navamo 'dhyāyaḥ

AS.Sū.9.1 athāto viruddhānnavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.9.2 grāmyānūpaudakapiśitāni madhuguḍatilapayomāṣamūlakabisairvirūḍhadhānyaiśca naikadhyamadyāt |

viśeṣataḥ payasā matsyān |

ubhayaṃ hyetanmadhurarasavipākitvādabhiṣyandi śītoṣṇavīryatvāt parasparaṃ viruddham |

teṣvapi viśeṣeṇa cilicimaḥ |

sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājirlohitaprabhākaraḥ prāyo bhūmau carati so 'tyābhiṣyanditamatvāt sutarāṃ vyādhīnupajanayatyāmaviṣaṃ ca ||

AS.Sū.9.3 sarvaṃ cāmlaṃ payasaikadhyaṃ viruddham |

tata uttaraṃ vā viruddhaṃ phalañca kaṅguvarakamakuṣṭhavellakulatthamāṣaniṣpāvāśca |

namūlakadiharitaṃ bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt |

pauṣkaraṃ rauhiṇīkaṃ jātukaṃ vā śākaṃ saha madhupyobhyāṃ nābhyavaharet |

tābhyāṃ ca saha kapotān sarṣapatailabhṛṣṭān |

tathā sarṣapatailabhṛṣṭānāṃ matsyabadarāṇāṃ badarāṇi śvāvidvarāhamāṃsaṃ caikadhyaṃ pittenāmamāṃsāni

dadhnā kukkuṭaṃ pṛṣataṃ ca kusumbhaśākenairaurabhraṃ sauvīrakeṇa tilaśaṣkulīḥ

kṣīreṇa lavaṇaṃ mūlakena māṣasūpaṃ

navanītena śākaṃ

upodakāṃ maireyamārdvīkābhyāṃ

pīlūni karīraiḥ

bisairvirūḍhakāni

dadhnā māṣasūpena guḍena madhunā ghṛtena vā lakucaphalaṃ

dadhnā takreṇa guḍena vā kākamācīṃ

tāmeva matsyapacane śṛṅgiverapacane vā bhājane siddhāmanyatra vā siddhāṃ rātrimuṣitāṃ

kāṃsyabhājane daśarātroṣitaṃ sarpirmadyadadhimadhubhallātakeṣu coṣṇam ||

AS.Sū.9.4 takrasiddhakāmpillako viruddhaḥ |

aṅgāraśūlyo bhāsaḥ |

surākṛsarāpāyasāścaikadhyaṃ viruddhāḥ ||

AS.Sū.9.5 madhusarpirvasātailodakāni samadhṛtāni dviśastriśaḥ samastāni vā |

madhughṛte bhinnāṃśe divyodakānupāne |

madhupuṣkarabījaṃ padmottarikāśākaṃ śārkaro mairayo madhu ca sahopayuktaṃ viruddham |

vātaṃ cātikopayati |

hāridrakaḥ sarṣapatailabhṛṣṭo viruddhaḥ |

pittaṃ cātikopayati |

pāyaso manthānupāno viruddhaḥ |

śleṣmāṇaṃ cātikopayati |

upodakā tilakalkasiddhā heturatīsārasya |

balākā vāruṇyā kulmāṣaiśca virudhdā |

saiva varāhavasayā paribhṛṣṭā sadyo vyāpādayati |

godhālāvaṃtittirimayūrakapiñjalāścairaṇḍadārvagnisiddhā eraṇḍatailasammūrchitāḥ |

hārītamāṃsaṃ hāridraśūlakāvasaktaṃ hāridrāgnipluṣṭaṃ ca |

tadeva bhasmapāṃsuparidhvastaṃ sakṣaudraṃ ca ||

AS.Sū.9.6 tathā matsyanistālitasnehasādhitāḥ pippalyaḥ |

śītoṣṇaṃ navapurāṇamāmapakvaṃ ca naikamaikadhyamadyāt |

salilāvagāhaḥ sahasoṣṇābhitaptasya tvagdṛṣṭyorupaghātāya |

tṛṣṇābhipravṛddhaye ca |

tathaiva ca payaḥpānaṃ raktapittāya |

śarīreṇāyastasya sahasābhyavahāraḥ chardiṣe gulmāya vā |

vācā tvāyastasya svarasādāya |

ityannapānadravyavirodhaikadeśo bāhulyenopayogī kathitaḥ |

bheṣajadravyāṇāṃ tu yathopadeśameva prayogo nyāyyataraḥ |

tadvirodhaḥ punaratiprasaṅgabhayānnoktaḥ |

na ca tadvijñānamekāntabhadrakaṃ ||

AS.Sū.9.7 apica |

utkleśya doṣānna haret dravyaṃ yattatsamāsataḥ |

viruddhaṃ taddhi dhātūnāṃ pratyanīkatayā sthitam ||

AS.Sū.9.8 balināṃ mithoguṇānāṃ viṣamatayā samatayāpyubhayathāpi |

saṃskārādivaśena ca bhavati nisargādapi virodhaḥ ||

AS.Sū.9.9 kṣīraṃ kulatthaiḥ panasena matsyaistaptaṃ dadhi kṣaudraghṛte samāṃśe |

vāryūṣare rātriṣu saktavaśca toyāntarāste yavakāstathā ca ||

AS.Sū.9.10 kuśāgrīyadhiyāmetadudāharaṇamātrakam |

upanītamalaṃ viddhān sarvatra kramate yataḥ ||

AS.Sū.9.11 visphoṭaśophamadavidradhigulmayakṣmatejobalasmṛtimatīndriyacittanāśān |

kuryādviruddhamaśanaṃ jvaramastrapittamaṣṭau gadāṃśca mahato viṣavacca mṛtyum ||

AS.Sū.9.12 teṣvāśu kuryātsaṃśuddhiṃ śamaṃ vā tadvirodhibhiḥ |

dravyaistaireva vā pūrvaṃ śarīrasyābhisaṃskṛtim ||

AS.Sū.9.13 vyāyāmasnigdhadīptāgnivayasthabalaśālinām |

virodhyapi na pīḍāyaisātmyamalpaṃ ca bhojanam ||

AS.Sū.9.14 doṣādivaiparītyena harate rogiṇāṃ rujam |

aikadhyaṃ dadhidugdhādiyojanā na virudhyate ||

AS.Sū.9.15 yogādibhedādyadyadvā pathyānāmapyapathyatā |

tadbhedāntaratastadvadvirodho 'pi nivarttate ||

AS.Sū.9.16 pādāṃśena tyajetsātmyamahitaṃ hitamācaret |

ekāntaraṃ tataścordhvaṃ dvyantaraṃ tryantaraṃ tathā ||

AS.Sū.9.17 krameṇānena santyaktā doṣāḥ saṃvarddhitā guṇāḥ |

prabhavanti na pīḍāyai prāpnuvanti sthirātmatām ||

AS.Sū.9.18 tritayaṃ catadupastambhanamāhāraḥ svapno 'brahmacaryaṃ ca |

ebhiryuktiyuktairupastabdhamupastambhaiḥ śarīraṃ balavarṇopacayocitamanuvarttate yāvadāyuḥsaṃskāraḥ |

tatra āhāra ukto vakṣyate ca ||

AS.Sū.9.19 lokādisargaprabhavā tamomūlā tamomayī |

bāhulyāttamaso rātrau nidrā prāyeṇa jāyate ||

AS.Sū.9.20 śleṣmāvṛteṣu srotassu śramāduparateṣu ca |

indriyeṣu svakarmabhyo nidrā viśati dehinam ||

AS.Sū.9.21 sarvendriyavyuparatau mano 'nuparataṃ yadā |

viṣayebhyastadā svapnaṃ nānārūpaṃ prapaśyati ||

AS.Sū.9.22 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam |

vṛṣatā klībatā jñānamajñānaṃ jīvitaṃ na ca ||

AS.Sū.9.23 akāle 'tiprasaṅgācca na ca nidrā niṣevitā |

sukhayuṣī parākuryāt kālarātririvāparā ||

AS.Sū.9.24 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā |

yogābhiyogino buddhirnirmalā tapasā yathā ||

AS.Sū.9.25 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā |

arūkṣamanabhiṣyandi tvāsīnapracalāyitam ||

AS.Sū.9.26 grīṣme vāyucayādānaraukṣyarātryalpabhāvataḥ |

divāsvapno hito 'nyasmin kaphapittakaro hi saḥ ||

AS.Sū.9.27 muktvātibhāṣyayānādhvamadyastrībhārakarmabhiḥ |

krodhaśokabhayaiḥ klāntān śvāsahidhmātisāriṇaḥ ||

AS.Sū.9.28 vṛddhabālābalakṣīṇakṣatatṛṭcchūlapīḍitān |

ajīrṇyabhihatonmattān divāsvapnocitānapi |

dhātusāmyaṃ tathā hyeṣāṃ śleṣmā cāṅgāni puṣyati ||

AS.Sū.9.29 bahumedaḥkaphāḥ svapyuḥ snehanityāśca nāhani |

viṣārttaḥ kaṇṭharogī ca naiva jātu niśāsvapi ||

AS.Sū.9.30 halīmakaśirojāḍyastaimityagurugātratāḥ |

jvarabhramamatibhraṃśasrotorodhāgnimandatāḥ ||

AS.Sū.9.31 śophārocakahṛllāsapīnasārddhāvabhedakāḥ |

kaṇḍūrūkkoṭhapiṭakākāsatandrāgalāmayāḥ ||

AS.Sū.9.32 viṣavegapravṛttiśca bhavedahitanidrayā |

apacyamāno bāhulyāt srotāṃsyāvṛṇute kaphaḥ ||

AS.Sū.9.33 tataḥ srotassu ruddheṣu jāyate gātragauravam |

gurugātrasya cālasyamālasyādatinidratā ||

AS.Sū.9.34 virekaḥ kāyaśirasorvamanaṃ raktamokṣaṇam |

dhūmaḥ kṣūttṛḍvyathāharṣaśokamaithunabhīkrudhaḥ ||

AS.Sū.9.35 cintotkaṇṭhāsukhā śayyāsatvaudāryaṃ tamojayaḥ |

rūkṣānnaṃ cāhitāṃ nidrāṃ vārayanti prasaṅginīm ||

AS.Sū.9.36 eta eva ca vijñeyā nidrānāśasya hetavaḥ |

kālaśīlakṣayo vyādhirvṛddhiścānilapittayoḥ ||

AS.Sū.9.37 nidrānāśādaṅgamarddaśirogauravajṛmbhikāḥ |

jāḍyaglāni bhramāpaktitandrārogāśca vātajāḥ ||

AS.Sū.9.38 kapho 'lpo vāyunoddhūto dhamanīḥ sanirudhya tu |

kuryātsaṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakariṇīm ||

AS.Sū.9.39 unmīlitavinirbhugne parivarttitatārake |

bhavatastatra nayane srute lulitapakṣmaṇī ||

AS.Sū.9.40 arddhatrirātrātsā sādhyā na sā sādhyā tataḥ param |

yathākālamato nidrāṃ rātrau seveta sātmyataḥ ||

AS.Sū.9.41 asātmyājjāgarādardhaṃ prātaḥ svapyādabhuktavān |

śīlayenmandanidrastu kṣīramikṣurasaṃ rasān ||

AS.Sū.9.42 ānūpaudakamāṃsānāṃ bhakṣyān gauḍikapaiṣṭikān |

śālīnmadyāni māṣāṃśca kīlāṭān māhiṣaṃ dadhi ||

AS.Sū.9.43 abhyaṅgodvarttanasnānamūrdhdaśravaṇapūraṇam |

cakṣuṣastarpaṇaṃ lepaḥ śiraso vadanasya ca ||

AS.Sū.9.44 pravāte surabhau deśe sukhāṃ śayyāṃ yathocite |

saṃvāhanaṃ sparśasukhaṃ cittajñairanujīvibhiḥ ||

AS.Sū.9.45 sarpiḥ kṣīrānupānaṃ ca jīvanīyaiḥ śṛtaṃ pibet |

kāntābāhulatāśleṣo nirvṛtiḥ kṛtakṛtyatā ||

AS.Sū.9.46 mano 'nukūlā viṣayāḥ kāmaṃ nidrāsukhapradāḥ |

brahmacaryaratergramyasukhanispṛhacetasaḥ ||

AS.Sū.9.47 nidrā santoṣatṛptasya svaṃ kālaṃ nātivarttate |

etānyeva ca bhūyiṣṭhaṃ nidrāluḥ parivarjayet ||

AS.Sū.9.48 kālasvabhāvāmayacittadehakhedaiḥ kaphāgantutamobhavā ca |

nidrā bibhartti prathamā śarīraṃ pāpmāntagā vyādhinimittamanyāḥ ||

AS.Sū.9.49 grāmyadharmapravṛttau tu rajasvalāmaniṣṭāmaniṣṭācārāmaśastāmatisthūlāmatikṛśāṃ garbhiṇīṃ sūtikāmanuttānāṃ vikṛtāṅgāṃ gaṇikāmaprajasaṃ duṣṭayonimanyayonimanyastriyaṃ viśeṣācca vayovarṇavṛddhāṃ sagotrāṃ gurumitrabandhubhṛtyapatnīṃ varṇinīṃ tathā caityacatvaracatuṣpathopavanaśmaśānāghātasalilauṣadhadvijagurusuranṛpālayeṣvahani gosarge madhyandine 'rddharātrau parveṣvanaṅge pipāsurapraṇītasaṅkalpo vā na gacchet |

na ca viparītavyavāye yojayet |

viśeṣeṇa cātivyāyatāṃ garbhiṇīṃ navaprasūtāmṛtumatīṃ saṃvṛtayoniṃ ca |

mūrddhābhighātaṃ ca pariharet |

na ca niṣekābhimukhaṃ śukraṃ dhārayediti |

manaḥśarirasthitimātrameva vyavāyaṃ seveta |

na tatparaḥ syāditi ||

AS.Sū.9.50 bhavati cātra ślokaḥ |

visrabdhahṛṣṭo rahasi tatkāmastaruṇaḥ pumān |

samasthitāṅgaḥ surabhirmuktamūtrādiravyathaḥ ||

AS.Sū.9.51 nānāśito nātyaśito vṛṣyāṇāṃ tarpitastryaham |

nārīṃ nārīrguṇairyuktāṃ sahapūrvaguṇāṃ vrajet ||

AS.Sū.9.52 dvyahādvasante tasyānte pakṣāttadvat ghanodaye seveta kāmataḥ kāmaṃ hemante śiśire balī |

snānāṅgarāgavyajanendupādamāṃsāsavakṣīrarasān rasālām ||

AS.Sū.9.53 bhakṣyān sitāḍhyān salilaṃ suśītam |

seveta nidrāṃ ca ratāntatāntaḥ ||

AS.Sū.9.54 strīsaṃsargaddhi sadyaḥ syāt klībatā balināmapi |

evaṃ cāpyāyate śīghraṃ teṣāṃ śukraṃ ca dhāma ca ||

AS.Sū.9.55 dṛṣṭyāyurojaḥśukrānāṃ kṣayaṃ meḍhrāśrayān gadān |

vāyoḥ kopamadharmaṃ ca mūḍhaḥ prāpnotyato 'nyathā ||

AS.Sū.9.56 uttāno vegarodhī vā vṛddhimehāśmaśarkarāḥ |

timirādigadotpattirmūrddhādyāhananāddhruvam ||

AS.Sū.9.57 bhramaklamorudaurbalyabaladhātvindriyakṣayaḥ |

aparvamaraṇaṃ ca syādviśeṣeṇātimaithunāt ||

AS.Sū.9.58 naconaḥ ṣoḍaśādvarṣāt saptateḥ parato na ac |

āyuṣkāmo naraḥ strībhiḥ saṃyogaṃ gantumarhati ||

AS.Sū.9.59 atibālo hyasaṃpūrṇasarvadhātuḥ striyaṃ vrajan |

upatapyate sahasā taṭākamiva kājalam ||

AS.Sū.9.60 śuṣkaṃ rūkṣaṃ yathā kāṣṭhaṃ jantujagdhaṃ vijarjaram |

spṛṣṭamāśu viśīryeta tathā vṛddhaḥ striyaṃ vrajan ||

AS.Sū.9.61 kāyasya tejaḥ paramaṃ hi śukramāhārasāradapi sārabhūtam |

jitātmanā tat parirakṣaṇīyaṃ tato vapuḥ santatirapyudārā ||

AS.Sū.9.62 apramatto bhajedbhāvāṃstadātvasukhasaṃjñakān |

sukhodarkeṣu sajjeta dehasyaitadalaṃ hitam ||

AS.Sū.9.63 prajñāparādho 'sātmyārthasaṃyogaḥ kālavaikṛtam |

hite 'pi ratamāhāre yojayantyāmayairnaram ||

AS.Sū.9.64 nāpathyasevinaṃ sadyaḥ prabādhante tadā malāḥ |

prakopaṃ prativighnānti bhinnairdūṣyādibhiryadā ||

AS.Sū.9.65 na ca sarvopacāro 'pi sarvadā sarvadoṣakṛt |

na hi sarvāṇyapathyāni tulyadoṣāṇi naiva ca ||

AS.Sū.9.66 sarve tulyabalā doṣā na sarvāṇi vapūṃṣi ca |

vyādhikṣamatve śaktāni yato 'pathyaṃ tadeva tu ||

AS.Sū.9.67 gacchatyapathyatamatāṃ tulyadoṣādivarddhitam |

ta eva ca punarddoṣā hetubhirbahubhiścitāḥ ||

AS.Sū.9.68 mitho viruddhā balino dīrghakālānubandhinaḥ |

sarve samaprakupitāḥ prāpyālpamapi kāraṇam ||

AS.Sū.9.69 prāṇāyatanamāśritya garbhīrāḥ sarvamārgagāḥ |

dehe 'hitocite te syuścirādapyāśukāriṇaḥ ||

AS.Sū.9.70 ahitānyapi cānyeṣāmabhyāsādupaśerate |

doṣāścaiṣāṃ kṣayaṃ yānti karmavātātapādibhiḥ ||

AS.Sū.9.71 bhinnāhāravayaḥ sātmyaprakṛtīnāṃ samaṃ bhavet |

eko vikṛtavāyyādiyugapatsevanāt gadaḥ ||

AS.Sū.9.72 vātādīnāṃ tu vikṛtirvikṛtādgrahacārataḥ |

bhaumāntarikṣadivyebhya utpātebhyaśca jāyate |

sambhavaḥ punareteṣāṃ karmaṇaḥ sāmudāyikāt ||

AS.Sū.9.73 duṣṭo vāyurabhiṣyandī stimito 'tyuṣṇaśītalaḥ |

kuṇḍalī bhairavaravaḥ paruṣo 'nārttavo balī ||

AS.Sū.9.74 anyonyavyāhatagatiḥ pāṃsubāṣpaviṣānvitaḥ |

rasavarṇādivikṛtamapakrāntavihaṅgamam ||

AS.Sū.9.75 ninditaprabhavaṃ toyamupakṣīṇajalāśayam |

makṣikāmūṣikāvyālabahūtpātapradūṣitaḥ ||

AS.Sū.9.76 deśo 'pathyānnabahulo naṣṭadharmamahauṣadhiḥ |

kālaśca viparīto 'tihīnaliṅgo yathāyatham ||

AS.Sū.9.77 ete duṣparihāratvādahitāyottarottaram |

yeṣāmaniyataṃ karma tasmin kāle sudāruṇe ||

AS.Sū.9.78 karma pañcavidhaṃ teṣāṃ yojyaṃ tadvadrasāyanam |

śasyate dehavṛddhiśca bheṣajaiḥ pūrvamuddhṛtaiḥ ||

AS.Sū.9.79 brahmacaryaṃ dayā dānaṃ sadācāraratiḥ śamaḥ |

saddharmaḥ satkathā pūjā devarṣīṇāṃ jitātmanām ||

AS.Sū.9.80 deśānāmavipannānāṃ sādhūnāṃ ca niṣevaṇam |

daivavyapāśrayaṃ ceṣṭaṃ karma jīvitarakṣaṇam ||

AS.Sū.9.81 hemantādiṣu kurvīta svaṃ svaṃ cākālikeṣvapi |

vidhiṃ tacchīlanaṃ yasmācchītādidvandvakāritam ||

AS.Sū.9.82 ṛtucaryādiśītoṣṇavṛṣṭidoṣapratikriyā |

ata eva ca caryāyāṃ hemantaśiśire same ||

AS.Sū.9.83 sarvaprāṇabhṛtāṃ nityamāyuryuktimapekṣate |

daive puruṣakāre ca sthitaṃ tasya balābalam ||

AS.Sū.9.84 anyajanmakṛta karma daivaṃ pauruṣamaihikam |

vidyātte karmaṇī tredhā śreṣṭhamadhyāvaratvataḥ ||

AS.Sū.9.85 tayorudārayoryuktirdīrghasya susukhasya ca |

niyatasyāyuṣo heturviparītasya cāparā ||

AS.Sū.9.86 madhyā madhyasya miśrasya saṅkīrṇā śruṇu cāparam |

daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate ||

AS.Sū.9.87 tathā daivena balinā pauruṣaṃ karma durbalam |

dṛṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ ||

AS.Sū.9.88 karma kiñcit kvacitkāle vipākaniyataṃ mahat |

kiñcicca kālaniyataṃ pratyayaiḥ pratibodhyate ||

AS.Sū.9.89 evaṃ ca dvividho mṛtyuḥ kālākālavibhedataḥ |

upadiṣṭastataścaiṣa hitāhitavidhikramaḥ ||

AS.Sū.9.90 ekottaraṃ mṛtyuśataṃ bruvate vedavādinaḥ |

tatraikaḥ kālasaṃyuktaḥ śeṣāstvāgantavaḥ smṛtāḥ ||

AS.Sū.9.91 śyenādinā ca yāgena bhrātṛvyasya tathā ca taiḥ |

dīrghaśravasasomādyairvihitaścātmano vadhaḥ ||

AS.Sū.9.92 āyuṣkāmasya tatprāptistatheṣṭyā mitravindayā |

sarvasmādeva cātmānaṃ gopayedīdṛśī smṛtiḥ ||

AS.Sū.9.93 tathā maraṇamuddiṣṭaṃ saugatānāṃ caturvidham |

viṣamāparihāreṇa jāyate niyatāyuṣām ||

AS.Sū.9.94 dhruvaṃ rogitvamanyeṣāṃ mṛtyureva tvaparvaṇi |

akāṇḍe śastraghātādyaiḥ pratyakṣo mṛtyuranyathā ||

AS.Sū.9.95 udbhrāntacaṇḍamātaṅgaturaṅgādisamāgamam |

ārātiduṣṭavāyvādisāhasāhitabhojanam ||

AS.Sū.9.96 varjayediti na brūyurmunayo divyacakṣuṣaḥ |

daivavyapāśrayādīśca rasāyanavidhīstathā ||

AS.Sū.9.97 na vā te 'pi yathākāmamāyuṣaḥ sthitimāpnuyuḥ |

ahisiṃhagajādibhyo viduṣāṃ na bhayaṃ bhavet ||

AS.Sū.9.98 mithyāprākāradurgāṇi mithyāmāraṇarakṣaṇam |

āyuṣkāmasya mithyaiva paradārādivarjanam ||

AS.Sū.9.99 mantradevatayāhūtā nācakṣīran mahāhayaḥ |

viṣasuptaprabuddhasthā bhāvābhāvau tadāyuṣaḥ ||

AS.Sū.9.100 sanyāsarohiṇīkādigrastasya sahasā bhavet |

upekṣayā na maraṇaṃ jīvitaṃ vā cikitsayā ||

AS.Sū.9.101 pratyahaṃ nṛsahasrasya yudve 'nyonyamabhighnataḥ |

sādhuvṛttasya cātulyā na bhavedāyuṣaḥ sthitiḥ ||

AS.Sū.9.102 nāyudhairdviṣamindrādyā nauṣadhairārtamaśvinau |

upakrameranna bhavedakālamaraṇaṃ yadi ||

AS.Sū.9.103 ghaṭānāmāmapakvānāṃ pālanāparipālanaiḥ |

cirālpakālavarttitvaṃ citrasthānāṃ ca dṛśyate ||

AS.Sū.9.104 ityatyantaprasiddhe 'pi siddhe sarvāgamairapi |

dṛṣṭe 'pyakālamaraṇe vicikitsetkathaṃ budhaḥ ||

AS.Sū.9.105 guṇavadbhiṣagādīnāṃ sambhave sambhavettu yaḥ |

mṛtyuṃ taṃ kālajaṃ prāhuritaraṃ tadviparyaye ||

AS.Sū.9.106 yathā ratho vāhyamāno nyāyena kramaśaḥ kṣayam |

yāyādātmavatāmāyustathānyeṣāṃ viparyayaḥ ||

AS.Sū.9.107 śucitailadaśo dīpaḥ kīṭavātādyapīḍitaḥ |

dīptimān varttate samyak yathaivāsnehasaṅkṣayāt ||

AS.Sū.9.108 sa evāto yathā ca syādviparīto viparyaye |

hitāhitopacāreṇa tathaiva puruṣo dhruvam ||

AS.Sū.9.109 sarvamanyat parityajya śarīraṃ pālayedataḥ |

tadabhāve hi bhāvānāṃ sarvābhāvaḥ śarīriṇām ||

AS.Sū.9.110 nagarī nagarasyeva rathasyeva rathī tathā |

svaśarīrasya medhāvī kṛtyeṣvavahito bhavet ||

AS.Sū.9.111 āhārakalpanāhetūn svabhāvādīn viśeṣataḥ |

samīkṣya hitamaśnīyāddeho hyāhārasambhavaḥ ||

AS.Sū.9.112 bhīlajjāyantraṇālobhaharṣaśokavaśaṃ gataḥ |

na jātu dhārayedvegāṃstaddhi sarvāpadāspadam ||

AS.Sū.9.113 hitamabhyasyataḥ puṃso nākāle kāladaṃṣṭrayā |

sañjāyate parāmarśo balotsāhendriyāyuṣām ||

AS.Sū.9.114 ahitānyapi santyajya doṣamāpyāpnuyādyadi |

tathāpyānṛṇyamāyāti sādhūnāmātmavāniti ||

AS.Sū.9.115 yacca rogasamutthānaṃ na śakyamiha kenacit |

parivartuṃ na tat prāpya śocitavyaṃ manīṣiṇā ||

AS.Sū.9.116 hitāhāravihārāṇāṃ sadācāraniṣeviṇām |

lokadvayavyapekṣāṇāṃ jīvitaṃ hyamṛtāyate ||

AS.Sū.9.117 gṛdhnurgrāmyasukhe vaśyaḥ kleśānāṃ hatasatpathaḥ |

mūḍho jīvatyanarthāya durgatiṃ paribṛṃhayan ||

AS.Sū.9.118 viduṣāntaśśarīrasthānnityaṃ sannihitānarīn |

jitvā varjyāni varjyāni ciraṃ jīvitumicchatā ||

AS.Sū.9.119 tadātve cānubandhe vā tasmāt karmāśubhodayam |

smarannātreyavacaso na dhīmān kartumarhati ||

iti navamo 'dhyāyaḥ ||