pañcamo 'dhyāyaḥ

AS.Sū.5.1 athāto rogānutpādanīyaṃ nāmādhyayaṃ vyākhyāsyāmaḥ |

itihasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.5.2 vegān nadhārayedvātaviṇmūtrakṣavatṛṭkṣudhām |

nidrākāsaśramaśvāsajṛmbhāśrucchardiretasām ||

AS.Sū.5.3 adhovātasya rodhena gulmodāvartarukklamāḥ |

vātamūtraśakṛtsaṅgaddaṣṭyagnivadhahṛdgadāḥ ||

AS.Sū.5.4 śakṛtaḥ piṇḍikodveṣṭapratiśyāyaśirorujaḥ |

ūrdhvavāyuḥ parīkarto hṛdayasyoparodhanam ||

AS.Sū.5.5 mukhena viṭpravṛttiśca pūrvoktāścāmayāḥ smṛtāḥ |

aṅgabhaṅgāśmarībastimeḍhravaṃkṣaṇavedanāḥ ||

AS.Sū.5.6 mūtrasya rodhāt pūrve ca prāyo rogāḥ tadauṣadham |

vartyabhyaṅgavagāhāśca svedanaṃ bastikarma ca ||

AS.Sū.5.7 annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu |

mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyeta ghṛtam ||

AS.Sū.5.8 jīrṇāntikaṃ cottamayā mātrayā yojanādvayam |

avapīḍakametacca saṃjñitaṃ dhāraṇāt punaḥ ||

AS.Sū.5.9 udgārasyāruciḥ kampo vibandho hṛdayorasoḥ |

ādhmānakāsahidhmāśca hidhmāvattatra bheṣajam ||

AS.Sū.5.10 śirortīndriyadaurbalyamanyāstambhārditaṃ kṣuteḥ |

tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ ||

AS.Sū.5.11 pravartayet kṣutiṃ saktāṃ svedābhyaṅgau ca śīlayet |

yojyaṃ vātaghnamannaṃ ca ghṛtaṃ cauttarabhaktikam ||

AS.Sū.5.12 śoṣāṅgasādabadhiryasammohabhramahṛdgadāḥ |

tṛpṇāyā nigrahāttatra śītaḥ sarvo vidhirhitaḥ ||

AS.Sū.5.13 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ |

tatra yojyaṃ laghu snigdhamuṣṇamalpaṃ ca bhojanam ||

AS.Sū.5.14 nidrāyā mohamūrdhākṣigauravālasyajṛmbhikāḥ |

aṅgamardaśca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca ||

AS.Sū.5.15 kāsasya rodhāttadvṛddhiḥ śvāsārucihṛdāmayāḥ |

śoṣo hidhmā ca kāryo 'tra kāsahā sutarāṃ vidhiḥ ||

AS.Sū.5.16 gulmahṛdrogasammohāḥ śramaśvāsādvidhāritāt |

hitaṃ viśramaṇaṃ tatra vātaghnaśca kriyākramaḥ ||

AS.Sū.5.17 jṛmbhāyāḥ kṣavavadrogāḥ sarvaścānilajidvidhiḥ |

pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ ||

AS.Sū.5.18 sagulmā bāṣpatastatra svapno madyaṃ priyāḥ kathāḥ |

visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ ||

AS.Sū.5.19 sakāsaśvasahṛllāsavyaṅgaśvayathavo vameḥ |

gaṇḍūṣadhūmānāhāraṃ rukṣaṃ bhuktvā tadudvamaḥ ||

AS.Sū.5.20 vyāyāmaḥ srutirasrasya śastaṃ cātra virecanam |

sakṣāralavaṇaṃ tailamabhyaṅgārthe ca śasyate ||

AS.Sū.5.21 śukrāttatsravaṇaṃ guhyavedanāśvayathujvarāḥ |

hṛdvyathā mūtrasaṅgāṅgabhaṅgavardhmāśmaṣaṇḍhatāḥ ||

AS.Sū.5.22 tāsracūḍasurāśalibastyabhyaṅgāvagāhanam |

bastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ ||

AS.Sū.5.23 tatra seveta sarvaṃ ca varjayedvegadhāriṇam |

viḍvāminaṃ parikliṣṭaṃ kṣīṇaṃ tṛṭchūlapīḍitam ||

AS.Sū.5.24 rogāḥ sarve 'pi jāyante vegodīraṇadhāraṇaiḥ |

nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati ||

AS.Sū.5.25 tataścānekadhā prāyaḥ pavano yat prakupyati |

annapānauṣadhaṃ tasya yuñjītāto 'nulomanam ||

AS.Sū.5.26 kramādapāmapi maṇau paṅko 'vaśyaṃbhavatyataḥ |

uttiṣṭheta yathākālaṃ malānāṃ śodhanaṃ prati ||

AS.Sū.5.27 cayakāṣṭhāmupāruhya kurvate te hyupekṣitāḥ |

prāyaśaḥ sucireṇāpi bheṣajadveṣiṇogadān ||

AS.Sū.5.28 atisthaulyāgnisadanamehakuṣṭhahṛtaujasaḥ |

srotorodhākṣavibhraṃśaśvāsaśvayathupāṇḍutāḥ ||

AS.Sū.5.29 āmorustambhajaṭharakṛcchrālasakadaṇḍakān |

cchardigaṇḍakṛmigranthitandrāduḥsvapnadarśanam ||

AS.Sū.5.30 kaṇṭhāmayān mūrddharujaṃ praṇāśaṃ buddhinidrayoḥ |

tejovarṇabalānāṃ ca tṛpyato bṛṃhaṇairapi ||

AS.Sū.5.31 ucitairapi cāhārairyasmādasya vahanti na |

doṣopaliptavadanā rasaṃ rasavahāḥ sirāḥ ||

AS.Sū.5.32 vamanādīnato yuñjyāt svasthasthaiva yathāvidhi |

doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ ||

AS.Sū.5.33 ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punarudbhavaḥ |

yathākramaṃ yathāyogamata ūrdhvaṃ prayojayet ||

AS.Sū.5.34 rasāyanāni siddhāni vṛṣyayogāṃśca kālavit |

bheṣajakṣapite pathyamāhārairbṛṃhaṇaṃ kramāt ||

AS.Sū.5.35 śāliṣaṣṭikagodhūmamāṃsakṣīraghṛtādibhiḥ |

hṛdyadīpanabhaiṣajyasaṃyogādrucipaktidaiḥ ||

AS.Sū.5.36 sābhyaṅgodvartanasnānanirūhasnehabastibhiḥ |

tathā sa labhate śarma sarvapāvakapāṭavam ||

AS.Sū.5.37 dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyamāyuṣaḥ |

ye bhūtaviṣavāyvagnikṣatabhaṅgādisambhavāḥ ||

AS.Sū.5.58 kāmakrodhabhayādyāśca te syurāgantavo gadāḥ |

tyāgaḥ prajñāparādhānāmindriyopaśamaḥ smṛtiḥ ||

AS.Sū.5.59 deśakālātmavijñānaṃ sadvṛttasyānuvartanam |

atharvavihitā śāntiḥ pratikūlagrahārcanam ||

AS.Sū.5.60 bhūtādyasyarśanopāyo nirdiṣṭaśca pṛthak pṛthak |

anutpatyai samāsena vidhireṣa pradarśitaḥ ||

AS.Sū.5.61 nijāgantuvikārāṇāmutpannānāṃ ca śāntaye ||

AS.Sū.5.62 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajamabhrakāle |

ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujān na jātu ||

AS.Sū.5.63 nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ |

dātā samaḥ satyaparaḥ kṣamāvānāptopasevī ca bhavatyarogaḥ ||

AS.Sū.5.64 artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamapāyavatsu |

jitendriyaṃ nānupatānti rogāstatkālayuktaṃ yadi nāsti daivam ||

AS.Sū.5.65 kāle 'nukūlo viṣayā manojñā dharmyāḥ kriyāḥ karma sukhānubandhi |

sattvaṃ vidheyaṃ viśadā ca buddhirbhavanti dhīrasya sadā sukhāya ||

iti pañcamo 'dhyāyaḥ