atha ṣoḍaśo 'dhyāyaḥ |

AS.Sū.16.1 athāto vividhadravyagaṇasaṅgrahamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.16.2 vidāripañcāḍgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ |

kaṇḍūkarī jīvanahrasvasaṃjñe dve pañcake gopasutā tripādī ||

AS.Sū.16.3 vidāryādirayaṃ hṛdyo bṛṃhaṇo vātapittahā |

śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ ||

AS.Sū.16.4 sārivośīrakāśmaryamadhūkaśiśiradvayam |

yaṣṭīparūṣakaṃ hanti dāhapittāsratṛḍjvarān ||

AS.Sū.16.5 padmakapuṇḍrau vṛddhitugardhyaḥ śṛṅgyamṛtā daśa jīvanasaṃjñāḥ |

stanyakarā ghnantīraṇapittaṃ prīṇanabṛṃhaṇajīvanavṛṣyāḥ ||

AS.Sū.16.6 parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam |

rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit |

añjanaṃ phalinī māṃsī padmotpalarasāñjanam |

sailāmadhukanāgāhvaṃ viṣāntardāhapittanut ||

AS.Sū.16.7 paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcipāṭhānvitam |

nihanti kaphapittakuṣṭhajvarān viṣaṃ vamimarocakaṃ kāmalām ||

AS.Sū.16.8 guḍūcīpadmakāriṣṭadhānakā raktacandanam |

pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt ||

AS.Sū.16.9 āragvadhendrayavapāṭalikākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ |

bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ ||

AS.Sū.16.10 āragvadhādirjayati chardikuṣṭhaviṣajvarān |

kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ ||

AS.Sū.16.11 asanatiniśabhūrjaśvetavāhaprakīryāḥ khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ |

trihimanatapalāśājoṅgakaḥ śākasālau dhavakabukakaliṅgacchāgakarṇāśvakarṇāḥ ||

AS.Sū.16.12 asanādirvijayate śvitrakuṣṭhakaphakrimīn |

pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ ||

AS.Sū.16.13 varaṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ |

dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ ||

AS.Sū.16.14 varaṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati |

āḍhyavātaṃ śiraśśūlaṃ gulmaṃ cāntaḥ savidradhim ||

AS.Sū.16.15 ūṣakastutthakaṃ hiṅgukāsīsadvayasaindhavam |

saśilājatu kṛcchrāśmagulmamedaḥ kaphāpaham ||

AS.Sū.16.16 bhavanti cātra

vīratarāraṇikau nagagucchau moraṭaṭuṇṭukasairyakayugmam |

mustakamañjarikarkaśapārthā mūtravirekakaro daśakaśca ||

AS.Sū.16.17 vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān |

aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ ||

AS.Sū.16.18 lodhraśābarakalodhrapalāśājiṅgiṇīsaralakaṭphalayuktāḥ |

kutsitāmbakadalīgataśokāḥ selavāluparipelavamocāḥ ||

AS.Sū.16.19 eṣa lodhrādiko nāma medaḥkaphaharogaṇaḥ |

yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ ||

AS.Sū.16.20 arkālarkau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā |

pratyakpuṣpī pītatailodakīryāḥ śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ ||

AS.Sū.16.21 ayamarkādiko vargaḥ kaphamedoviṣāpahaḥ |

kṛmikuṣṭhapraśamano viśeṣāt vraṇaśodhanaḥ ||

AS.Sū.16.22 surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabukavṛṣakarṇīkaṭphalaṃ kāsamardaḥ |

kṣavakasarasibhārṅgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī ||

AS.Sū.16.23 surasādirgaṇaḥ śleṣmamedaḥkriminiṣūdanaḥ |

pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ ||

AS.Sū.16.24 muṣkakasnugvarādvīpīpalāśadhavaśiṃśapāḥ |

gulmamehāśmarīpāṇḍumedo 'rśaḥkaphaśukrajit ||

AS.Sū.16.25 vatsako madhurasā truṭirvacā dīrghavṛntaphalavellasarṣapāḥ |

rohiṇīsthapanihiṃgubhārṅgayaḥ śūlaghāti daśakaṃ ghuṇapriyā ||

AS.Sū.16.26 vatsakādyo 'nilaśleṣmamedo 'rocakapīnasān |

śūlārśojvaragulmāṃśca hanti dīpanapācanaḥ ||

AS.Sū.16.27 vacājaladadevāhvanāgarātiviṣābhayāḥ |

haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ ||

AS.Sū.16.28 vacāharidrādigaṇāvāmātīsāranāśanau |

medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau ||

AS.Sū.16.29 priyaṅgupuṣpāñjanayugmapadmāḥ padmādrajo yojanavalyanantā |

sāladrumo mocarasaḥ samaṅgā punnāgaśītaṃ madanīyahetuḥ ||

AS.Sū.16.30 ambaṣṭhāmadhukanamaskarīnandīvṛkṣapalāśakacchurāḥ |

lodhraṃ ghātakivilvapeśikā vaṭavaṅgaḥ kamalodbhavaṃ rajaḥ ||

AS.Sū.16.31 gaṇau priyaṅgvambaṣṭhādī pakvatīsāranāśanau |

sandhānīyau hitau pitte vraṇānāmapi ropaṇau ||

AS.Sū.16.32 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ |

kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāśca ||

AS.Sū.16.33 nyagrodhapippalasadāphalalodhrayugmajambūdvayārjunakapītanasomavalkāḥ |

plakṣāsravañjulapriyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam ||

AS.Sū.16.34 nyagrodhādirgaṇo vraṇyaḥ saṅgrāhī bhagnasādhanaḥ medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ ||

AS.Sū.16.35 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaspṛkkācorakacocapatratagarasthauṇeyajātīrasāḥ |

śuktivyāghranakhau surāhvamagaruḥśrīvāsakaḥkuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥpunnāganāgāhvayam ||

AS.Sū.16.36 elādiko vātakaphau viṣaṃ ca viniyacchati |

varṇaprasādanaḥ kaṇḍūpiṭakākoṭhanāśanaḥ ||

AS.Sū.16.37 śyāmādantīdravantīkramukakuṭharaṇāśaṅkhinīcarmasāhvāsvarṇakṣīrigavākṣīśikharirajanikā chinnarohā karañjaḥ |

bastāntrī vyādhighāto bahalabahurasastīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛchram ||

AS.Sū.16.38 pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamojendrayavapāṭhājīrakasarṣapamahānimbaphalguhiṅgubhārṅgīvacāmustāmadhurasātiviṣāviḍaṅgāni kaṭurohiṇī ceti ||

AS.Sū.16.39 pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ |

nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ ||

AS.Sū.16.40 pañcaviṃśītarityuktā vargāsteṣu tvalābhataḥ |

yuñjyāttadvidhamanyacca dravyaṃ jahyādayaugikam ||

AS.Sū.16.41 ete vargā doṣadūṣyādyapekṣya kalkakvāthasnehalehādiyuktāḥ |

pāne nasye 'nvāsane 'ntarbahirvā lepābhyaṅgairghnanti rogān sukṛchrān ||

iti ṣoḍaśo 'dhyāyaḥ |