atha pañcacatvāriṃśo 'dhyāyaḥ |

AS.Utt.45.1 athātaḥ pratyekalūtāpratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.45.2 ādaṃśe piṭakā tāmrā bhavet kapilayā sthirā |

lasīkā romakūpeṣu dāho 'kṣṇo mūrdhni gauravam ||

AS.Utt.45.3 pānanasyāñjanālepasekeṣvatra prayojayet |

niśāpadmakakuṣṭhailākarañjakakubhatvacaḥ ||

AS.Utt.45.4 sthirārkaparṇyapāmārgabrāhmījvalananākulīḥ |

athavā kuṣṭhapattaṅganakhajoṅgakakuṅkumam ||

AS.Utt.45.5 agnimukhyātiruksphoṭaḥ sambhavatyagnidagdhavat |

agnijvālāsamānena prasvidyati viṣoṣmaṇā ||

AS.Utt.45.6 tṛḍdāhakampamūrcchāvān pittāsramatisāryate |

yojayet pūrvavattatra pratyākhyāya tvarānvitaḥ ||

AS.Utt.45.7 kuṣṭhalāmajjakośīramadhūkaṃ madhukaṃ madhu |

lābhataḥ śītavīryāṇi tālīsaṃ gopakanyakām ||

AS.Utt.45.8 pītayā pītaviṇmūtradaṃśakledākṣidarśanam |

mūrcchācchardiṃśiroduḥkhajvarārocakaśūlavān ||

AS.Utt.45.9 tatreṣṭāḥ kaṭabhośīramuñjāvañjulapadmakāḥ |

vaṃśakāśārjunakuśāḥ śirīṣakiṇihītvacaḥ |

athavā vanyabālhīkakuṣṭhakesarajoṅgapham ||

AS.Utt.45.10 padmābhaḥ padmayā sphoṭo bhinno 'bhinnaḥ punarbhavet |

klidyatyāśu sravatyuṣṇaṃ kledaṃ sparśe 'tirukkaraḥ ||

AS.Utt.45.11 tatra padmotpalānnālo himavetasavañjulāḥ |

samṛṇālāḥ sakumudāḥ sakṣaudraghṛtaśarkarāḥ ||

AS.Utt.45.12 pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ |

śvāsakāsajvaracchardiṃmūrchādāhabhramānvitaḥ ||

AS.Utt.45.13 manaśśilālamadhukamadhūkotpalacandanam |

kuṣṭhālāmajjakośīrapadmakaṃ tatra bheṣajam ||

AS.Utt.45.14 ādaṃśe śvetayā śvetā piṭakā bhṛśakaṇḍulā |

dāhamūrchājvararujāvisarpakledakāriṇī ||

AS.Utt.45.15 tatreṣṭāḥ śītarāsnailāhareṇunalavañjulāḥ |

kuṣṭhamāṃsīnatośīrakāntādhyāmakapadmakāḥ ||

AS.Utt.45.16 ādaṃśaḥ kṛṣṇayā kṛṣṇo viṅgandhiḥ kledaśophavān |

utthāpyate kṛṣṇamasṛgduṣṭaṃ tatra ca bheṣajam |

mahāsugandhā sarpakṣī vakrailā gandhanākulī ||

AS.Utt.45.17 śūnaḥ pāṇḍūrayā daṃśaḥ śopho vaktrasya gauravam |

jvaro vighūrṇanaṃ jṛmbhā śiroruk tatra bheṣajam |

mūlaṃ vāruṇapuṣpāyā rocanā gośakṛdrasaḥ ||

AS.Utt.45.18 āpāṇḍupiṭako daṃśaḥ śophavān raktapādayā |

asrasruttatra naladasevyodīcyahimaṃ madhu ||

AS.Utt.45.19 bhṛṅgābho bhṛṅgayā daṃśaḥ piṭakā dāharukkarī |

koṭhaiśca cīyate gātraṃ tatra śastaṃ bhiṣagjitam |

aṅkolasāraḥ phalinī gavāṃ pittaṃ misirgadaḥ ||

AS.Utt.45.20 piṅgayā vahnidagdhābho daṃśaḥ sphoṭo bahusrutiḥ |

tībraśophajvararujāhṛtpīḍādāhatṛṅyutaḥ ||

AS.Utt.45.21 tatrāgadaḥ sitā gundrā mallikā madhukotpalam |

jīvaṃkaḥ kṣīriṇāṃ śuṅgā dvihimaṃ nāgakesaram ||

AS.Utt.45.22 trimaṇḍalāyā bahalo daṃśaḥ kṛṣṇaṃ sravatyasṛk |

arucirnetrayordāhaḥ kaluṣasrutidṛṣṭitā ||

AS.Utt.45.23 vividhairmaṇḍalaiścāsya śarīramupacīyate |

tatrārkamūladviniśāsurālāpṛśniparṇikāḥ |

dadhitthanākulībrāhmījyotiṣmatyo hito 'gadaḥ ||

AS.Utt.45.24 ādaṃśaḥ pūtigandhāyā visarpakledadāhavān |

alajīsannibho rugvān vibaddhapiṭakācitaḥ ||

AS.Utt.45.25 bhārṅgīnidigdhikānimbapāṭalīsinduvārakam |

dūrvā haridre vāsā ca pūtigandhāviṣāpaham ||

AS.Utt.45.26 citramaṇḍalavān daṃśaḥ piṭakājālakāvṛtaḥ |

vīrāyā mūrdharuk śītajvarānnadveṣasaṃyutaḥ ||

AS.Utt.45.27 haridre naladaṃ kuṣṭhamelā surasamañjarī |

tagaraṃ ca śvapittena piṣṭaṃ vīrāviṣāpaham ||

AS.Utt.45.28 daṃśaḥ kumudayā dāhasphoṭasphuraṇatodavān |

picchilakledavisrāvī saśvāsassagalagrahaḥ |

pratyākhyāyātra kurvīta sāmānyoktaṃ kriyākramam ||

AS.Utt.45.29 bhavantyalaviṣādaṃśe pītalohitamaṇḍalāḥ |

piṭakāḥ sarṣapaprakhyāstāluśoṣo rujā jvaraḥ ||

AS.Utt.45.30 chardirdāhaḥ śiraḥkampastatra sevyaḥ samākṣikaḥ |

sakāsīsakahrīberaḥ sapippalivaṭāṅkuraḥ ||

AS.Utt.45.31 raktānto raktayā daṃśaḥ sapāṇḍupiṭakājvaraḥ |

śvetotisāraḥ śvasanaṃ dāhaḥ kledaḥ saśoṇitaḥ |

śastaṃ śelvarjunāmrātāttvaṅmūlaṃ sinduvārataḥ ||

AS.Utt.45.32 ādaṃśe citrayā raktā piṭakā visṛtā sthirā |

parvabhedaśirastāpajvaraśophā visarpiṇī ||

AS.Utt.45.33 bhinnā kṛṣṇatvamabhyeti pītāsrāvā mahāvraṇā |

tatreṣṭāḥ kuṣṭhanaladaśirīṣanalareṇukāḥ ||

AS.Utt.45.34 daṃśe ca santānikayā śūlamākulatāśruṇaḥ |

pradarākṣepakau tatra kesaraṃ kṣīriṇāṃ tvacaḥ |

āmrasya sinduvārasya mūlamaśmantakasya ca ||

AS.Utt.45.35 piṭakā mecakā daṃśamadhye jatukaṇopamā |

jvaraḥ śophotra vāruṇyāṃ rocanā rajanīdvayam ||

AS.Utt.45.36 rājīmān kasanādaṃśaḥ śiroruk śvāsakāsavān |

śītapicchilaraktasrudraktokaṃ tatra meṣajam ||

AS.Utt.45.37 pāṇḍurakto 'tirugdaṃśaḥ kākāṇḍyāḥ smṛtimoṣakṛt |

hidhmā śvasanatṛṇmūrcchā nidrākṣepakahṛdgadāḥ ||

AS.Utt.45.38 raktāntarstveṇapādāyā daṃśaḥ kṛṣṇatilākṛtiḥ |

dāhamohāgnivīsarpatṛṅvamiśvāsakāsavān ||

AS.Utt.45.39 pūtiḥ śyāvotiruk sāsṛgādaṃśo lājavarṇayā |

śītajvarasamutthāno dāhamūrchātisāravān ||

AS.Utt.45.40 agnidagdhanibho daṃśo vaidehyā bhṛśavedanaḥ |

gambhīraḥ sajvarastīkṣṇamoho hṛdayapīḍanam ||

AS.Utt.45.41 ūrdhvarājīcito daṃśo jālinyāstīvraśopharuk |

udīrṇatṛṅbhramaśvāsastambhamohavidīryate ||

AS.Utt.45.42 rakto mālāguṇādaṃśo dhūmagandhiḥ sapīvraruk |

dīryate pārśvatastaistaiḥ saṃrabdhairmaṇḍalairyutaḥ ||

AS.Utt.45.43 antardāho bahiḥ śaityamādhmānaṃ mūtrakṛcchratā |

mūrcchāpralāpātīsārajvarāḥ prāṇāntakāriṇaḥ ||

AS.Utt.45.44 dhmātaḥ sauvarṇikādaṃśaḥ syandate matsyagandhikaḥ |

śirokṣirugjvaraḥ kāsastṛṇā śopho vamirbhramaḥ ||

AS.Utt.45.45 āsādhyānāmapi hitaṃ pratyākhyāyāśu yojayet |

doṣocchrāyaviśeṣeṇa chedadāhādivarjitam ||

AS.Utt.45.46 kapilā tatra nāsāyāmagnirdaśati jatruṇi |

pītā tu gaṇḍayoḥ padmā dakṣiṇāṃsetha kakṣayoḥ ||

AS.Utt.45.47 lūtā mūtraviṣā śvetā cibuke kālikākṣiṇi |

pāṇḍurā dakṣiṇaskandhe karayo raktapādikā ||

AS.Utt.45.48 vāmapārśve daśet bhṛṅgā vāmāṃse piṅgalā daśet |

trimaṇḍalodare pūtiḥ pṛṣṭhe vīrā tu dakṣiṇe ||

AS.Utt.45.49 bāhau nābhyāṃ kumudikā vāmaskandhe 'lasaṃjñitā |

kaṇṭhe raktā lalāṭe tu citrā santānikauṣṭhayoḥ ||

AS.Utt.45.50 mecakā mūrdhni kasanāddhastayoḥ kakṣamūlayoḥ |

kākāṇḍyeṇī tu hṛdaye lājavarṇā stanāntare ||

AS.Utt.45.51 bāhusandhiṣu vaidehī lūtāpāṅge tu jālinī |

mālāguṇākhyā grīvāyāṃ sauvarṇī karṇamūlayoḥ ||

AS.Utt.45.52 iti kṣetrāṇi niyatānyatyudīrṇaviṣāḥ punaḥ |

parakṣetrepi vartante rājānotibalā iva ||

iti pañcacatvāriṃśo 'dhyāyaḥ ||