aṣṭāviṃśo 'dhyāyaḥ |

AS.Utt.28.1 athātaḥ śirorogapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.28.2 vātaje śirobhitāpe vātavyādhivihitaṃ kuryāt |

nivātasthaṃ ca naktamabhyaktaśirasaṃ sarpiḥ payonupānaṃ tailaṃ vā pāyayet |

māṣān vā sasarpiṣkānuṣṇapayonupānān bhakṣayet |

tadvadvā mudgān ||

AS.Utt.28.3 ānūpapiśitaveśavāreṇa yavatilamudgamāṣakulatthakuṣṭhadāruharidrātasīsaindhavarvā mahāsnehavatīmutkārikāṃ datvā śiro veṣṭayet |

tataḥ pratyūṣe daśamūlasiddhena payasā kavoṣṇena pariṣekaṃ kuryāt |

tatsiddhaiśca pāyasaiḥ piṇḍasvedaṃ lepaṃ vā ||

AS.Utt.28.4 kūrmamahiṣavarāhakukkuṭaśallakīnāṃ vasā sasaindhavā nasyaṃ śiraḥkarṇapūraṇaṃ ca |

tathaiva ca pañcamūlabalāsārivādvayakvāthe madhukajīvakarṣabhakapunarnavagarbhaṃ sapayaḥ sarpistailaṃ caikato vipakvam ||

AS.Utt.28.5 kārpāsamajjatvaṅmustāsumanaḥkorakāṇyuṣṇāmbupiṣṭāni nāvanaṃ sarvaśirorujāghnam |

tadvat tvakpatraśarkarāśigrukarañjabījāni |

tathā candanotpalatagarakuṣṭhaiḥ saghṛtairlepaḥ |

devadārukuṣṭhacorakayaṣṭīmadhukakamalanīlotpalailāprapauṇḍarīkaiśca ||

AS.Utt.28.6 kuṅkumaśarkarāsaṃskṛtamājyaṃ raktapittānubandhe marśaḥ |

na cātra raktamavasecayedvātodrekabhayāt |

snaihikaṃ dhūmaṃ pibet |

śirobastiṃ ca śīlayet |

bastikarma cācaret ||

AS.Utt.28.7 evamasiddhau vātaje śleṣmaje ca yathokto dāhaḥ ||

AS.Utt.28.8 ardhāvabhedakepyayameva vidhiḥ |

nirguṇḍīpatrarasaśca saghṛtamaṇḍasaindhavo nasyam |

śirīṣamūlaphalāni vā |

sārivotpalakuṣṭhavacāmadhukapippalībhiḥ satailāmlo lepaḥ |

aśāmyati doṣānubandhamavekṣya pratikurvīta ||

AS.Utt.28.9 sūryāvartetvayameva vidhiḥ viśeṣatastu sirāmokṣaḥ ||

AS.Utt.28.10 pittaje raktaje ca śirobhitāpe snigdhasya sirāṃ vidhyet |

kāyaṃ ca virecayet |

suśītaiḥ śatadhautaghṛtānvitaiḥ śiro vaktraṃ siñcet pradihyācca ||

AS.Utt.28.11 candanasārivāmadhukadūrvotpalaprapauṇḍarīkamañjiṣṭhāvidārībhiḥ sakṣīraṃ sarpirvipācitaṃ nāvanaṃ śirobastiśca |

jīvanīyavipakvāt payaso navanītamuddhṛtya jīvanīyakvāthakalkābhyāṃ pācitaṃ pānabhojananasyābhyaṅgabastiṣu praṇītaṃ pittaraktajān sarvānvikārān sādhayati |

jīvanīyagarbhaṃ ṣoḍaśaguṇe payasi siddhamājyaṃ vā ||

AS.Utt.28.12 kṣīrekṣujāṅgalarasakharjūradrākṣākaśerukamṛṇālasiddhaḥ sarpirmaṇḍo 'nuvāsanam |

añjanādivargaśṛtaṃ kṣīramāsthāpanam ||

AS.Utt.28.13 śaṅkhakaṃ pratyākhyāyaivamevopacaret |

visarpavacca |

viśeṣatastu kṛṣṇatilaśatāvarīnīlotpalamūrvāpunarnavairlepaḥ ||

AS.Utt.28.14 kaphaje śirobhitāpe laṅghayet |

purāṇasarpisnigdhaṃ vā vāmayet |

svedaḥ piṇḍena rūkṣeṇa |

śigrunimbairaṇḍakvāthena vā nāḍīsvedaḥ ||

AS.Utt.28.15 devakāṣṭhakuṣṭhaśārṅgeṣṭāsaralarohiṣaiḥ salavaṇaiḥ sukhoṣṇairālepaḥ |

yavacūrṇamadhukacandanaharidrākuṣṭhapriyaṅguśatapuṣpāsuradārubhistailājakṣīrayuktaiḥ sasaindhavairupanāhaḥ ||

AS.Utt.28.16 viḍaṅgatailaṃ nasyaṃ sārṣapaṃ vā tadeva vā vyoṣasiddham madhūkasārakalko vā madhuyutastvagvā meṣaśṛṅgyā iṅgudasya vā |

ebhireva ca dhūmavartiḥ ||

AS.Utt.28.17 śirovirecanadravyairvā sūtrasthānauktaiḥ pradhamanam |

taireva ca pakvaṃ tailaṃ marśaḥ pratimarśo vā ||

AS.Utt.28.18 śirovirecanānte karṇanādoktaṃ snehanasyam |

tīkṣṇāḥ kavalāḥ manaśśilānaladatutthakāsīsacūrṇaḥ sasarpiṣko dhūmaḥ |

naladacūrṇasya ca muhurmuhurāghrāṇanam ||

AS.Utt.28.19 sannipāte vyāmiśro vidhiḥ ||

AS.Utt.28.20 kṛmije durālabhāsuradārurohiṣapūtīkatriphalākaṭphalavacātrikaṭukairajāmūtryuktaṃ sarpiḥ pakvaṃ pānam |

upasnigdhasvinnasya devadārupūtīkakaṭabhīsarṣapaviḍaṅgatilakaṇṭakavipakvena tailena śiraḥ karṇau cābhyajya svedayet ||

AS.Utt.28.21 tataḥ kṛmimūrcchanārthamasṛṅnastovasecayet |

tato rudhiragandhamadena prāvisṛtāḥ saptacchadasya tvagrasena puṣparasena vānantaraniṣiktena kṛmayaḥ patanti ||

AS.Utt.28.22 saraladevadārukaṭphalasarṣapāpāmārgakṣavakakaṭukālābusurasabījapippalītaṇḍulacūrṇaṃstatpakvaṃ vā tailaṃ sadyaḥ kṛmīn nirasyati |

viḍaṅgataṇḍulā vājimūtrapiṣṭāḥ śirīṣabījāni vā chāgamūtrapiṣṭāni |

puṣkaramadhyabījāni vā ||

AS.Utt.28.23 gomāṃsena chāgamāṃsena vā vasāpiṣṭena yavāgūṃ kṛtvā śiro vilepayet |

tato nimbārkavaṃśasurasakuṭajakarañjakaravīrapatrakvāthena secayet |

ajāmūtreṇa vā kavoṣṇena |

pūtimatsyayutāśca dhūmāḥ ||

AS.Utt.28.24 evaṃ kṛmiṣvapagateṣu tejovatīpūtīkabimbīsurasanaktamālaviḍaṅgaharītakīsarṣapārkakaravīramūlamālatīdevadārukṣavakamustaphaṇijjakapippalīśatapuṣpāmadhūkaśaṇanimbasārakalkairajāmūtrayutaiḥ sārṣapaṃ tailamaiṅgudaṃ pailukaṃ vā vipakvaṃ yuktyā nāvanam ||

AS.Utt.28.25 na tu jāturudhiramavasecayet |

jantubhiḥ pītaśoṇite hi śirasi punarasrāvasekādakāṇḍe mṛtyuḥ syāt |

kṛmicikitsitaṃ cekṣet ||

AS.Utt.28.26 śiraḥ kampamakṣīṇasyānyavyādhyanupadrutasya dāhavarjyaṃ mārutavidhānenopakrameta ||

AS.Utt.28.27 upaśīrṣake janmottarakālajāte navotthite vātavyādhivihitān snehān pānanāvanābhyañjaneṣu yojayet |

abhyaktaṃ ca svedayitvopanāhayedyathā vidāho na bhavati |

vidāhe vidradhivat karma ||

AS.Utt.28.28 piṭakārbudavidradhiṣu yathāsvamācaret |

vraṇībhūtāsu piṭakāsu nimbaniśāmadhukadhātrīphalairvipakvaṃ tailaṃ śodhanaropaṇam ||

AS.Utt.28.29 mūrvācandanasārivādhātakīkāntālodhramadhukasamaṅgāpadmakesaraśataparvakaṃmūlairvidradhiṣu |

ebhireva ca siddhaṃ sarpirnasyam |

rūḍhaṃ tu vidradhau yadi tvak supteva bhavati tato vāmayet |

upasnigdhaṃ ca virecayet ||

AS.Utt.28.30 arūṃṣikāsu jalaukopahṛtaśoṇitaṃ śiraḥ kṣurāmṛṣṭaṃ vā nimbodakena pariṣicyāśvaśakṛdrasena lavaṇapragāḍhena lepayet |

kiñcit kālaṃ sthitaṃ coṣṇodakāmlakāñjikānyataradhautaṃ viḍaṅgavyoṣalākṣāgāradhūmamanohvālavacārasāñjanaharidrādvayairālimpet |

tilamaṣyā vā snuhīkṣīrayuktayā |

madhukotpalatilairaṇḍamārkavapatrairvā |

śigrumūlakasarṣapabījairvā gomūtrapiṣṭaiḥ |

vālakāmalakanāgaramūlakasarṣapabījairvā kṣīrapiṣṭaiḥ |

śirīṣatvagyaṣṭīmadhukābhyāṃ vā |

purāṇapiṇyākakukkuṭapurīṣābhyāṃ vā ||

AS.Utt.28.31 kapālabhṛṣṭakuṣṭhacūrṇaṃ tailayuktaṃ kaṇḍūkledadāhasvedavedanāghnam |

tathā cācoktaṃ citrakāditailamabhyañjanam |

dantīpāṭhākośātakīcitrakātiviṣāmahālāṅgalakīsiddhaṃ tailaṃ vraṇābhyaṅgaḥ ||

AS.Utt.28.32 manaśśilailāharitālapippalīkuṣṭhakāsīsaharidrākarañjamustātagaraviḍaṅgaṃcitrakasiddhārthakakaravīramūlacūrṇagarbhaṃ tailamādityapākaṃ vraṇaropaṇam |

evamanupaśame vamanadhūmakāyaśirovirekān kuryāt ||

AS.Utt.28.33 dāraṇake lalāṭe sirāṃ vidhyet |

abhyaṅgasnānanāvanāni ca śīlayet priyālabījamadhukakuṣṭhamāṣasarṣapaiḥ sakṣaudrairlepaḥ |

kodravatṛṇakṣārāmbhaḥ prakṣālanam ||

AS.Utt.28.34 indralupte yathāsannaṃ sirāṃ vidhvā tutthakāsīsamanaśśilāmaricairlepayet |

bhadradārukuṭannaṭābhyāṃ vā citrakakaravīranaktamālamālatīsiddhena vā tailenābhyajyāt ||

AS.Utt.28.35 avagāḍhapadaṃ vā sūcīkūrcakena pracchāya bhūyobhūyaḥ pradihyāt kapotapaṅkāmūlena lāṅgīlakāmūlena vā mahiṣīkṣīrapiṣṭena ||

AS.Utt.28.36 ghṛṣṭaliptameraṇḍapatrāvacchāditaṃ rātrimuṣitaṃ māhiṣanavanītena limpet |

mārkavapatrasahacarapuṣpapakvaṃ vā |

vārtākaphalaistailaṃ pakvaṃ kṣaudrāñjanayuktamālepaḥ |

sakṣaudro vā kṣudravārtākarasaḥ |

jalaśūlo vā palāśakṣārasāndraḥ ||

AS.Utt.28.37 gośakṛtā vā ghṛṣṭamindraluptamaruṣkararasenāvalipyāntardhūmadagdhakūrmamaṣyāvacūrṇayet |

kūrmakapālabhasmanā vā surasārasāktena pradihyāt |

hastidantamaṣyā vā tailānvitayā |

pūtīkarañjapratrāṇi vā sasaindhavāni lepaḥ |

pippalyañjanarasāñjanabākucikāphalaloharajāṃsi vā gomūtrapiṣṭāni |

khalativihitāni cācaret |

salilasekamāromodgamāt pariharet ||

AS.Utt.28.38 khalatāvindraluptoktaḥ kramo yathādoṣaṃ ca saṃśuddhiḥ ||

AS.Utt.28.39 triphalārjunasairyakatvakpuṣpakṛṣṇapiṇḍītakaphalamūlanīlotpalalohacūrṇakāsīsajamvūmārkavamañjiṣṭhāmeṣaśṛṅgīkhadirarajaḥ sakardamamarditoktāṇutailayuktamasana sārasamudgake nyastaṃ kardame māsaṃ nikhātaṃ sthitamuddhṛtaṃ sūcīkūrcapracchitāyāḥ khalaterlepaḥ paraṃ romasañjananaḥ ||

AS.Utt.28.40 raktāgnimanthapuṣpakiṃśukanaladamūlamadhukahastidantabhasmānyavikṣīrapiṣṭāni lepaḥ ||

AS.Utt.28.41 jambūdvayatvakpatramadhukabhṛṅgarajāstriphalāśleṣmātakamañjiṣṭhāphaṇijjakabalādrākṣājaśṛṅgīcapalātiviṣākaṭphalakalkena kṣīrivṛkṣakkāthena ca tilatailamakṣatailaṃ caikadhyaṃ sādhayet tannasye 'bhyaṅge ca niyuñjyāt |

evameva madhuravargakalkena ||

AS.Utt.28.42 khalatipalitayośca prayogān parasparaṃ vidadhyāt |

AS.Utt.28.43 akālapaliteṣu vātādīnavekṣya snehasvedasaṃśo dhanāsravisrāvaṇāni kuryāt |

tatosyārditaproktamaṇutailaṃ nasyamabhyañjanaṃ ca ||

AS.Utt.28.44 madhukāmalakamākṣikaiḥ keśamūlāni limpet |

tilāmalakakṣaudratailairvā |

tutthakāmrajambvasthikāsīsakiṭṭaśarkarābhirvā |

sairyakapuṣpanīlinītriphalābhṛṅgarajobhirvā kṛṣṇājamūtrapiṣṭaiḥ ||

AS.Utt.28.45 asanapuṣpapatramaye pātre bahirāmalakīkalkapradigdhe nihitamakṣatailaṃ ṣaṇmāsaṃ vrīhipalle sthitamabhyaṅgānnāvanācca palitaṃ jayati |

ayameva kalpaḥ sairīyakepi ||

AS.Utt.28.46 kapikacchūphalamūlagarbhamakṣatailaṃ siddhamayaḥpātre pūrvavat sthitaṃ samānaṃ pūrveṇa ||

AS.Utt.28.47 rāmataraṇīmūlapaladvayaṃ yaṣṭīmadhukapalaṃ sārivārdhapalamekatrajarjarīkṛtamakṣatailapalairdaśabhirāplutaṃ lohabhājane daśāhaṃ divasakarakaraprataptaṃ nāvanāt palitaghnaṃ sarvendriyadārḍhyāvahaṃ ca ||

AS.Utt.28.48 kṛṣṇātilatilaparṇītriphalāmadhukakāsīsapadmakakardamamāṃsīmārkavamasanapatrasvarasapiṣṭaṃ trirātramayaḥ pātre sthāpayet |

tataḥ pūrvoktarasadrutena padminīkardamapraliptaptadhautān keśān kapālaṃ ca lepayet |

tataḥ padminīkardamaiḥ pracchādya kauśeyena veṣṭayet |

tṛtīye cāhni prakṣālyaivameva kuryāt |

evamalikulanīlāḥ keśāḥ śiro vibhūṣayanti |

bhavati cātra ||

AS.Utt.28.49 khalatau palite valyāṃ harillomni ca śodhitam |

nasyavaktraśirobhyaṅgapradehaiḥ samupācaret ||

AS.Utt.28.50 siddhaṃ taile bṛhatyādyairjīvanīyaiśca nāvanam ||

AS.Utt.28.51 kṣīrātsāhacarāt bhṛṅgarajasaḥ saurasādrasāt |

prasthastailasya kuḍavo yaṣṭīmadhupalānvitaḥ ||

AS.Utt.28.52 siddhaśśailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ |

nasyaṃ syāt #

AS.Utt.28.53 kṣīrapiṣṭau vā dugdhikākaravīrakau |

utpāṭya palitaṃ deyāvāśaye palitāpahau ||

AS.Utt.28.54 ādityavalyā mūlāni kṛṣṇasaireyakasya ca |

phalaṃ kṛṣṇaśaṇātpatraṃ surasādyaṣṭimārkavam ||

AS.Utt.28.55 surāhvaṃ kākamācī ca pṛthagdaśapalāṃśikam |

prapauṇḍarīkamañjiṣṭhālodhrakṛṣṇāgarūtpalam ||

AS.Utt.28.56 āmrāsthikardamaḥkṛṣṇo mṛṇālī raktacandanam |

nīlībhallātakāsthīni kāsasiṃ madayantikā ||

AS.Utt.28.57 somarājyasanaṃ śastraṃ kṛṣṇaṃ piṇḍītacitrakau |

puṣpāṇyarjunakāśmaryā āmajambūphalājjanam ||

AS.Utt.28.58 pratyekaṃ pañcapalikaṃ piṣṭaṃ satriphalākaṇam |

akṣatailāḍhakaṃ tena paceddhātrīrasārmaṇe ||

AS.Utt.28.59 kuryādādityapākaṃ vā yāvacchuṣko bhavedrasaḥ |

lohapātre tataḥ pūtaṃ mahānīlaṃ prayojitam ||

AS.Utt.28.60 tatpāne nāvane 'bhyaṅge śuddhasya niyatātmanaḥ |

sarvajatrūrdhvarogaghnaṃ palitaghnaṃ viśeṣataḥ |

ebhireva ca bhaiṣajyaiḥ śiro vaktraṃ ca lepayet ||

AS.Utt.28.61 kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ |

kṛṣṇāḥ pralepo vaktrasya harillomavalīhitaḥ ||

AS.Utt.28.62 tilāḥ sāmalakāḥ padmakiñjilko madhukaṃ madhu |

bṛṃhayedrañjayeccaitat keśān mūrdhnaḥ pralepanāt ||

AS.Utt.28.63 pacet saindhavaśuktāmlairayaścūrṇaṃ sataṇḍulam |

tenāliptaṃ śiraḥ śuddhamasnigdhamuṣitaṃ niśām |

tatprātastriphalaudhātaṃ syātkṛṣṇasnigdhamūrddhajam ||

AS.Utt.28.64 ayaścūrṇo 'mlapiṣṭaśca rāgaḥ satriphalo varaḥ ||

AS.Utt.28.65 kanyāyāstilanimbavījamadhukaśreṣṭhāvacāmārkavāt |

cūrṇachāgalagavyamāhiṣapalasnehena samplāvitam |

pātre sthāpitamāyase kṣititale māsaṃ nidhāyoddhṛtaṃ |

pālityaṃ khalatiṃ ca darpaṇanibhāṃ hantyetadabhyañjanāt ||

AS.Utt.28.66 bījaiḥśleṣmātakasya vyapagamitatuṣaiḥkāñjikaślakṣṇapiṣṭairyalliptāllohadaṇḍāddinakarakiraṇaistāpitāt pracyaveta |

tattailaṃ keśakārṣṇyaṃ janayati paramaṃ nāvanābhyañjanābhyāṃ mūrddhaghrāṇākṣidantaśravaṇagalarujaṃ hanti niśśeṣataśca ||

AS.Utt.28.67 balāmadhūkamadhukavidārīcandanotpalaiḥ |

jīvakarṣabhakadrākṣāśarkarābhiśca sādhitaḥ ||

AS.Utt.28.68 prasthastailasya sakṣīro jāṅgalārdhatulārase |

nasyaṃ sarvordhvajatrūtthavātapittāmayāpaham ||

AS.Utt.28.69 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam |

daśamūlabalārāsnāmadhukaistriphalairyutam ||

AS.Utt.28.70 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet |

kalkitairmadhuradravyaiḥ sarvajatrūrdhvaroganit |

tadabhyāsīkṛtaṃ pānabastyabhyañjananāvanaiḥ ||

AS.Utt.28.71 etenaivakaṣāyeṇa ghṛtaprasthaṃ vipācayet |

caturguṇenapayasā kalkairebhiśca kārṣikaiḥ ||

AS.Utt.28.72 jīvantītriphalāmedāmṛdvīkarddhiparūpakaiḥ |

samaṅgācavikābhārṅgīkāśmarīkarkaṭāhvayaiḥ ||

AS.Utt.28.73 ātmaguptāmahāmedātālakharjūramastakaiḥ |

mṛṇālabisakharjūrayaṣṭīmadhukajīvakaiḥ ||

AS.Utt.28.74 śatāvarīvidārīkṣubṛhatīsāribāyugaiḥ |

mūrvāśvadaṃṣṭrarṣabhakaśṛṅgāṭakakaśerukaiḥ ||

AS.Utt.28.75 rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ |

punarnavātavakṣīrīkākolīdhanvayāsakaiḥ ||

AS.Utt.28.76 madhukākṣoḍavātāmamuñjātābhiṣukairapi |

mahāmādhūramityetanmāyūrādadhikaṃ guṇaiḥ ||

AS.Utt.28.77 dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham |

yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam ||

AS.Utt.28.78 ākhubhiḥ kukkuṭairhaṃsaiḥ śaśaiśceti prakalpayet ||

AS.Utt.28.79 jatrūrdhvajānāṃ vyādhīnāmekatriṃśacchatadvayam |

parasparamasaṅkīrṇaṃ vistareṇa prakāśitam ||

AS.Utt.28.80 ūrdhvamūlamadhaḥśākhamṛṣayaḥ puruṣaṃ viduḥ |

mūlaprahāriṇastasmādrogān śīghrataraṃ jayet ||

AS.Utt.28.81 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ |

tena tasyottamāggasya rakṣāyāmādṛto bhavet ||

iti aṣṭāviṃśo 'dhyāyaḥ ||