dvitīyo 'dhyāyaḥ

AS.Sū.2.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.2.2 gurubhakto 'bhiyukto 'tiyukto dhīsmṛtipāṭavaiḥ |

ṛjvāsyanāsānayanastanusnigdhanakhacchaviḥ ||

AS.Sū.2.3 brahmacārī jitadvandvo dhīraḥ sucaritaḥ sthiraḥ |

ṣaṇmāsānuṣitaḥ śaklo lajjāśaucakulānvitaḥ ||

AS.Sū.2.4 śiṣyo 'dhyāpyo gato yāvadantaṃ tantrārthakarmaṇām |

nā 'kālavidyutstanite bhūkampe rāhudarśane ||

AS.Sū.2.5 pañcadaśyāmacandrāyāṃ parokṣe vā guroḥ paṭhet |

nāticchinnapadaṃ nātimandaṃ nātyuccanīcakaiḥ ||

AS.Sū.2.6 hīnānyaveṣa ācāryaṃ paryupāsīta rājavat |

śayīta supta evāsminnuttiṣṭhetāsya pūrvataḥ ||

AS.Sū.2.7 na brūyāt kevalaṃ nāma nā 'sādhvapi vināṭayet |

abhedyo 'nuddhataḥ stabdhaḥ sūnṛtaḥ priyadarśanaḥ ||

AS.Sū.2.8 bahuśrutaḥ kālavedī jñātagrantho 'rthaśāstravit |

anāthān rogiṇo yaśca putravat samupācaret ||

AS.Sū.2.9 guruṇā samanujñātaḥ sa bhiṣakchabdamaśnute |

yastu kevalaśāstrajñaḥ karmasvapariniṣṭhitaḥ ||

AS.Sū.2.10 sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam |

yaḥ punaḥ kurute karma dhārṣṭyācchāstravivarjjitaḥ ||

AS.Sū.2.11 sa satsu garhāmāpneti vadhaṃ carcchati rājataḥ |

hetau liṅge praśamane rogāṇāmapunarbhave ||

AS.Sū.2.12 jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣaktamaḥ |

śastraṃ śāstrāṇi salilaṃ guṇadoṣapravṛttaye ||

AS.Sū.2.13 pātrāpekṣīṇyataḥ prajñāṃ bāhuśrutyena bṛṃhayet |

pradīpabhūtaṃ śāstraṃ hi darśanaṃ vipulā matiḥ ||

AS.Sū.2.14 tābhyāṃ bhiṣak suyuktābhyāṃ cikitsannāparādhyati |

āhūta eva yo yāti suveṣaḥ sunimittataḥ ||

AS.Sū.2.15 gatvā 'turārthādanyatra na nidhatte manaḥ kvacit |

vyādhīn parīkṣate samyaṅnidānādiviśeṣataḥ ||

AS.Sū.2.16 hrepaṇīyāṃ ca tadvāarttāṃ na prakāśayate bahiḥ |

sahasā na ca tasyāpi kriyākālamahāpayan ||

AS.Sū.2.17 jānāti copacarituṃ sa vaidyaḥ siddhimaśnute |

nādadītā 'miṣaṃ strībhyastadadhyakṣe parāṅmukhe ||

AS.Sū.2.18 tābhiśca rahasi sthānaṃ parihāsaṃ ca varjayet |

ārttaṃ ca nṛpasadvaidyairdviṣṭaṃ tadveṣiṇaṃ dviṣam ||

AS.Sū.2.19 caṇḍaṃ śokāturaṃ bhīruṃ kṛtaghnaṃ vaidyamāninam |

hīnopakaraṇaṃ vyagramavidheyaṃ gatāyuṣam ||

AS.Sū.2.20 jijīviṣurvyādhito 'pi pūrvoktaguṇavarjitān |

kriyāvikrayiṇo vaidyān mṛtyoragresarā hi te ||

AS.Sū.2.21 bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam |

cikitsitasya nirdiṣṭaṃ pratyekaṃ taccaturguṇam ||

AS.Sū.2.22 dakṣastīrthāttaśāstrārtho dṛṣṭakarmā śucirbhiṣak |

bahukalpaṃ bahuguṇaṃ sampannaṃ yogyamauṣadham ||

AS.Sū.2.23 anuraktaḥ śucirdakṣo buddhimān paricārakaḥ |

āḍhyo rogī bhiṣagvaśyo jñāpakaḥ satvavānapi ||

AS.Sū.2.24 yadvaidye viguṇe pādā guṇavanto 'pyanarthakāḥ |

sa pādahīnānapyārtān guṇavān yacca yāpayet ||

AS.Sū.2.25 cikitsāyāstamevātaḥ pradhānaṃ kāraṇaṃ viduḥ |

sādhyo 'sādhya iti vyādhirdvidhā tau tu punardvidhā ||

AS.Sū.2.26 susādhyaḥ kṛcchrasādhyaśca yāpyo yaścānupakramaḥ |

sarvauṣadhame dehe yūnaḥ puṃso jitātmanaḥ ||

AS.Sū.2.27 amarmago 'lpahetvagrarūparūpo 'nupadravaḥ |

atulyadūṣyadeśartuprakṛtiḥ pādasampadi ||

AS.Sū.2.28 graheṣvanuguṇeṣvekadoṣamārgo navaḥ sukhaḥ |

sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate ||

AS.Sū.2.29 kṛcchrairupāyaiḥ kṛcchrastu mahadbhiśca cireṇa ca |

asādhyaliṅgasaṅkīrṇastathā śastrādisādhanaḥ ||

AS.Sū.2.30 śeṣatvādāyuṣaḥ pathyairyāpyaḥ prāyo viparyaye |

datvā 'lpaṃ sukhamalpena hetunā sa pratanyate ||

AS.Sū.2.31 yāti nāśeṣatāṃ rogaḥ karmaṇo niyatāyuṣaḥ |

prapatanniva viṣkambhairdhāryate 'trāturo hitaiḥ ||

AS.Sū.2.32 paro 'sādhyaḥ kriyāḥ sarvāḥ pratyākhyeyo 'tivartate |

tasmādupekṣya evāsau sthito 'tyantaviparyaye ||

AS.Sū.2.33 bhramamohāratikaro dṛṣṭariṣṭo 'kṣanāśanaḥ |

vyādhīn purā parīkṣyaivamārabheta tataḥ kriyām ||

AS.Sū.2.34 svārthavidyāyaśohānimanyathā dhruvamāpnuyāt |

sādhyayorapi saṃyogo balinoryātyasādhyatām ||

AS.Sū.2.35 vidyādasādhyamevātaḥ sādhyāsādhyasamāgamam |

nāsādhyaḥ sādhyatāṃ yāti sādhyo yātitvasādhyatām ||

AS.Sū.2.36 pādāpacārāddaivācca yāntyavasthāntaraṃ gadāḥ |

varamāśīviṣaviṣaṃ dīptamagnimayo 'pi vā ||

AS.Sū.2.37 upayuñjīta na tvārttādāmiṣaṃ kṛpaṇājjanāt |

varo bhūtadayā dharma ityārtteṣu bhiṣagvaraḥ ||

AS.Sū.2.38 varttate yastu siddhārthaḥ sa sarvamativarttate ||

iti dvitīyo 'dhyāyaḥ