atha ṣaṭtriṃśo 'dhyāyaḥ |

AS.Utt.36.1 athātaḥ kṣudrarogavijñānīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.36.2 snigdhāḥ savarṇā grathitā nīrujā mudgasannibhāḥ |

piṭakāḥ kaphavātābhyāṃ bālānāmajagallikā ||

AS.Utt.36.3 yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā |

avaktrā tvalajī vṛttāḥ stokapūyā ghanonnatāḥ |

granthayaḥ pañca vā ṣaḍvā kacchapī kacchaponnatāḥ ||

AS.Utt.36.4 karṇasyordhvaṃ samantādvā piṭakā kaṭhinograruk |

śālūkābhā panasikā śophastvalparujaḥ sthiraḥ |

hanusandhisamudbhūtastābhyāṃ pāṣāṇagardabhaḥ ||

AS.Utt.36.5 śālmalīkaṇṭakākārāḥ piṭakāḥ sarujo ghanāḥ |

medogarbhā mukhe śūnāṃ tābhyāṃ ca mukhadūṣikā ||

AS.Utt.36.6 te padmakaṇṭakā jñeyā yaiḥ padmamiva kaṇṭakaiḥ |

cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ ||

AS.Utt.36.7 pittena piṭakā vṛttā pakvodumbarasannibhā |

mahādāhajvarakarī vivṛtā vivṛtānanā ||

AS.Utt.36.8 gātreṣvantaśca vaktrasya dāhajvararujānvitāḥ |

masūramātrāstadvarṇāstatsaṃjñāḥ piṭakā ghanāḥ ||

AS.Utt.36.9 tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ ||

AS.Utt.36.10 yā padmakarṇikākārā piṭakā piṭakācitā |

sā viddhā vātapittābhyāṃ tābhyāmeva ca gardabhī ||

AS.Utt.36.11 maṇḍalā vipulotsannā sarāgapiṭakācitā ||

AS.Utt.36.12 kakṣyeti kakṣāsanneṣu prāyo deśeṣu sānilāt |

pittāt bhavanti piṭakāḥ sūkṣmā lājopamā ghanāḥ |

tādṛśī mahatītvekā gandhanāmeti kīrtitā ||

AS.Utt.36.13 gharmasvedaparīteṅge piṭakāḥ sarujo ghanāḥ |

rājikāvarṇasaṃsthānapramāṇā rājikāhvayāḥ ||

AS.Utt.36.14 doṣaiḥ pittolbaṇairmandairvisarpati visarpavat |

śopho 'pākastanustāmro jvarakṛjjālagardabhaḥ ||

AS.Utt.36.15 malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ |

kakṣyābhāgeṣu jāyante yegnyābhāḥ sāgnirohiṇī |

pañcāhāt saptarātrādvā pakṣādvā hanti jīvitam ||

AS.Utt.36.16 triliṅgā piṭakā vṛttā jatrūrdhvamirivellikā ||

AS.Utt.36.17 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe ||

AS.Utt.36.18 medonilakaphairgranthiḥ snāyumāṃsasirāśrayaiḥ |

bhinno vasājyamadhvābhaṃ sravettatrolvaṇonilaḥ ||

AS.Utt.36.19 māṃmaṃ viśoṣya granthitāṃ śarkarāmupapādayet |

durgandhiṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ |

tāṃ srāvayanti nicitāṃ vidyāttaccharkarārbudam ||

AS.Utt.36.20 pāṇipādatale sandhau jatrūrdhvaṃvopacīyate |

valmīkavacchanairgranthistadvatbahvaṇubhirmukhaiḥ |

rugdāhakaṇḍūkledāḍhyairvalmīkosau samastajaḥ ||

AS.Utt.36.21 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ |

granthiḥkīlavadutsanno jāyate kadaraṃ tu tat ||

AS.Utt.36.22 vegasandhāraṇādvāyurapāno 'pānasaṃśrayam |

aṇūkaroti bāhyāntarmārgamasya tataḥ śakṛt |

kṛcchrānnirgacchati vyādhirayaṃ ruddhagudo mataḥ ||

AS.Utt.36.23 kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram |

cippamakṣatarogaṃ ca vidyādupanakhaṃ ca tam ||

AS.Utt.36.24 kṛṣṇobhighātādrūkṣaśca kharaśca kunakho nakhaḥ |

duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ |

aṅgulyo 'lasamityāhuḥ tilāmāṃstilakālakān ||

AS.Utt.36.25 kṛṣṇānavedanāṃstvaksthān maṣāṃstāneva connatān |

maṣebhyastūnnatatarān carmakīlān sitāsitān |

tathāvidho jatumaṇiḥ sarujo lohitastu saḥ ||

AS.Utt.36.26 kṛṣṇaṃ sitaṃ vā sahajaṃ maṇḍalaṃ lāñchanaṃ samam ||

AS.Utt.36.27 śokakrodhādikupitādvātapittānmukhe tanu |

śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrādanyatra nīlikā ||

AS.Utt.36.28 paruṣaṃ paruṣasparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt |

pittāttāmrāntamānīlaṃ śvetāntaṃ kaṇḍumatkaphāt |

raktādraktāntamātāmraṃ seṣaṃ cimicimāyate ||

AS.Utt.36.29 vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati |

tatastvagjāyate pāṇḍuḥ krameṇa ca vicetanā |

alpakaṇḍūravikledā sā prasuptiḥ prasuptitaḥ ||

AS.Utt.36.30 asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ |

maṇḍalānyatikaṇḍūni rāgavanti bahūni ca |

utkoṭhaḥ sonubandhastu koṭha ityabhidhīyate ||

AS.Utt.36.31 proktāḥ ṣaḍtriṃśadityete kṣudrarogā vibhāgaśaḥ |

yān vijñāya na sammuhyeccikitsāyāṃ cikitsakaḥ ||

iti ṣaṭtriṃśo 'dhyāyaḥ ||