atha ṣaṭviṃśo 'dhyāyaḥ |

AS.Utt.26.1 athāto mukharogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.26.2 snigdhasvinnasya khaṇḍauṣṭhasyauṣṭhāntau vilikhya suśliṣṭau kṣaumasūtreṇa sīvyet |

śatadhautaghṛtābhyaktāṃ cāsmai kabalikāṃ vraṇasyopari dadyāt |

praklinnaṃ ca vraṇaṃ vraṇacikitsayā sādhayet ||

AS.Utt.26.3 jyotiṣmatīlodhramadhukapaṭolotpalakākamācīśrāvaṇīsārivābhistailaṃ vipakvamabhyañjanācchodhanaropaṇam |

tathā vātaharamadhurauṣadhasiddhaṃ tailaṃ nasyam ||

AS.Utt.26.4 vātaja auṣṭhakope devadāruguggulusarjarasamadhūcchiṣṭasiddhena mahāsnehenābhyaṅgaḥ |

tenaiva samadhukacūrṇena pratisāraṇām |

tadabhyaktena picunā pracchādanam |

eraṇḍapallavaiḥ kṣīrakvathitairnāḍīsvedaḥ khaṇḍauṣṭhoktaṃ nāvanaṃ śiro 'bhyaṅgaśca ||

AS.Utt.26.5 pittotthe 'bhighātaje ca jālaukobhirvisrāvaṇam |

pattaṅgayaṣṭīchinnaruhāvipakvaṃ sarpirabhyaṅgaḥ |

madhumadhukalodhrasarjarasaiḥ pratisāraṇam |

pittavidradhivacca cikitsā ||

AS.Utt.26.6 raktajepyacirotthite paittikavat pratikuryāt |

kaphaje jalaukobhiḥ śākādipatrairvā raktaṃ visrāvya vyoṣapāṭhāyavakṣārasvarjikākṣāraiḥ sakṣaudraiḥ pratisārayet |

kuṣṭhatagaradantīśyāmābiḍaharitālaviḍaṅgairvā |

svedanasyadhūmakavalāṃśca kaphaghnānavacārayet ||

AS.Utt.26.7 medoje dantacchadaṃ svedayitvā vṛddhipatreṇa vipāṭya śuddhamedasamagninānupacaret |

kaphajoktaiśca pratisāraṇam |

jalārbudoktaṃ tailaṃ ropaṇam ||

AS.Utt.26.8 jalārbudaṃ bhitvā viśodhya trikaṭukaṭukātejovatīyavakṣārasvarjikāsaindhavakāsīsacūrṇaiḥ sakṣaudraiḥ pratisārayet |

avagāḍhamativṛddhaṃ vā kṣāreṇāgninā vā dahet haridrālodhramadhukamālatīhareṇutagarairvipakvaṃ tailaṃ ropaṇam ||

AS.Utt.26.9 gaṇḍālajīmapakvāṃ śophavadvidagdhāmupanāhya pakvāṃ vidārya vraṇavat sādhayet ||

AS.Utt.26.10 śītadantasyoṣṇāmubusvinnasya vrīhimukhena pālīṃ likhitvā picutailena dahet |

pratisārayecca priyaṅgujambvasthidāḍimatvaktriphalārasāñjanasaindhavaśuṇṭhīmustacūrṇaiḥ samadhughṛtaiḥ |

kṣīrivṛkṣakaṣāyo gaṇḍūṣaḥ |

aṇutailaṃ nasyam ||

AS.Utt.26.11 dantaharṣe bhede ca vātaharasiddhaṃ tailamelākuṣṭhapāṭalīsvagvipakvo majjā vā gaṇḍūṣaḥ |

snigdhāśca nasyādayaḥ ||

AS.Utt.26.12 dantacāle daśamūlakvāthena tailasarpirvasākṣaudraiśca kavalaḥ |

pippalīsaindhavatutthalodhrapataṅgasrotojamustātriphalāḥ pratisāraṇam |

niyataṃ ca snaihikadhūmapāyī snigdhamadhurāhāro visrāvaṇaparaḥ syāt |

candanapadmakamadhukavidārīkaśerukanīlotpalamṛdvīkājīvakarṣabhakaśarkarāṇāṃ pratyekaṃ palena kṣīreṇa ca māṃsarasadviguṇena tailaprasthaṃ vipācayet |

etannasyagaṇḍūṣaprayogāt paraṃ daśananayanaśravaṇabalakaram ||

AS.Utt.26.13 adhidantakaṃ kṣāreṇālipya jarjaraṃ vijñāya kṛmidantakavidhinotpāḍya tadvadevopacaret |

anavasthitaśoṇitaṃ ca dagdhvā vraṇavadupakrameta ||

AS.Utt.26.14 dantaśarkarāṃ dantamūlānyapīḍayan dantalekhanena vilikhya kṣāratailenāvasecayet |

mūṣākūrpapāṭalītvakcūrṇena pratisāraṇam |

sadā ca dantadhāvanādīn seveta |

dantaharṣoktaṃ ca kuryāt ||

AS.Utt.26.15 kapālikāyāmetadeva viśeṣataḥ śīlayet ||

AS.Utt.26.16 kṛmidantake suṣiraṃ guḍena madhūcchiṣṭena sarpiṣa vāpūrayitvā taptayā kubjaśalākayā dahet |

saptacchardākakṣīraṃ vā pūraṇam |

sarṣapakarañjatailaṃ ||

AS.Utt.26.17 hiṅguviḍaṅgasvarjikākaṭphalakāsīsakuṣṭhacūrṇastāntavabaddho dantasyopari tiṣṭhan rujamapaharati |

kunduruṣkacūrṇo vā |

ebhireva ca siddhaṃ tailaṃ gaṇḍūṣaḥ |

dṛḍhagūḍhamūlamāṃse saruje visrāvaṇam |

bhagnasphuṭitavivarṇasuptacalasya sarujasya ca ||

AS.Utt.26.18 evamanupaśame sandaṃśayantreṇa dantamāyataṃ gṛhītvā vicālya śasreṇa pārśvebhyo mokṣayitvoddharet |

dantanirghātanenotpīḍya mudgareṇāśmanā vā nirghātayet |

na tūttaraṃ dantam ||

AS.Utt.26.19 tasyoddharaṇācchoṇitātyayastataścendriyabhraṃśo vāta vyādhirvā ||

AS.Utt.26.20 prakṣālitamukhaśca samadhukacūrṇaṃ tailaṃ madhu vā gaṇḍūṣaṃ dhārayet ||

AS.Utt.26.21 vidārīmadhukaśṛṅgāṭakakaśerukābhistailaṃ daśaguṇe payasi siddhaṃ nasyam ||

AS.Utt.26.22 uttaradantoddharaṇepyayameva pratīkāraḥ |

śītopacāraśca sutarām ||

AS.Utt.26.23 śītāde śoṇitaṃ visrāvya rasāñjanamustatriphalārjunatvakpriyaṅgumahauṣadhakaṣāyaṃ gaṇḍūṣaṃ dhārayet |

ebhireva ca sakṣaudraiḥ pratisāraṇaṃ |

madhuravargasiddhaṃ tailaṃ nasyam |

tejovatīvyoṣaharidrādvayakuṣṭhapāṭhākaṭurohiṇīlodhrasamaṅgāmustaiḥ pratisāraṇaṃ sarvadantamāṃsāmayeṣu kaṇḍūśvayathuvedanāraktasrutiharam |

tathā vyāṣayavakṣāramanaśśilāsaindhavadārvītvagbhiḥ ebhirevāṣairdhaguṭikā sarvamukharogaharā ||

AS.Utt.26.24 upakuśe sukhoṣṇāmbusvinnānyutsannāni dantamāṃsānyavalikhenmaṇḍalāgreṇa śākādipatrairvā |

tataḥ sukhoṣṇo ghṛtamaṇḍastailaṃ vā gaṇḍūṣaḥ |

maricakuṣṭhamadhukapriyaṅgulākṣāpataṅgagairikarasāñjanaśuṇṭhīsaindhavairmadhughṛtamaṇḍayuktaiḥ pratisāraṇam |

pṛthakparṇīviḍaṅgavidārīmadhukapayasyāsuradāruvipakvaṃ tailaṃ gaṇḍūṣo nasyaṃ ca |

madhuravargasiddhameva vā sarpiḥ punaḥ punaśca rudhirāvasekaḥ ||

AS.Utt.26.25 dantapuppuṭake svinnachinnabhinnavilikhite svarjikāmadhukaśuṇṭhīsaindhavaiḥ pratisāraṇam ||

AS.Utt.26.26 dantavidradhau tiktakaṭukaṣāyoṣṇaiḥ samūtraiḥ kabalo lepaśca |

vṛścikālīkuṣṭhakaṭukāyavakṣāraiḥ pratisāraṇam |

taṃ ca pākato rūkṣaśītairantarbahiḥ prayuktairvārayet |

pakve tu pāṭanamavagāḍhe dāhaḥ |

triphalāsumanoriṣṭhakvātho gaṇḍūṣaḥ |

yaṣṭīmadhukasiddhaḥ sarpirmaṇḍo nasyam ||

AS.Utt.26.27 suṣire chinnalikhite lodhramustatriphalākiṃśukapataṅgatārkṣyaśailaśatapuṣpākaṭphalairavagharṣaḥ |

teṣāmeva kvātho gaṇḍūṣaḥ |

kṣīrivṛkṣakiṃśukāmalakānāṃ vā |

gairikotpalamadhūkasārivācandanaprapauṇḍakaśarkarānantālodhrāgarusiddhaṃ tailaṃ nāvanam ||

AS.Utt.26.28 adhimāṃsakamacirotthitaṃ srāvayet |

vivṛddhantu baḍiśena macuṭyā vā gṛhītvā maṇḍalāgreṇa chitvā tīkṣṇaiḥ pratisārayet |

kaṭutīkṣṇaiḥ kavalastailaṃ vā yavakṣārāvacūrṇitam ||

AS.Utt.26.29 vidarbhe dantamūlāni śastreṇa viśodhya kṣāraṃ prayujya ghṛtamaṇḍaṃ gaṇḍūṣe dadyāt |

lodhrapataṅgamañjiṣṭhāmadhukacūrṇaḥ pratisāraṇam |

kākolīyaṣṭīmadhuśarkarāvipakvaṃ tailaṃ nāvanam ||

AS.Utt.26.30 dantanāḍīmeṣayitvā saṃvṛtāṃ śastreṇa vivṛtayitvā tadāśritaṃ dantamaśeṣamuddhṛtya śalākayā dahet |

kubjāmavagāḍhāmanekagatiṃ vā guḍamadhusikthānyatamapūrṇām |

tataḥ kṣīrivṛkṣakaṣāyeṇa gaṇḍūṣaṃ dhārayet |

tatsiddhena vā tailena ||

AS.Utt.26.31 dantīkhadirasāramadanasvādukaṇṭakakvāthe lodhravālakośīradevadārumañjiṣṭhāmadhukakalkavipakvaṃ tailaṃ sarṣapatailaṃ vā nāḍīśodhanaropaṇam ||

AS.Utt.26.32 prapauṇḍarīkaharidrādvayamadhukamadhūcchiṣṭalodhrakaṭukīśarkarāpadmakacandanamūrvopodakāvāstukataṇḍulīyakamañjiṣṭhāmlīkākapitthapatrairvā ||

AS.Utt.26.33 nasyaṃ ca viḍaṅgamadhukamustanirguṇḍīkhadiramañjiṣṭhośīrasuratarusiddhaṃ tailaṃ |

dhūmāsṛksrāvaṇanāvanāni śīlayet |

nāḍīsādhanaṃ cekṣeta ||

AS.Utt.26.34 vātajeṣu jihvākaṇṭakeṣu vātauṣṭhakopokto vidhiḥ |

pittajeṣu vighṛṣṭasrutarudhireṣu svādubhirdravyairavagharṣaṇagaṇḍūṣanāvanāni kuryāt |

tadvat kaphajeṣu tīkṣṇaiḥ ||

AS.Utt.26.35 jihvālase navotthite tīkṣṇāḥ pratisāraṇādayaḥ |

na cātra śastramavacārayet |

sirāṃ tu vidhyet ||

AS.Utt.26.36 adhijihvāmunnamya baḍiśena gṛhītvā maṇḍalāgreṇa chidyāt |

tīkṣṇāśca nasyādayaḥ |

upajihvāṃ śākapatreṇāṅguliśastreṇa vā visrāvya yavakṣāreṇa pratisārayet ||

AS.Utt.26.37 galaśuṇḍikāṃ kaphaghnairupācaret |

vṛddhāyāṃ tūrvārubījanibhamasirātatamagramuparijivhāyāniviṣṭaṃ baḍiśena mucuṭyā vā vastraveṣṭitābhyāṃ vāmāṅguṣṭhapradeśinībhyāṃ gṛhītvā maṇḍalāgreṇa nātyagre nātimūle chindyāt |

agracchedādanupaśamaḥ śopho lālādivṛddhirvā |

aticchedācchoṇitakṣayeṇa maraṇam |

samyakcchinnāyāṃ pūrvavat pratisāraṇādayaḥ ||

AS.Utt.26.38 tālusaṅghāte puppuṭe kacchape ca nave vidhirayam |

śastrakarmaṇi tu viśeṣaḥ |

atra hi vilekhanam ||

AS.Utt.26.39 tālupāke tvapakvasya śvaythoḥ kāsīsarasāñjanakṣaudraiḥ pratisāraṇam |

madhurakaṣāyaiḥ śītairgaṇḍūṣaḥ |

pakvasya maṇḍalāgreṇāṣṭāpadavat bhedanam tīkṣṇairavagharṣaṇam |

paṭolāriṣṭajātīkaravīraguḍūcīvṛṣakaṭukāharidrādvayavetrāgrakaṇṭakārikākvāthaḥ kavalo madhu tailaṃ ca ||

AS.Utt.26.40 tāluśoṣe madhukapippalīnāgarasiddhaṃ sarpiruttaraṃ bhaktikaṃ satṛṣṇaḥ pibet |

amlaiścāsya gaṇḍūṣaḥ |

payasyāmadhūkamadhūlikāvipakvaṃ kṣīrasarpirnasyam |

snigdho dhūmaḥ |

tṛṣṇāghnamannapānam ||

AS.Utt.26.41 kaṇṭharogeṣu tu jvarādyanupadruteṣu kaṭunīkṣṇairnasyāvagharṣaṇagaṇḍūṣādayaḥ sirāvyadho rasāñjanendrayavadārvīnimbakvāthaḥ pānam |

vyoṣayavakṣāradārvīrasāñjanatejovatīpāṭhānimbatvaktriphalācitrakaiḥ śuktagomūtrakvathitaiḥ kavalo guṭikā vā pratisāraṇam |

tālīsapatragṛhadhūmapañcakolakailāmaricapalāśamuṣkakakṣārayavakṣārairyavakvāthena guṭikāḥ kṛtāḥ sarvakaṇṭharogeṣvamṛtopamāḥ ||

AS.Utt.26.42 atha vātarohiṇīkāmantarbahiḥ svinnāmaṅguliśastrakeṇa madhulavaṇagarbheṇa vā nakhena visrāvya tīkṣṇaiḥ pratisārayet |

mahāpañcamūlakvātho gaṇḍūṣaḥ |

elāpunarnavasiṃhīkapitthakalkapayovipakvaṃ tailaṃ gaṇḍūṣo nāvanaṃ ca ||

AS.Utt.26.43 pittajāmapyevaṃ visrāvya pataṅgaśarkarālodhrapriyaṅgubhiḥ pratisārayet |

eṣāmeva kaṣāyo gaṇḍūṣaḥ |

drākṣāparūṣakośīramadhukacandanakvātho vā |

triphalātilvakaśyāmāśrīparṇītvaṅmadhuyaṣṭikābhirdaśaguṇe payasi siddhaṃ sarpirnasyakavalabhojaneṣu ||

AS.Utt.26.44 raktajāmapyevaṃ pratyākhyāyopakramet ||

AS.Utt.26.45 ślaiṣmikīṃ svedayitvā vilikhya kaṭukavargeṇāgāradhūmatriphalāsaindhavayuktena pratisārayet |

tadvidhāśca gaṇḍūṣāḥ |

nimbajātyapāmārgaviḍaṅgavipakvaṃ tailaṃ nasyam ||

AS.Utt.26.46 śālūkavṛndatuṇḍikerīgilāyuṣvapyeṣa eva vidhiḥ ||

AS.Utt.26.47 galavidradhau visrāvitāyāṃ lodhravarārasāñjanapataṅgagairikarocanāpippalīsaindhavacūrṇairavagharṣaṇam |

ebhireva kvathitairgaṇḍūṣaḥ |

kirātatiktakalodhradārvī śatapuṣpānimbapatrakuṣṭhailāguḍūcīcitrakatagaramustākvātha kalkavipakvaṃ tailaṃ nāvanam ||

AS.Utt.26.48 galagaṇḍamanilajaṃ svedayitvā visrāvayet rūḍhavraṇa ca tilapriyālalaṭvāmūlakaśaṇātasībījairupanāhayet |

tilvakāgnimanthapunarnavakālāmṛtāsaubhāñjanaka gajapippalyekaiṣikārkamūlakaraghāṭakapuṣpaiḥ surāmlapiṣṭaiḥ punaḥ punarlepayet |

nimbaguḍūcīkuṭajahaṃsapādīkṛṣṇābalādvayadevadārusiddhaṃ ca tailaṃ pāyayet ||

AS.Utt.26.49 ślaiṣmikepyayameva vidhiḥ tīkṣṇatarāśca svedapralepādayaḥ |

viśalyātiviṣāviṣāṇikāśukanāsājagandhāguñjāphalakaṭukālābubhiḥ |

palāśakṣārambupiṣṭaiḥ sukhoṣṇo lepaḥ |

vatsakādinā pañcalavaṇayuktena siddhaṃ tailaṃ pānam |

tīkṣṇāṃśca vamanādīn śīlayet |

paryāyataśca svedaṃ śoṇitāvasecanaṃ ca |

tathānupaśame pācayitvā vraṇavadubhāvapyupācaret |

yavānnamudgādiyūṣāṃca vyoṣotkaṭān pānabhojanayorvidadhyāt ||

AS.Utt.26.50 medāja svinnasya sirāṃ vidhyet |

pūrvoktāḥ pralepāḥ prātaḥ prātaścāsanādisārarajo gomūtreṇa pibet |

evamapyaśāntau śastreṇa vidārya medo viśodhya sīvyet |

dāhayogyaṃ vā vasāghṛtakṣaudrānyatamena yathāvaddahet |

rocanākāsīsatutthakacūrṇitaṃ tailaṃ vraṇaśodhanaropaṇam |

asanādisāragopurīṣabhasmayuktaṃ vā ||

AS.Utt.26.51 mukhapākeṣu sāmānyatastriphalākvātho madhumānanye ca tiktakaṭukakaṣāyā mukhadhāvanāḥ |

mṛdvīkāpāṭhājātīmātuluṅgārjunapatrajīvakapallavānāmanabhyavaharatā carvaṇam ||

AS.Utt.26.52 dāruharidrārdhatulāṃ viṃśatiguṇe 'mbhasi śrapayitvā taṃ kvāthaṃ sagairikamādarvīpralepāt sādhitaṃ kṣaudrayuktaṃ ghṛtabhājane nidadhyāt |

etanniṣṭhīvanaṃ sarvamukhāmayanāḍīghnam |

ayameva ca pṛthakkalpo yaṣṭīmadhukapaṭolīnimbāṭarūṣakajātīlodhrārimedatriphalājambūkhadiratvacām ||

AS.Utt.26.53 yavakṣārabhāgāḥ sapta suvarṇagairikāt bhāgadvayaṃ mūrvākaṭukātiviṣāmalakānāmeko bhāgastat sarvaṃ kutalakṣārodakapiṣṭaṃ guṭikāḥ kṛtvā khādenniṣṭhīvecca ||

AS.Utt.26.54 khadirasāratulāmarimedatulādvayaṃ ca toyavahe 'ṣṭabhāgāvaśeṣaṃ kvāthayedavatāritaṃ parisrutaṃ ca punarāghanībhāvāt |

ghanībhūte śīte ca kārṣikāṇi ślakṣṇīkṛtāni prakṣipeccandanapadmakośīravālakamañjiṣṭhādhātakīmustaprapauṇḍarīkamadhukatriphalācāturjātakalākṣānaladatārkṣyaśailalodhradvirajanīsamaṅgāpāṭhākaṭphalaileyapataṅgāgarugairikāñjanāni |

pālikāṃśca jātīphalalavaṅgakaṅkolakebukān |

karppūrārddhakuḍavaṃ ca |

tā guṭikā vadanasthāḥ sarvān mukharogān jayanti |

saurabhaṃ saumanasyaṃ ruciṃ ca janayanti ||

AS.Utt.26.55 eṣāmeva ca kalkakaṣāyaistailaṃ sādhitaṃ kavale niyuñjyāt ||

AS.Utt.26.56 tatra vātaje mukhapāke daśamūlakākolīrāsnāmadhukasārivākvāthena kuṣṭhakalkena ca siddhaṃ tailaṃ nasyaṃ gaṇḍūṣaśca |

snaihiko dhūmaḥ |

pippalyelālavaṇottamaiḥ pratisārayet ||

AS.Utt.26.57 paittike kṣīrekṣurasadrākṣāśarkarodakairgaṇḍūṣaḥ |

madhuradravyasiddhaṃ payaḥ pānaṃ kavalo nasyaṃ ca |

padmakasamaṅgāmañjiṣṭhālodhradhātakīvipakvaḥ sarpirmaṇḍo nāvanam |

madayantikāpatairniṣṭhīvanaṃ ca ||

AS.Utt.26.58 kaphaje kaṭukakṣāralavaṇaiḥ pratisāraṇam |

sthirāsu tu piṭakāsu prākśākādipatreṇa lekhanam |

muṣkakapalāśāmalakīkṣāragomūtrairgaṇḍūṣaḥ |

tadvipakvaṃ ca tailam |

nirguṇḍīphaṇijjakārjakasurasapatrairniṣṭīvanam |

devadārupāṭhātiviṣādantīndrayavakaṭukāgomūtreṇa kalkatāḥ kvathitā vā pītāḥ sarvakaphāmayān nighnanti ||

AS.Utt.26.59 raktaje pittavat siddhiḥ |

sarvaje yathādoṣodayam |

rocanākāsīsasaurāṣṭrikārasāñjanāni mocaraso madhu caikato vipakvaṃ lohabhājanasthaṃ kalkaṃ viśuṣkaṃ curṇīkṛtaṃ madhunā vraṇalepaṃ kuryāt ||

AS.Utt.26.60 atha sarvasaramarbudamacirotthitamavṛddhaṃ maṇḍalāgreṇa chitvā muṣkakabhasmanā madhumiśreṇa pratisārayet svarjikāśuṇṭhīcūrṇena vā |

madhutailaṃ nimbaguḍūcīkvāthaśca gaṇḍūṣaḥ |

yavānnabhojī tīkṣṇāni kavalābhyaṅganasyānyācaret ||

AS.Utt.26.61 pūtimukhaṃ snigdhasvinnaṃ vāmayitvā śirovirekairupācaret |

tataḥ svarjikāhiṅgugṛhadhūmamanaśśilailāśuṇṭhīviḍaṅgatejovatībhirguṭikāḥ kṛtvā madhudrutā mukhapariśodhanārthaṃ dadyāt |

samaṅgādhātakīpadmalodhrapriyaṅgucūrṇaiḥ salilamavacūrṇitaṃ mukhadhāvanam |

śītādopakuśoktaṃ ca kuryāt nasyadhūmakavalāṃśca śīlayet |

bhavati cātra ||

AS.Utt.26.62 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ |

tasmātteṣāmasakṛdrudhiraṃ visrāvayedduṣṭam ||

AS.Utt.26.63 kāyaśirasorvireko vamanaṃ kavalagrahāḥ kaṭukatiktāḥ |

prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma ||

AS.Utt.26.64 yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥkṣāroṣitairapasnehāḥ |

yūṣā bhakṣyāśca hitā yaccānyacchleṣmanāśāya ||

AS.Utt.26.65 prāṇānilapathasaṃsthāḥ śvasitamapi nirundhate pramādavataḥ |

kaṇṭhāmayāścikitsitamato drutaṃ teṣu kurvīta ||

iti ṣaḍviṃśo 'dhyāyaḥ ||