dvicatvāriṃśo 'dhyāyaḥ |

AS.Utt.42.1 athātaḥ sarpaviṣapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayomaharṣayaḥ ||

AS.Utt.42.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ |

dehaṃ prakramate dhātūn rudhirādīn pradūṣayat ||

AS.Utt.42.3 etasminnantare karma daṃśasyotkartanādikam |

kuryācchīghraṃ yathā dehe viṣavallī na rohati ||

AS.Utt.42.4 daṣṭamātro daśedāśu tameva pavanāśinam |

loṣṭaṃ mahīṃ vā daśanaiśchitvā vānu sasambhramam ||

AS.Utt.42.5 niṣṭhīvena samālimpeddaṃśaṃ karṇamalena vā |

daṃśasyopari badhnīyādariṣṭāṃ caturaṅgule |

kṣaumādibhirveṇikayā siddhairmantraiśca mantravit ||

AS.Utt.42.6 bandho deśānusāreṇa nātigāḍhaślatho hitaḥ |

daṃśapūtitvaśophādīn kurute hyatipīḍitaḥ |

aśaktaḥ śithilo rodhduṃ viṣaṃ deśāntaraṃ vrajat ||

AS.Utt.42.7 ambuvat setubandhena bandhena stabhyate viṣam |

na vahanti sirāścāsya viṣaṃ bandhābhipīḍitāḥ ||

AS.Utt.42.8 niṣpīḍya coddhareddaṃśaṃ marmasandhyagataṃ tathā |

na jāyate viṣāvego bījanāśādivāṅkuraḥ |

marmage prāpnuyānmṛtyuṃ sandhisthe vikalāṅgatām ||

AS.Utt.42.9 daṃśaṃ maṇḍalināṃ muktvā pittalatvādathāparam |

prataptairhemalohādyairdahedāśūlmukena vā |

karoti bhasmasāt sadyo vahniḥ ki nāma na kṣaṇāt ||

AS.Utt.42.10 ācūṣet pūrṇavaktro vā mṛdbhasmāgadagomayaiḥ |

pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ ||

AS.Utt.42.11 aṅgaṃ sahaiva daṃśena lepayedagadairmuhuḥ |

candanośīrayuktena salilena ca secayet ||

AS.Utt.42.12 viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā ||

AS.Utt.42.13 rakte nirddriyamāṇe hi kṛtsnaṃ nirddriyate viṣam |

duṣṭe hi vyāpnuyādaṅgaṃ dhruvaṃ mṛtyurbhavatyataḥ ||

AS.Utt.42.14 sirāvyadhoditairasramapravṛttaṃ pravartayet |

stambhayedativṛttaṃ ca taireva prāṇarakṣayā ||

AS.Utt.42.15 durgandhaṃ saviṣaṃ raktamagnau caṭacaṭāyate |

yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayedasṛk ||

AS.Utt.42.16 sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ ||

AS.Utt.42.17 śoṇitaṃ srutaśeṣaṃ ca pravilīnaṃ viṣoṣmaṇā |

lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ ||

AS.Utt.42.18 askanne viṣavegāddhi mūrcchāyamadahṛddravāḥ |

bhavanti tān jayecchītairvījeccāromaharṣataḥ ||

AS.Utt.42.19 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye |

pibed ghṛtaṃ ghṛtakṣaudramagadaṃ vā ghṛtāplutam ||

AS.Utt.42.20 majjānaṃ gomayarasaṃ bhasmāmbhaḥ kṛṣṇamṛjjalam |

aikadhyaṃ pañcagavyaṃ vā dadhi gairikavāri vā ||

AS.Utt.42.21 khādedvā kovidārārkaśirīṣakaṭabhīcchadān |

chāgameṣavarāhāsṛkśiśusthavirayoṣitaḥ ||

AS.Utt.42.22 pibeyurgarbhiṇī śītamadhurān payasā gadān |

tathā mūrcchādayo na syurviṣaṃ cāśvetinānilam ||

AS.Utt.42.23 hṛdayāvaraṇenāsya śleṣmā hṛdyupacīyate |

pravṛttagauravotkleśahṛllāsaṃ vāmayettataḥ ||

AS.Utt.42.24 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ |

vamanairviṣahṛdbhiśca naivaṃ vyāpnoti tadvapuḥ ||

AS.Utt.42.25 bhujaṅgadoṣaprakṛtisthānavegaviśeṣataḥ |

susūkṣmaṃ samyagālocya viśiṣṭāṃ cācaretkriyām ||

AS.Utt.42.26 sinduvārakamūlāni rasena svena peṣayet |

madhuyuktoyamagadaḥ pānaṃ darvīkṛtāṃ viṣe ||

AS.Utt.42.27 sinduvārakamūlāni śvetā ca girikarṇikā |

pānaṃ darvīkarairdaṣṭe nasyaṃ madhu sapākalam ||

AS.Utt.42.28 kṛṣṇasarpeṇa daṣṭasya limpeddaṃśaṃ hṛte 'sṛji |

cāraṭīnākulībhyāṃ vā tīkṣṇamūlaviṣeṇa vā ||

AS.Utt.42.29 pānaṃ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṃ ghṛtam ||

AS.Utt.42.30 taṇḍulīyakakāśmaryakiṇihīgirikarṇikāḥ |

mātuluṅgī sitā śeluḥ pānanasyāñjane hitaḥ |

agadaḥ phaṇināṃ ghore viṣe rājīmatāmapi ||

AS.Utt.42.31 samāḥ sugandhāmṛdvīkāśvetākhyāgajakarṇikāḥ |

arddhāṃśaṃ saurasaṃ patraṃ kapitthaṃ bilvadāḍimam |

sakṣaudro maṇḍaliviṣe viśeṣādagado hitaḥ ||

AS.Utt.42.32 pañcavalkavarāyaṣṭī nāgapuṣpailavālukam |

jīvakarṣabhakau śītaṃ sitā padmakamutpalam ||

AS.Utt.42.33 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam |

lepācchvayathuvīsarpavisphoṭajvaradāhahā ||

AS.Utt.42.34 kāśmaryaṃ vaṭaśṛṅgāṇi jīvakarṣabhakau sitām |

mañjiṣṭhāṃ madhukaṃ ceti daṣṭo maṇḍalinā pibet ||

AS.Utt.42.35 vaṃśatvagbījakaṭukā pāṭalībījanāgaram |

śirīṣabījātiviṣe mūlaṃ gāvedhukaṃ vacām |

piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam ||

AS.Utt.42.36 kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ |

sakṣaudravyoṣAtagarā ghnanti rājamitāṃ viṣam ||

AS.Utt.42.37 nikhanetkāṇḍacitrāyā daṃśaṃ yāmadvayaṃ bhuvi |

uddhṛtya pracchitaṃ sarpirddhānyamṛdbhyāṃ pralepayet ||

AS.Utt.42.38 pibet purāṇaṃ ca ghṛtaṃ varācūrṇāvacūrṇitam |

jīrṇe virikto bhuñjīta yavānnaṃ sūpasaṃskṛtam ||

AS.Utt.42.39 karavīrārkakusumamūlalāṅgalikā kaṇāḥ |

kalkayedāranālena pāṭhāmaricasaṃyutāḥ |

eṣa vyantaradaṣṭānāmagadaḥ sārvakārmikaḥ ||

AS.Utt.42.40 śirīṣapuṣpasvarase saptāhaṃ maricaṃ sitam |

bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam ||

AS.Utt.42.41 dvipalaṃ vakrakuṣṭhābhyāṃ ghṛtakṣaudraṃ catuṣpalam |

api takṣakadaṣṭānāṃ pānametat sukhapradam ||

AS.Utt.42.42 gṛhadhūmaṃ haridre dve samūlaṃ taṇḍulīyakam |

api vāsukinā daṣṭaḥ pibenmadhughṛtāplutam ||

AS.Utt.42.43 raktaṃ māṃsaṃ ca godhāyāḥ śuṣkaṃ cūrṇīkṛtaṃ hitam |

viṣe rasagate pānaṃ kapittharasasaṃyutam ||

AS.Utt.42.44 śelumūlatvagagrāṇi bādarodumbarāṇi ca |

kaṭabhyāśca pibedraktagate māṃsagate punaḥ ||

AS.Utt.42.45 sakṣaudraṃ khādirāriṣṭakauṭajaṃ mūlamambhasā |

sarveṣvapi balāyugmaṃ madhukaṃ madanaṃ natam ||

AS.Utt.42.46 śirogate viṣe mūlaṃ nasyakarmaṇi yojayet |

bandhujīvasya bhāṅrgyāśca surasasyāsitasya ca ||

AS.Utt.42.47 athavā pippalīhiṅguvṛścikālīmanaśśilāḥ |

śirīṣabījāpāmārgalavaṇaṃ cetanākaram |

kalkaśrūrṇothavā kṛṣṇākṣavakātiviṣoṣaṇāt ||

AS.Utt.42.48 pippalī maricakṣāravacāsaindhavaśigrukāḥ |

piṣṭā rohitapittena ghnantyakṣigatamañjanāt ||

AS.Utt.42.49 candanaṃ madhukaṃ māṃsī pippalīmaricotpalam |

saindhavaṃ cāñjanaṃ śreṣṭhaṃ gavāṃ pittena kalkitam ||

AS.Utt.42.50 naktamālaphalaṃ vyoṣaṃ bilbamūlaṃ niśādvayam |

puṣpaṃ ca saurāsaṃ piṣṭamañjanaṃ bastavāriṇā |

bhojavaitaraṇoddiṣṭaṃ viṣasuptaprabodhanam ||

AS.Utt.42.51 vāriguñjāphalośīraṃ netrayorviṣaduṣṭayoḥ |

añjanaṃ vāriṇā piṣṭaṃ gāruḍaṃ garuḍopamam ||

AS.Utt.42.52 samudraphenaṃ maricaṃ kaṇāsauvīrakāñjam |

cūrṇāñjanaṃ sasindhūtthaṃ viṣopahatacakṣuṣām ||

AS.Utt.42.53 kapitthamāṃsaṃ sasitākṣaudraṃ kaṇṭhagate viṣe |

lihyādāmāśayagate tābhyāṃ cūrṇapalaṃ natāt ||

AS.Utt.42.54 viṣe pakvāśayagate mañjiṣṭhārajanīdvayam |

pippalīṃ ca samaṃ piṣṭvā gavyapittena pāyayet ||

AS.Utt.42.55 pippalīnāgarakṣāraṃ navanītena mūrcchitam |

pravṛddhe kaṇṭhage dadyācchleṣmaṇi pratisāraṇam ||

AS.Utt.42.56 jayet saṅkrāmaṇairāśu viṣaṃ śirasi saṃśritam |

dadyādadhastāddaṣṭasya mūrdhni kākapade kṛte ||

AS.Utt.42.57 kākadakṣaśikhicchāgagavyamāhiṣakaukkuṭam |

bilvapramāṇaṃ māṃsāsnamūrdhvadaṣṭasya pādayoḥ |

viṣaṃ saṅkramate tatra nihanyācchīghramanyathā ||

AS.Utt.42.58 tīkṣṇanasyāñjanānte ca bhūrimātraṃ pibet ghṛtam |

viṣaṃ hi netraṃ rūkṣasya tīkṣṇairhanti samīritam ||

AS.Utt.42.59 vāmayeta tataścainaṃ viṣaśeṣopaśāntaye |

śleṣmalaṃ śleṣmalairdaṣṭaṃ nābherūrdhvaṃ viśeṣataḥ ||

AS.Utt.42.60 dhāmārgavaḥ śakrayavāḥ sarṣapā madanaṃ madhu |

saindhavaṃ vamanaṃ koṣṇaṃ viṣe śleṣmāśrayaśrite ||

AS.Utt.42.61 surasaṃ sarpavetālīmīśvarāṃ gaurasarṣapam |

paṭolanimbapatraṃ ca pibet sakṣaudrasaindhavam ||

AS.Utt.42.62 śukāhvājālinīdantīmadanekṣvākukauṭajam |

kālā lāṅgalikā tiktā vamanaṃ taṇḍulāṃbunā ||

AS.Utt.42.63 paittikaṃ paittikairdaṣṭamadho nābherviśeṣataḥ |

viṣe pittāśayagate pāyayeta virecanam ||

AS.Utt.42.64 sanīlīphaladāṃ dantīṃ payasā mastunāthavā |

ślakṣṇacūrṇīkṛtaṃ kumbhaṃ kvāthena traiphalena vā |

kṣīreṇa vā trivṛcchyāmāsurasānīlinīrajaḥ ||

AS.Utt.42.65 piṇḍītakaphalaṃ vyoṣaṃ trivṛdvellaṃ harītakī |

virecanaṃ kaphaprāye lavaṇaṃ mūtrasamplutam ||

AS.Utt.42.66 ghṛtāplutaṃ salavaṇaṃ mārute nīlinīphalam ||

AS.Utt.42.67 śayānaḥ śayane chidre virecyo viṣapīḍitaḥ |

muhuruttiṣṭhato hyasya viṣaṃ dūṣayatenilam |

pibedvānto virikto vā yavāgūṃ viṣanāśinīm ||

AS.Utt.42.68 viṣe vātāśayagate sarpiṣaḥ pānamiṣyate |

ādyapaścimayoryacca proktaṃ viṣaniṣedhayoḥ ||

AS.Utt.42.69 atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam |

agadaṃ madhusarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet ||

AS.Utt.42.70 dvitīye vamanaṃ kṛtvā tadvadevāgadaṃ pibet |

viṣāpahe prayuñjīta tṛtīyeñjananāvane ||

AS.Utt.42.71 pibeccaturthe pūrvoktāṃ yavāgūṃ vamane kṛte |

ṣaṣṭhapañcamayoḥ śītairdigdhasiktamabhīkṣṇaśaḥ ||

AS.Utt.42.72 pāyayedvamanaṃ tīkṣṇaṃ yagāgūṃ yathoditām |

agadaṃ saptame tīkṣṇaṃ yuñjyādañjananasyayoḥ ||

AS.Utt.42.73 kṛtvāvagāḍhaṃ śastreṇa mūrdhni kākapadaṃ tataḥ |

māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet ||

AS.Utt.42.74 tṛtīye vāmitaḥ peyāṃ vege maṇḍalināṃ pibet |

atīkṣṇamagadaṃ ṣaṣṭhe gaṇaṃ vā padmakādikam ||

AS.Utt.42.75 ādyevagāḍhaṃ pracchāya vege daṣṭasya rājilaiḥ |

alābunā haredraktaṃ pūrvavaccāagadaṃ pibet ||

AS.Utt.42.76 ṣaṣṭhe vegeñjanaṃ tīkṣṇamavapīḍaṃ ca yojayet |

anukteṣu ca vegeṣu kriyāṃ darvīkaroditām ||

AS.Utt.42.77 garbhiṇībālavṛddheṣu mṛdu vidhyet sirāñca na ||

AS.Utt.42.78 tvaṅmanohvā niśe vakraṃ rasaḥ śārdūlajo nakhaḥ |

tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā |

hanti sarvaviṣāṇyetadvajraṃ vajramivāsurān ||

AS.Utt.42.79 prapauṇḍarīkaṃ kaṭukā devadārusuvarcikā |

kālānusārī sthauṇeyaśaileyaghanapadmakam ||

AS.Utt.42.80 kuṭanneṭalāpunnāganatakuṣṭhīprayaṅgukam |

lodhraguggulutālīsapippalīsvarṇagairikam ||

AS.Utt.42.81 sinduvāraḥ sitaḥ śuṇṭhī dhyāmakaṃ lavaṇottamam |

ślakṣṇacūrṇīkṛtaṃ śṛṅge nidadhyānmākṣikadrutam ||

AS.Utt.42.82 tārkṣyastārkṣyopamaḥ pānanāvanābhyañjanāñjanaiḥ |

agadastakṣakasyāpi viṣavegaṃ nivartayet ||

AS.Utt.42.83 lodhraṃ śirīṣaṣuṣpāṇi samaṅgā hiṅgu reṇukāḥ |

kaṇoṣaṇailānepālī vacā yaṣṭī madhūtpalam ||

AS.Utt.42.84 sinduvārakamandāramūlaṃ bījaṃ karañjajam |

jyotiṣmatī nataṃ kuṣṭhaṃ śvetā ca girikarṇikā ||

AS.Utt.42.85 cūrṇitaḥ kanyayā kṣaudragopittābhyāṃ ca vartitaḥ |

agado hanti sarpākhukaṇabhaṃ ca sṛgālajam ||

AS.Utt.42.86 biḍālakāṇḍacitrotthaṃ viṣaṃ bhūtagrahaṃ jvaram |

apasmāragrahonmādagulmājīrṇaṃ viṣūcikām ||

AS.Utt.42.87 bilvasya mūlaṃ surasasya puṣpaṃ phalaṃ karañjasya nataṃ surāhvam |

phalatrayaṃ vyoṣaniśādvayaṃ ca bastasya mūtreṇa susūkṣmapiṣṭam ||

AS.Utt.42.88 bhujaṅgalūtonduruvṛścikādyairviṣūcikājīrṇagājvaraiśca |

ārttān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ ||

AS.Utt.42.89 trivṛdviśalyā madhukaṃ niśe lavaṇapañcakam |

maṃjiṣṭhā tryūṣaṇaṃ tadvat kalkayet sa mahāgadaḥ ||

AS.Utt.42.90 māṃsīhareṇutriphalā muruṅgī madhuyaṣṭikā |

maṃjiṣṭā padmakāśokakuṣṭhatālīsacandanam ||

AS.Utt.42.91 sugandhikailā kiṇihī tvakpaṭolī mṛgādinī |

bhārṅgī viḍaṅgaṃ pālindī pāṭhā kroṣṭukamekhalā ||

AS.Utt.42.92 puṣpamāruṣkaraṃ patraṃ saurasaṃ kramukaṃ puram |

pittaṃ nakulamārjāragodhāśalyakasūkarāt ||

AS.Utt.42.93 pṛṣatāccitrapatrācca gośṛṅge pūrvavat sthitaḥ |

yatra gehe na tatrāhikīṭādibhyo bhayodbhavaḥ ||

AS.Utt.42.94 etena bherīpaṭahāḥ patākāśca pralepitāḥ |

ārṣabheṇa viṣaṃ ghnanti sparśaśravaṇadarśanaiḥ ||

AS.Utt.42.95 pralepādyaiśca niśśeṣaṃ daṃśādapyuddharedviṣam |

bhūyo vegāya jāyeta śeṣaṃ dūṣīviṣāya vā ||

AS.Utt.42.96 viṣāpāyenilaṃ kruddhaṃ snehādibhirupācaret |

tailamadyakulatthāmlavarjyaiḥ pavananāśanaiḥ ||

AS.Utt.42.97 pittaṃ pittajvaraharaiḥ kaṣāyasnehabastibhiḥ ||

AS.Utt.42.98 samākṣikeṇa vargeṇa kaphamāragvadhādinā ||

AS.Utt.42.99 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu |

pānaṃ samantrapūtāmbuprokṣaṇaṃ sāntvaharṣaṇam |

sarpāṅgābhihate yuñjyāttathā śaṅkāviṣārdite ||

AS.Utt.42.100 pūtanopratakūṣmāṇḍapiśācādyā naradviṣaḥ |

hanyurauṣadhavīryāṇi rakṣākarmaṇyavāritāḥ |

tasmādrakṣāṃ prayuñjīta rakṣogaṇanivāriṇīm ||

AS.Utt.42.101 gomayena susammṛṣṭe dhūpāgarusudhūpite |

gandhamālyopahārādyairgṛhe pūjitadaivate ||

AS.Utt.42.102 sūtrakārān samabhyarcya śaṅkarāstikakāśyapān |

santarpya havyakavyābhyāṃ samiddhānanaladvijān ||

AS.Utt.42.103 prāṅmukhāyopaviṣṭāya viṣārtāya cikitsakaḥ |

uttarābhimukho yuñjyādvidyāṃ mantrāṇi bheṣajam ||

AS.Utt.42.104 samapramāṇairharitairdarbhaiḥ prāgabhimantritaiḥ |

acchinnāgraiḥ samūlaiśca kuryāttasyāpamārjanam ||

AS.Utt.42.105 brāhmādyai ragadairenaṃ nityamevānulepayet |

sañjīvanādīn pānādau daṃśalepe ca yojayet ||

AS.Utt.42.106 pūrṇakumbhaṃ sakusumaṃ sarṣapān chāgalaṃ payaḥ |

śastraṃ dūrvāṃ madhu ghṛtaṃ kuryāddaṣṭasya mūrddhataḥ |

evaṃ śāmyati saptāhādviṣamātmavataḥ sataḥ ||

AS.Utt.42.107 karketanaṃ marakataṃ vajraṃ vāraṇamauktikam |

vaiḍūryaṃ gardabhamaṇiṃ picukāṃ viṣamuṣṭikām ||

AS.Utt.42.108 himavadgirisambhūtāṃ somarājīṃ punarnavām |

tathā droṇaṃ mahādroṇaṃ mānasīṃ sarpajaṃ maṇim |

viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet ||

AS.Utt.42.109 chatrī jharjharapāṇiśca caredrātrau viśeṣataḥ |

tacchāyāśabdavitrastāḥ praṇaśyantibhujaṅgamāḥ ||

| iti dvicatvāriṃśo 'dhyāyaḥ |