caturtho 'dhyāyaḥ

AS.Sū.4.1 athāta ṛtucaryāṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.4.2 kālo hi nāma bhagavānanādinidhano yathopacitakarmānusārī |

yadanurodhādādityādayaḥ khādayaśca mahābhūtaviśeṣāstathā tathā vipariṇamanto janmavatāṃ janmamaraṇasyarturasavīryadopadehabalavyāpatsaṃ padāṃ ca kāraṇatvaṃ patyayatāṃ pratipadyante ||

AS.Sū.4.3 sa mātrākāṣṭhākalānāḍikāmuhūrtayāmāhorātrapakṣamāsartvayanavarṣabhedena dvādaśadhā vibhajyate ||

AS.Sū.4.4 tatrākṣinimeṣo māntrā tāḥ pañcadaśa kāṣṭhā tāstriṃśat kalā tāḥ sadaśabhāgā viṃśatirnāḍikā nāḍikādvayaṃ muhūrtaśca te tulyarātrindive rāśibhāge catvāraḥ pādonā yāmaḥ taiścaturbhiraho rātriśca pañcadaśāhorātrāḥ pakṣaḥ pakṣadvayaṃ māsaḥ sa śuklāntaḥ tairmārgaśīrṣādibhirdvisaṃkhyaiḥ kramāddhemantaśiśiravasantagrīṣmavarṣaśaradākhyāḥ ṣaḍṛtavo bhavanti teṣu śiśirādayastrayo raverudagayanamādānañca śeṣā dakṣiṇāyanaṃ visargaśca tāvādānavisargau varṣam ||

AS.Sū.4.5 tayorādānamāgneyam tasmin khalu kālasvabhāvamārgaparigṛhīto 'tyarthopṇagabhastijālamaṇḍalo 'rkastatsaṃparkādvāyavaśca tīvrarūkṣāḥ somajaṃ guṇamupaśoṣayanto jagataḥ snehamādadānā ṛtukrameṇo pajanitaraukṣyā rūkṣān rasāṃstiktakaṣāyakaṭukānabhiprabalayanto nṛṇāṃ daurbalyamāvahanti ||

AS.Sū.4.6 vasargastu saumyaḥ tasminnapi kālamārgameghavātavarṣābhihataprabhāve dakṣiṇāyanage 'rke śaśini cāvyāhatabale śiśirābhirbhābhiḥ śaśvadāpyāyamāne māhendrasalila praśānta santāpe jagatyarūkṣā rasāḥ pravardhante 'mlalavaṇamadhurā yathākramaṃ balaṃ copacīyate nṛṇāmiti ||

AS.Sū.4.7 bhavati cātra

hemante śiśire cāgryaṃ visargādānayorbalam śaradvasantayormadhyaṃ hīnaṃ varṣānidāghayoḥ ||

AS.Sū.4.8 dhūmadhūmrarajomandāstuṣārāvilamaṇḍalāḥ |

digādityā marucchaityāduttaro romaharṣaṇaḥ ||

AS.Sū.4.9 lodhrapriyaṅgupunnāgalavalyaḥ kusumojvalāḥ |

dṛptā gajājamahiṣavājivāyasasūkarāḥ ||

AS.Sū.4.10 himānīpaṭalacchannā līnamīnavihaṅgamāḥ |

nadyaḥ sabāṣpāḥ soṣmāṇaḥ kūpāpaśca himāgame ||

AS.Sū.4.11 dehoṣmāṇo viśanto 'ntaḥ śīte śītānilāhatāḥ |

jaṭhare piṇḍitoṣmāṇaṃ prabalaṃ kurvate 'nalam ||

AS.Sū.4.12 visarge balināṃ prāyaḥ svabhāvādigurukṣamam |

bṛṃhaṇānyannapānāni yojayettasya yuktaye ||

AS.Sū.4.13 anindhano 'nyathā sīdedatyudīrṇatayā 'thavā |

dhātūnapi pacedasya tatasteṣāṃ kṣayānmarut ||

AS.Sū.4.14 tejaḥ sahacaraḥ kupyecchītaḥ śīte viśeṣataḥ |

ato hime bhajetsnigdhān svādvamlalavaṇānrasān ||

AS.Sū.4.15 bileśayaudakānūpaprasahānāṃ bhṛtāni ca |

māṃsāni guḍapiṣṭotthamadyānyabhinavāni ca ||

AS.Sū.4.16 māṣekṣukṣīravikṛtivasātailanavaudanān |

vyāyāmodvartanābhyaṅgasvedadhūmāñjanātapān ||

AS.Sū.4.17 sukhodakaṃ śaucavidhau bhūmigarbhagṛhāṇi ca |

sāṅgārayānāṃ śayyāṃ ca kuthakambalasaṃskṛtām ||

AS.Sū.4.18 kuṅkumenānuliptāṅgo guruṇā 'garuṇā 'pi vā |

laghūṣṇaiḥ prāvṛtaḥ svapyāt kāle dhūpādhivāsitaḥ ||

AS.Sū.4.19 pīnāṅganāṅgasaṃsaṅganivāritahimānilaḥ |

śiśire śītamadhikaṃ meghamāutavarṣajam ||

AS.Sū.4.20 raukṣyaṃ ca+ādānajaṃ tasmāt kāryaḥ pūrvo 'dhikaṃ vidhiḥ |

vasante dakṣiṇo vāyurātāmrakiraṇo raviḥ ||

AS.Sū.4.21 navapravālatvakpatrāḥ pādapāḥ kakubho 'malāḥ |

kiṃśukāśokacūtādivanarājivirājitāḥ ||

AS.Sū.4.22 kokilālikulālāpakalakolāhalākulāḥ |

śiśire sañcitaḥ śleṣmā dinakṛdbhābhirīritaḥ ||

AS.Sū.4.23 tadā prabādhamāno 'gniṃ rogān prakurute bahūn |

ato 'smiṃstīkṣṇavamanadhūmagaṇḍūṣanāvanam ||

AS.Sū.4.24 vyāyāmodvarttanakṣaudrayavagodhūmajāṅgalān |

seveta suhṛdudyānayuvatīśca manoramāḥ ||

AS.Sū.4.25 snātaḥ svalaṅkṛtaḥ sragvī candanāgarurūṣitaḥ |

vicitrāmatravinyastān sahakārotpalāṅkitān ||

AS.Sū.4.26 nigadāṃśca+āsavāriṣṭaśīdhumārdvīkamādhavān |

kvathitaṃ mustaśuṇṭhyambu sārāmbhaḥ kṣaudravāri vā ||

AS.Sū.4.27 guruśītadivāsvapnasnigdhāmlamadhurāṃstyajet |

grīṣme 'tasīpuṣpanibhastīkṣṇāṃśurdāvadīpitāḥ ||

AS.Sū.4.28 diśo jvalanti bhūmiśca māruto naiṛtaḥ sukhaḥ |

pavanātapasaṃsvedairjantavo jvaritā iva ||

AS.Sū.4.29 tāpārtatuṅgamātaṅgamahiṣaiḥ kaluṣīkṛtāḥ |

divākarakarāṅgāranikarakṣapitāmbhasaḥ ||

AS.Sū.4.30 pravṛddharodhaso nadyaḥ cchāyāhīnā mahīruhāḥ |

viśīrṇajīrṇaparṇāśca śuṣkavalkalatāṅkitāḥ ||

AS.Sū.4.31 ādatte jagatastejastada+ādityo bhṛśaṃ yataḥ |

vyāyāmātapakaṭvamlalavaṇoṣṇaṃ tyajedataḥ ||

AS.Sū.4.32 madyaṃ na sevyaṃ svalpaṃ vā sevyaṃ subahuvāri vā |

anyathā śophaśaithilyadāhamohān karoti tat ||

AS.Sū.4.33 navamṛdbhājanasthāni hṛdyāni surabhīṇi ca |

pānakāni samanthāni sitāḍhyāni himāni ca ||

AS.Sū.4.34 svādu śītaṃ dravaṃ cānnaṃ jāṅgalānmṛgapakṣiṇaḥ |

śālikṣīraghṛtadrākṣānālikerāmbuśarkarāḥ ||

AS.Sū.4.35 tālavṛntānilān hārān srajaḥ sakamalotpalāḥ |

tanvīrmṛṇālavalayāḥ kāntāścandanarūṣitāḥ ||

AS.Sū.4.36 sarāṃsi vāpiḥ saritaḥ kānanāni himāni ca |

surabhīṇi niṣeveta vāsāṃsi sulaghūni ca ||

AS.Sū.4.37 niṣpatadyantrasalile svapyāddhārāgṛhe divā |

rātrau ca+ākāśatalake sugandhikusumāstṛte ||

AS.Sū.4.38 karpūracandanārdrāṅgo viralānaṅgasaṅgamaḥ |

varṣāsu vāruṇo vāyuḥ sarvasasyasamudgamaḥ ||

AS.Sū.4.39 bhinnendranīlanīlābhravṛndamandāvilaṃ nabhaḥ |

dīrghikānavavāryaughamagnasopānapaṅktayaḥ ||

AS.Sū.4.40 vāridhārābhṛśāghātavikāsitasaroruhāḥ |

saritaḥ sāgarākārā bhūravyaktajalasthalā ||

AS.Sū.4.41 mandrastanitajīmūtaśikhidarduranāditā |

indragopadhanuḥkhaṇḍavidyududyotadīpitā ||

AS.Sū.4.42 paritaḥ śyāmalatṛṇā silindhrakuṭajojvalā |

tadādānābale dehe mande 'gnau bādhite punaḥ ||

AS.Sū.4.43 vṛṣṭibhūbāṣpatoyāmlapākaduṣṭaiścalādibhiḥ |

bastikarma niṣeveta kṛtasaṃśodhanakramaḥ ||

AS.Sū.4.44 purāṇāśāligodhūmayavān yūṣarasaiḥ kṛtaiḥ |

nigadaṃ madirāriṣṭamārdvīkaṃ svalpamambu vā ||

AS.Sū.4.45 divyaṃ kvathitakūpotthaṃ cauṇḍaṃ sārasameva vā |

vṛṣṭivātākuletvanhi bhojanaṃ kledavātajit ||

AS.Sū.4.46 pariśuṣkaṃ laghusnigdhamuṣpāmlalavaṇaṃ bhajet |

prāyo 'nnapānaṃ sakṣaudraṃ saṃskṛtaṃ ca ghanodaye ||

AS.Sū.4.47 asarīsṛpabhūbāṣpaśītamārutaśīkaram |

sāgniyānaṃ ca bhavanaṃ nirdaṃśamaśakonduram ||

AS.Sū.4.48 pragharṣodvartanasnānadhūmagandhāgarupriyaḥ |

yāyāt kareṇumukhyābhiścitrasragvastrabhūṣitaḥ ||

AS.Sū.4.49 nadījalodamanthāhaḥ svapnātidravamaithunam |

tuṣārapādacaraṇavyāyāmārkakarāṃstyajet ||

AS.Sū.4.50 śaradi vyoma śubhrābhraṃ kiñcit paṅkāṅkitā mahī |

prakāśakāśasaptāhvakumudā śāliśālinī ||

AS.Sū.4.51 vikṣiptatīkṣṇakiraṇo meghaughavigamādraviḥ |

babhruvarṇo 'tivimalāḥ krauñcamālākulā diśaḥ ||

AS.Sū.4.52 kamalāntarasaṃlīnamīnahaṃsāṃsaghaṭṭanaiḥ |

taraṅgabhaṅgāni sarāṃsi vimalāni ca ||

AS.Sū.4.53 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ |

taptānāṃ sañcitaṃ pūrvaṃ tadā pittaṃ prakupyati ||

AS.Sū.4.54 śastaṃ tiktahaviḥpānaṃ vireko 'srasrutiḥ sadā |

śītaṃ laghvannapānaṃ ca kaṣāyasvādutiktakam ||

AS.Sū.4.55 śāliṣaṣṭikagodhūmayavamudgasitāmadhu |

paṭolāmalakaṃ drākṣā jāṅgalaṃ kṣudvatāṃ bhṛśam ||

AS.Sū.4.56 divā divākarakarairniśākarakaraurnīśi |

santaptaṃ hlāditaṃ toyamagastyenāviṣīkṛtam ||

AS.Sū.4.57 nirmalaṃ śuci kālena pakvaṃ pāne 'mṛtopamam |

haṃsaughapakṣavikṣepabhramatbhramarapaṅktiṣu ||

AS.Sū.4.58 susaroruhasevyāsu sarasīṣu plaveta ca |

laghuśuddhāmbaraḥ sragvī śītośīravilepanaḥ ||

AS.Sū.4.59 seveta candrakiraṇān pradoṣe saudhamāśritaḥ |

tṛptidadhyātapakṣāravasātailapuronilān ||

AS.Sū.4.60 tīkṣṇamadyadivāsvapnatuṣārāṃśca vivarjayet |

nityaṃ sarvarasābhyāsaḥ svasvādhikyamṛtāvṛtau ||

AS.Sū.4.61 rtvorantādisaptāhāvṛtusandhiriti smṛtaḥ |

tatra pūrvo vidhistyājyaḥ sevanīyo 'paraḥ kramāt ||

AS.Sū.4.62 asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt |

rtuṣvevaṃvidheṣveṣa vidhiḥ svāsthye ca dehināṃ ||

AS.Sū.4.63 nirdiśyate 'nyarūpeṣu viruddhājñāniko vidhiḥ |

māsarāśisvarūpākhyamṛtoryallakṣaṇatrayam ||

AS.Sū.4.64 yathottaraṃbhajeccaryāṃ tatra tasya balāditi ||

iti caturtho 'dhyāyaḥ