṣmākṣirogavikāraharā ||

AS.Utt.19.48 puṣpakāsīsacūrṇaṃ tāmrasamudge surasapatrasvarasena saptāhaṃ bhāvayet |

taccūrṇāñjanaṃ vartmopacayapakṣmaśātaghnam ||

AS.Utt.19.49 saindhavavyoṣavarāviḍaṅgalodhraprapauṇḍarīkamadhukatutthakatārkṣyaśailatāmracūrṇaiḥ chāgapayaḥpiṣṭairmārkavasvarasaparipītairvarttiḥ kāṇḍacitrākhyā sarvākṣirogān jayati ||

AS.Utt.19.50 kaṇḍvāṃ manaśśilāsaindhavaśvetamaricairmātuluṅgarasapiṣṭairvarttiḥ |

saśophāyāṃ nāgaradevadārusaindhavajātikṣārakaiḥ surāmaṇḍapiṣṭaiḥ ||

AS.Utt.19.51 naktamālalaśunaśigruśigrukabījairvā rasakriyā |

tarpaṇaṃ ca ||

AS.Utt.19.52 yakṛdājamagarupriyaṅgunaladadevadāruyutaṃ payasi kvāthayettasmin śīte khajamathite yannavanītaṃ tadebhirevauṣadhairvipakvam |

puṭapākaśca kuṣṭhatagaradārvīsarvagandhairājena yakṛtā saha piṣṭairmadhughṛtayutaiḥ ||

AS.Utt.19.53 raktajaṃ punarabhiṣyandamadhimanthaṃ ca pittavadupatramet |

stanyekṣurasaśarkarodakānyatamena vāścyotayet |

punaḥpunaścāsya rudhiramavasecayet sirāvyadhena jalaukobhiśca |

tīvravedanāyāṃ mahatīṃ ghṛtamātrāṃ pāyayet ||

AS.Utt.19.54 āḍhakīkuryaṭapāṭalīśrīparṇīvidulārjunabṛhatīcampakamālatīmūlāni kharjūrarasapiṣṭāni guṭikāñjanam ||

AS.Utt.19.55 keśairjalārdraiḥ kāṃsyamudgharṣayet tān kāṃsyamaladigdhānantardhūmaṃ dagdhvā tat bhasma triphalākvāthe surasāsvarase kṣīre ca chāge pañcāhaṃ bhāvayet |

etaccūrṇaṃ srotojatulyaṃ pratyañjanam ||

AS.Utt.19.56 kṛṣṇasarpaṃ payasi kvāthayettataḥ pūtaśītamathitāt snehamupoṣitāya kṛkavākave dadyāt |

tasya yat purīṣaṃ tat snehāñjanam ||

AS.Utt.19.57 kṛṣṇasarpamukhamañjanasarpiṣoḥ pūrṇaṃ darbhaveṣṭitaṃ mṛdavaliptamadhomukhaṃ gomayenāgninādagdhvā tatoñjanamādāya patranaladanīlotpalatulyaṃ cūrṇīkṛtaṃ paraṃ dṛkprasādajananamañjanam ||

AS.Utt.19.58 ghṛtamaṇḍaśca śarkarāmadhukanīlotpalairmānuṣīdugdhayuktaiḥ siddho nasyamiti |

bhavati cātra ||

AS.Utt.19.59 sarvekṣirogā yat prāyo jāyante syandapūrvakāḥ |

yataśca raktaṃ sandūṣya tānatastvarayā jayet ||

AS.Utt.19.60 sarvordhvajatrugasrotasyandanāt syanda ucyate |

tatsthānāṃ tadvadaṅgānāmadhimantho 'timanthanāt ||

AS.Utt.19.61 vāte 'kṣisekassairaṇḍabṛhatīmadhuśigruṇā |

siddhena pañcamūlena sasitaiḥ pittaraktayoḥ ||

AS.Utt.19.62 dārvīlākṣotpaladrākṣāmañjiṣṭhāmadhukadvayaiḥ |

śleṣmaṇi triphalāśuṇṭhīnimbalodhrāṭarūṣakaiḥ |

samastaissannipātotthe kuryāt syande 'kṣisecanam ||

AS.Utt.19.63 tutthavyoṣābhayālodhrayaṣṭyāhvaistāmrasaṃsthitaiḥ |

dhānyāmlapiṣṭaiḥ sekoyaṃ sarvābhiṣyandarukpraṇut ||

AS.Utt.19.64 tadvatutthābhayālodhrayaṣṭīmadhurasāñjanaiḥ |

śatāhvārddhāṃśasaṃyuktaiḥ sekaḥ sarvākṣiśūlajit ||

AS.Utt.19.65 puṣpāñjanasitākṣaudraistāmrasaṃsthaistilāmbhasā |

secanaṃ hanti rugrāgadāhaśvayathugharṣaṇam ||

AS.Utt.19.66 dviniśātriphalāmustaiḥ pramadādugdhakalkitaiḥ |

sekaḥ saśarkarākṣaudrairabhighātarujāpahaḥ ||

AS.Utt.19.67 niṣiktaṃ tutthakaṃ vārān gorjale pañcaviṃśatim |

stanye vā chāgadugdhe vā sadyaḥkope tadañjanam ||

AS.Utt.19.68 badarīdalayaṣṭyāhvatutthadhātrīphalaiḥ samaiḥ |

puṭAantarbādarāgnīddhairdṛgutkopaghnamañjanam ||

AS.Utt.19.69 bṛhatyairaṇḍamūlatvakśigrumūlaiḥ sasaindhavaiḥ |

varttirājapayaḥpiṣṭaissarvavātākṣirogajit ||

AS.Utt.19.70 sumanaḥkṣārakāḥ śaṅkhastriphalā madhukaṃ balā |

pittaraktāpahā varttiḥ piṣṭā divyena vāriṇā ||

AS.Utt.19.71 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhissamudrajaḥ |

phenaḥ śaileyakaṃ sarjo varttiḥ śleṣmākṣirogajit ||

AS.Utt.19.72 śaṅkhavidrumavaiḍūryalohitākṣaplavāsthibhiḥ |

srotojaśvetamaricairvarttiḥ sarvākṣirogajit ||

AS.Utt.19.73 pippalyaḥ kiṃśukaraso vasā sarpasya saidhavam |

ghṛtaṃ ca jīrṇaṃ sarvākṣivikāraghnī rasakriyā ||

AS.Utt.19.74 kṛṣṇasarpavasā kṣaudraṃ raso dhātryā rasakriyā |

śastā sarvākṣirogeṣu kācārmapaṭaleṣu ca ||

AS.Utt.19.75 rasāñjanaṃ śṛṅgaveramabhayā tutthakaṃ śubham |

yathottaraṃ dviguṇitaistairvarttiraparājitā ||

AS.Utt.19.76 ṛte vātādabhiṣyandāttimirāṇi kukūṇakam |

pothakīpiṭakāḥ pillānarmāṇi ca niyacchati ||

AS.Utt.19.77 tāmre mastusamudghṛṣṭaṃ tutthakaṃ śyāvatāṃ gatam |

sarvābhiṣyandaśuklārmasirājālajidañjanam ||

AS.Utt.19.78 maricavaralavaṇabhāgo bhāgau dvau kaṇasamudraphenābhyām |

sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit ||

AS.Utt.19.79 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ |

ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūghraḥ ||

AS.Utt.19.80 pippalīṃ satagarotpalapatrā varttayet samadhukāṃ saharidrāṃ |

etayā satatamañjayitavyaṃ yaḥ suparṇasamamicchati cakṣuḥ ||

iti ekonaviṃśo 'dhyāyaḥ ||