atha ṣaṭcatvāriṃśo 'dhyāyaḥ |

AS.Utt.46.1 athāto mūṣikālarkapratiṣedhaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Utt.46.2 lālanaścapalaḥ putro hasiraścikiro 'jinaḥ |

kaṣāyadantaḥ kulakaḥ kokilaḥ kapilo 'sitaḥ ||

AS.Utt.46.3 aruṇaḥ śabalaḥ śvetaḥ kapotaḥ palitonduruḥ |

cucchundāro rasālākhyo daśāṣṭau ceti mūṣikāḥ ||

AS.Utt.46.4 yasminnaṅge patatyeṣāṃ śukramaṅgaiḥ spṛśanti vā |

yacchukradigdhaistatrāsre dūṣite pāṇḍutāṃ gate ||

AS.Utt.46.5 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramoruciḥ |

śītajvararotiruksādo vepathuḥ parvabhedanam ||

AS.Utt.46.6 romaharṣaḥ snutirmūrcchā dīrghakālānubandhanam |

śleṣmānuviddhabahvākhupotakachardanaṃ sakṛt ||

AS.Utt.46.7 vyavāyyākhuviṣaṃ kṛcchraṃ bhūyo bhūyaśca kupyati ||

AS.Utt.46.8 mūrcchāṅgaśophavaivarṇyakledaśabdāśrutijvarāḥ |

śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam ||

AS.Utt.46.9 śūnabastiṃ vivarṇauṣṭhamākhvābhairgranthibhiścitam |

cucchundurusagandhaṃ ca varjayedākhudūṣitam ||

AS.Utt.46.10 śunaḥ śleṣmolbaṇā doṣāḥ saṃjñāṃ saṃjñāvahāśritāḥ |

muṣṇantaḥ kurvate kṣobhaṃ dhātūnāmatidāruṇam ||

AS.Utt.46.11 lālāvānandhabadhiraḥ sarvataḥ sobhidhāvati |

srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ ||

AS.Utt.46.12 daṃśastena vidaṣṭasya suptaḥ kṛṣṇaṃ kṣaratyasṛk |

hṛcchirorugjvarastambhatṛṣṇāmūrchodbhavo 'nu ca ||

AS.Utt.46.13 anenānyepi boddhavyā vyālā daṃṣṭrāprahāriṇaḥ |

sṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ ||

AS.Utt.46.14 kaṇḍūnistodavaivarṇyasuptikledajvarabhramāḥ |

vidāharāgarukpākaśophagranthi vikuñcanam ||

AS.Utt.46.15 daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca |

sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe ||

AS.Utt.46.16 daṣṭo yena tu tacceṣṭārutaṃ kurvan vinaśyati |

paśyaṃstameva cākasmādādarśasalilādiṣu ||

AS.Utt.46.17 jaladarśanasaṃsparśaśabdebhyo yaśca santraset |

adaṣṭamapi taṃ jahyājjalasantrāsarogiṇam ||

AS.Utt.46.18 ākhunā daṣṭamātrasya daṃśaṃ kāṇḍena dāhayet |

darpaṇenāthavā tīvrarujā syāt karṇikānyathā ||

AS.Utt.46.19 dagdhaṃ visrāvayeddaṃśaṃ pracchitaṃ ca pralepayet |

śirīṣarajanīvakrakuṅkumāmṛtavallibhiḥ ||

AS.Utt.46.20 agāradhūmamañjiṣṭhā rajanī lavaṇottamaiḥ |

lepo jayatyākhuviṣaṃ karṇikāyāśca pātanaḥ ||

AS.Utt.46.21 tatomlaiḥ kṣālayitvā tu toyairanu ca lepayet |

pālindī śvetakaṭabhī bilvamūlaguḍūcibhiḥ |

anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayet drutam ||

AS.Utt.46.22 chardanaṃ jālinīkāthaiḥ śukākhyāṅkolayorapi |

kośavatyāḥ śukākhyāyāḥ phalaṃ jīmūtakasya ca |

madanasya ca sañcūrṇya dadhnā pītvā viṣaṃ vamet ||

AS.Utt.46.23 vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam |

pūrvakalpena pātavyaṃ sarvonduruviṣāpaham ||

AS.Utt.46.24 niṣpāvāḥ kadalīmūlaṃ bandhujīvaphalāni ca |

suvarcalārāmaṭhakaṃ svarjikātiviṣādvayam |

śyāmādrikarṇikāmūlamūrdhacaiṃvamanatrayam ||

AS.Utt.46.25 vāntasya śuddhe hṛdaye śūlaṃ hidhmārucirvamiḥ |

uṣṇodgārānubandho vā syāccettatraitadauṣadham ||

AS.Utt.46.26 jīrakaṃ tryūṣaṇaṃ kuṣṭhaṃ tuṅgākhyaṃ nāgakesaram |

rajanyau saindhavaṃ sevyaṃ yaṣṭīmadhusuvarcalām ||

AS.Utt.46.27 madhuraṃ ca gaṇaṃ piṣṭvā bījapūrakapitthayoḥ |

rasena ṣāḍavaṃ kuryānmadhumatsyaṇḍikānvitam |

gandhavarṇarasopetaḥ sa pīto viṣadoṣajit ||

AS.Utt.46.28 dvipippalīdvyaṃśumatīkvāthe peyā ca tadguṇā ||

AS.Utt.46.29 virecane trivṛnnīlītriphalākalka iṣyate |

śirovirecane sāraḥ śirīṣasya phalāni ca ||

AS.Utt.46.30 añjane gomayaraso vyoṣasūkṣmarajonvitaḥ |

kapitthagomayaraso madhumānavalehane ||

AS.Utt.46.31 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam |

dviniśā kaṭabhī raktā yaṣṭyāhvairvāmṛtānvitaiḥ |

āsphotamūlasiddhaṃ vā pañcakāpitthameva vā ||

AS.Utt.46.32 adhobhāge viśuddhasya śūlaṃ nābhyāṃ bhavedyadi |

purīṣaṃ vā vibadhyeta gude syādvā vikartikā ||

AS.Utt.46.33 tatra peyāṃ pibecchītāṃ śarkarāmadhusaṃyutām |

pippalī pippalīmūlasārivā kaṭukāhvayaiḥ |

śṛtaiḥ siddhāṃ saha balāsamaṅgāviśvabheṣajaiḥ ||

AS.Utt.46.34 naladadhyāmakavyoṣalodhracitrakadīpyakam |

kutalakṣāratoyena piṣṭaṃ mākṣikasarpiṣā ||

AS.Utt.46.35 dadhnā vā prāśayet kṣaudraṃ yavakṣārapayodadhi |

phaṇitaṃ tailamājyaṃ ca viṣaghnaṃ pītamekataḥ ||

AS.Utt.46.36 sinduvāraṃ nataṃ śigru bilvamūlaṃ punarnavam |

vacā śvadaṃṣṭrā jīmūtameṣāṃ kvāthaṃ samākṣikam |

pibecchālyodanaṃ dadhnā bhuñjāno mūṣikārditaḥ ||

AS.Utt.46.37 takreṇa śarapuṅkhāyā bījaṃ sañcūrṇya vā pibet |

aṅkolamūlavalko vā bastamūtreṇa kalkitaḥ |

pānalepanayoryuktaḥ sarvonduruviṣāpahaḥ ||

AS.Utt.46.38 payaḥ payasyayā yuktaṃ sitayā madhukena ca ||

AS.Utt.46.39 kirātatiktamamṛtāṃ samaṅgāṃ kakubhatvacam |

bāṇaṃ palāśaṃ kāśmaryaṃ payasyāṃ taṇḍulīyakam ||

AS.Utt.46.40 ākhuvinnāṃ mahānimbaṃ saptaparṇaṃ madhūlikām |

kapitthaṃ rājavṛkṣaṃ vā pibedanyatamaṃ jvarī ||

AS.Utt.46.41 sthirāṃ mandarujāṃ pracchet karṇikāṃ pātayeta vā |

śyāmā lāṅgalikā dantī kiṇihī girikarṇikā ||

AS.Utt.46.42 ākhuvṛkṣo mahāvṛkṣastrivṛdañjanakī snuhī |

karṇikāpātanaṃ kalkamekaikaṃ tilakalkavat ||

AS.Utt.46.43 kṣīripravālamañjiṣṭhābalādārvīhayāhvayāḥ |

ropaṇyaḥ kalkitāstailaṃ ghṛtaṃ vā sādhitaṃ tathā |

dviniśā tilayaṣṭyāhvatagarośīrapadmakaiḥ ||

AS.Utt.46.44 sāmānyeneti nirdiṣṭā kriyākhūnāṃ viśeṣataḥ ||

AS.Utt.46.45 lālanena vamirmūrcchā lālāsrāvaśca jāyate |

lihyāt samākṣikaṃ tatra cūrṇitaṃ taṇḍulīyakam ||

AS.Utt.46.46 capalena vamirmūrcchā tṛḍvā tatrāvalehayet |

sadārumustāṃ triphalāṃ putrakeṇa tu pāṇḍutā ||

AS.Utt.46.47 sādoṅge sarvataścākhusadṛśagranthisambhavaḥ |

śirīṣabījaṃ kuṣṭhaṃ ca madhunā tatra lehayet ||

AS.Utt.46.48 hasireṇānnavidveṣo jṛmbhaṇaṃ romaharṣaṇam |

āragvadhadiniryūhaṃ suvāntaṃ tatra pāyayet ||

AS.Utt.46.49 cikireṇa śiroduḥkhaṃ śopho hidhmā vamirbhramaḥ |

vāntotra jālinīkvāthaiḥ sāramaṅkolajaṃ pibet ||

AS.Utt.46.50 ajinenāṅgakṛṣṇatvaṃ mūrcchā chardiśca hṛdgrahaḥ |

madhunā tatra mañjiṣṭhāṃ lihyāt snukkṣīrakalkitām ||

AS.Utt.46.51 nidrā kaṣāyadantena hṛcchoṣaḥ kṛśatāti ca |

śirīṣasāratvagbījaṃ tatra kṣaudreṇa lehayet ||

AS.Utt.46.52 kulakena rujāsrāvau rājayo daṃśamaṇḍale |

sa sinduvārakau tatra sahau lihyānmadhuplutau ||

AS.Utt.46.53 granthayaḥ kokilenogrā jvaro dāhaśca dāruṇaḥ |

nīlīpunarnavākvāthe siddhaṃ tatra pibet ghṛtam ||

AS.Utt.46.54 kapilena vraṇe kotho jvaro granthirbhramaḥ satṛṭ |

lehayenmadhunā śvetāṃ śvetāṃ cātra punarnavām ||

AS.Utt.46.55 raktaṃ kṛṣṇena vamati viśeṣād durdine pibet |

tatra kiṃśukabhasmāmbu śirīṣaphalavālakam ||

AS.Utt.46.56 aruṇādyāḥ pṛthagdoṣasannipātāsrasambhavān |

janayanti kramādrogān sarve ca granthikarṇikāḥ ||

AS.Utt.46.57 karañjāragvadhavyoṣabṛhatyaṃśumatīdvayāt |

kvāthe dadhipayaḥ sarpiḥ pṛthakprasthonmitaṃ pacet ||

AS.Utt.46.58 kapitthadāḍimavarī viśālātrisugandhikāḥ |

trivṛtāmṛttikā vakraguḍūcīścātrakalkitāḥ ||

AS.Utt.46.59 kṣipettadaruṇādīnāṃ pañcānāṃ viṣanāśanam |

kākādanī kākamācī svarasena śṛtaṃ ghṛtam ||

AS.Utt.46.60 klamaścucchundareṇogro grīvāstambho viṣūcikā |

yavanālarṣabhakṣāraṃ bṛhatyau vātra pāyayet ||

AS.Utt.46.61 grīvāstambho rasālena vedanā daṃśamaṇḍale |

lihyānmahāgadaṃ tatra ghṛtamākṣikasaṃyutam ||

AS.Utt.46.62 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane |

yathāyathaṃ vā lākeṣu doṣāṇāṃ vṛddhihetuṣu ||

AS.Utt.46.63 tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ |

yathāsvaṃ ye ca nirdiṣṭāstathā dūṣīviṣāpahāḥ ||

AS.Utt.46.64 daṃśatvalarkadaṣṭasya dagdhamuṣṇena sarpiṣā |

pradihyādagadaistaistaiḥ purāṇaṃ ca ghṛtaṃ pibet |

vraṇasyopari niṣpīḍyaḥ pratyakpuṣpīrasothavā ||

AS.Utt.46.65 tilagugguludūrvāṇāṃ dāḍimasya guḍasya ca |

kalko muhurmuhurlepaḥ śvadaṃśaviṣajitparam ||

AS.Utt.46.66 nalamūlaṃ jale piṣṭaṃ pānalepanayorhitam |

mātuluṅgacchadairdaṃśaṃ badhnīyāddantacarvitaiḥ ||

AS.Utt.46.67 arkakṣīrayutaṃ cāsya yojyamāśu virecanam ||

AS.Utt.46.68 pibet punarnavāṃ śvetāṃ dhurdhūrakaphalānvitām ||

AS.Utt.46.69 phalaṃ dhurdhūrakānmūlaṃ kākodumbarikodbhavam |

śīdhunā śvaviṣaṃ hanti pītaṃ vā taṇḍulāmbunā ||

AS.Utt.46.70 aikadhyaṃ palalaṃ tailaṃ rūpikāyāḥ payo guḍaḥ |

bhinatti viṣamālarkaṃ ghanavṛndamivānilaḥ ||

AS.Utt.46.71 laśunoṣaṇavaidehī varā gopittakalkitāḥ |

pānanasyāñjanālepaiḥ śvadaṣṭasyauṣadhaṃ param ||

AS.Utt.46.72 jalavetasapatratvaṅmūlaṃ kṣuṇṇaṃ pacejjale |

sa kvāthaḥ śītalaḥ pītaḥ paraṃ śvaviṣabheṣajam ||

AS.Utt.46.73 tatsiddhaṃ ca ghṛtaṃ pānanasyābhyañjanalepanam |

jalatrāse samaste ca viṣe tat garuḍopamam ||

AS.Utt.46.74 yavamāṣakulatthānāṃ pañcamūlasya cāmbhasi |

kṣīradviguṇite sarpiḥ sādhayecchlakṣṇakalkitaiḥ ||

AS.Utt.46.75 aśvagandhāsahākuṣṭhabṛhatīrajanīdvayaiḥ |

vidārīnatakaṭvaṅga payasyāsinduvārakaiḥ ||

AS.Utt.46.76 sarpagandhānakhābhīruśarkarāraktacandanaiḥ |

śvasaṃṣṭropadravān sarvān pānābhyaṅgairnihantitat ||

AS.Utt.46.77 hṛdvidāhe praseke ca virekavamane bhṛśam |

viṣadoṣahare yojye śuddhe saṃsarjanakramaḥ ||

AS.Utt.46.78 dadyāt saṃśodhanaṃ tīkṣṇamavaśyaṃ viṣanāśanam |

aśuddhasya nirūḍhepi vraṇe kupyati tadviṣam ||

AS.Utt.46.79 saratrabījauṣadhibhiḥ kumbhaiḥ śītāmbupūritaiḥ |

aṣṭottaraśataṃ vārān siddhamantrābhimantritai ||

AS.Utt.46.80 aṣṭottaraśatonmānaiḥ puṣpamālāvaguṇṭhitaiḥ |

gocarmamātrake lipte jvalitāgnau kuśāstṛte |

sthaṇḍile saritastīre snānaṃ vāsya catuṣpathe ||

AS.Utt.46.81 alarkādhipate yakṣa sārameyagaṇādhipa |

alarkajuṣṭametaṃ me nirviṣaṃ kuru mā cirāt |

svāhetimantrolarkārtte sarvakarmasu śasyate ||

AS.Utt.46.82 catuṣpādbhidvipādbhirvā nakhadantaparikṣatam |

śūyate pacyate rāgajvarasrāvarujānvitam ||

AS.Utt.46.83 somavalkośvakarṇaśca gojihvā haṃsapādikā |

rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ ||

iti ṣaṭcatvāriṃśo 'dhyāyaḥ ||