atha dvāviṃśo 'dhyāyaḥ |

AS.Sū.22.1 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāmaḥ iti hasmāhurātreyādayo maharṣayaḥ |

saptavidhāḥ khalu rogā bhavanti |

sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ |

te tu pṛthagdvividhāḥ |

tatra sahajāḥ śukrārtavadoṣānvayāḥ |

kuṣṭhārśomehādayaḥ |

pitṛjā mātṛjāśca |

garbhajā jananyabhivārāt kaubjapāṅgulyapaiggalyakilāsādayo 'nnarasajā dauhṛdavimānanajāśca |

jātajāḥ svāpacārāt santarpaṇajā apatarpaṇajāśca |

pīḍākṛtāḥ kṣatabhaṅgaprahārakrodhaśokabhayādayaḥ śārīramānasāśca |

kālajāḥ śītādikṛtā jvarādayo vyāpannajā asaṃrakṣaṇajāśca |

prabhāvajā devagurūllaṅghanaśāpārthavaṇādikṛtā jvarādayaḥ piśācādayaśca |

svabhāvajāḥ kṣutpipāsājvarādayaḥ kālajā akālajāśca |

tatra kālajā raksaṇakṛtāḥ |

arakṣaṇajā akālajāḥ |

ta ete samāsataḥ punardvividhā bhavanti |

pratyutpannakarmajāḥ pūrvakarmajāśca |

tatra rogotpattiṃ prati pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭañcoddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā |

janmāntarātītena tu pūrvam |

tattu punardaivākhyamuktañca niyatāniyatabhedena prāk |

tasmād dṛṣṭahetavaḥ pratyutpannakarmajāḥ |

viparītā daivajanmānaḥ alpanidānā mahārujāścobhayātmakāḥ ||

AS.Sū.22.2 tatra yathāsvaṃ pratipakṣaśīlanāt pūrveṣāṃ rogāṇāmupaśamaḥ |

satyeva vipakṣaśīlane 'niṣṭakarmakṣayāt daivikānām |

doṣakarmakṣayādanyeṣām |

anye punaḥ pratyutpannaṃ karma parakṛtamapi varṇayanti |

tacca parābhisaṃskāramācakṣate |

evañcāhuḥ yadi svayaṃ kṛtādevakarmaṇaḥ kāryānirvṛttiḥ syāt |

na dṛṣṭapuruṣāntarakṛtāt |

kimiti vidvānapi parācaritayorupakārāpakārayoḥ sukhaduḥkhānurodhāttoṣaroṣau pratikartavyacittaṃ vā pratipadyate |

evamete vyādhayo dvividhāḥ santaḥ trividhā jāyante |

tataśca doṣavanto bhūyaḥ saptavidhāḥ ||

AS.Sū.22.3 sakalo 'pi cāyaṃ rogasamūhaḥ pratikāravānāyurvedavihitamupadeśamapekṣate |

yasmānniyatahetuko 'pyāmayaḥ samyak bhiṣagādeśānuṣṭhānādupāttāyussaṃskārāparikṣaye jātopi vā sahyavedanatāṃ pratipadyate |

anupakramyamāṇastu sarva eva prāyaśo bhinatyakaṇḍe |

svayamapi ca daivānnidānālpatayā vā nivartamānaṣṣoḍaśaguṇasamudita kriyopalambhādāśutaramaparikliṣṭasya cāpagacchati |

aniyataphaladāyini tu daive hitābhyāsaratasyā 'vakāśameva na labhate vyādhiḥ |

tasmānna kasyāñcidavasthāyāmātmavān hitāhitayoḥ tulyadarśī syāt |

trividhāśca punarvyādhayo mṛdumadhyādhimātrabhedena |

tatrālpalakṣaṇā mṛdavo madhyalakṣaṇā madhyāḥ sampūrṇalakṣaṇāstvadhimātrāḥ |

te punaḥ sukhasādhyādiviśeṣeṇa caturvidhāḥ prāgupadiṣṭāḥ |

subahuśo 'pica bhidyamānā vyādhayo nijāgantutāṃ na vyabhicaranti ||

AS.Sū.22.4 tatra nijāstu doṣotthāḥ |

teṣu pūrvaṃ vātādayo vaiṣamyamāpadyante tato vyathābhinirvartate |

bāhyahetujāstvāgantavaḥ teṣu prāhareṇa vyathā pūrvamupajāyate tato doṣavaiṣamyam |

doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravarddhate ca |

evañca kṛtvā na doṣavyatirekeṇa rogānubandhaḥ kevalaṃ paurvāparye viśeṣaḥ |

tasmādekākārā evarogā ruksāmānyāt |

asaṅkhyabhedā vā pratyekaṃ samutthānasthānasaṃsthānavarṇanāmavedanāprabhāvo pakvamaviśeṣāt |

yathāsthūlaṃ yathāsvamevopadekṣyante |

asaṅkhyeyatvācca doṣaliṅgaireva rogānupakramaṃ ca vibhajet ||

AS.Sū.22.5 doṣā eva hi sarvarogakakāraṇam |

yathaiva śakuniḥ sarvataḥ paripatan divasaṃ svāṃ cchāyāṃ nātivartate |

yathā vā kṛtsnaṃ vikārajātaṃ vaiśvarūpyeṇa vyavashtitaṃ guṇatrayamapyatiricya na vartate |

tathaivedamapi kṛtsnaṃ vikārajātaṃ doṣatrayamiti |

yathā ca vidyudvarṣādayo nabhasi bhavanti na tvavaśyaṃ nimittatastvavaśyamapi |

taraṅgabudbudādayaścāmbhasi tathā doṣeṣu rogāḥ ||

AS.Sū.22.6 trividhantu nimittameṣāmasātmyendriyārthasaṃyogaḥ pajñāparādhāḥ pariṇāmaśca te punaḥ pratyekamatiyogāyogamithyāyogabhedāt tridhā bhidyante |

tatra yathāsvaṃ cakṣurādīndriyāṇāṃ rūpādibhirarthairatisaṃsargo 'tiyogaḥ |

alpaśo naiva vā saṃsargastvayogaḥ |

sūkṣmātidūrāntikasthātibhāsvatbharavāpriyavikṛtādidaśanam |

dviṣṭātyuccaparuṣabhīṣaṇādiśravaṇam |

pūtyamedhyātitīkṣṇograpratikūlādyāghrāṇam |

svabhāvādibhirāhārakalpanāviśeṣāyatanairapathyānāṃ rasānāmabhyavahāraḥ tathā snānādīnāṃ śītoṣṇādīnāñca spṛśyānāmayathāvadupasevanamaśucibhūtābhighātaviṣavātādisaṃsparśaśca bhithyāyogaḥ ||

AS.Sū.22.7 kāyavāṅmanobhedena tu trividhamapyahitaṃ karma prajñāparādhaḥ |

tatra kāyādikarmaṇo 'tipravṛttiratiyogaḥ |

alpaśo naiva vā pravṛttirayogaḥ |

vegodīraṇadhāraṇaviṣamāṅgecaṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi |

tathā kṣutpipāsārdhabhuktabhāṣaṇādi |

bhayaśe kerṣyāmātsaryādi |

daśavidhaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ |

pariṇāmaḥ kāla ucyate |

so 'pi śītoṣṇavarṣabhedāttridhā |

tatrālitimātrasvalakṣaṇaḥ kālo 'tiyogaḥ |

hīnasvalakṣaṇastvayogaḥ |

viparīto mithyāyogaḥ |

ta ete 'tiyogādayaḥ sāmānyato 'nupaśayalakṣaṇāḥ |

sarvo vā prajñāparādha evāyaṃ yadeṣāmavivarjanam |

arthakarmakālāḥ punaḥsamyagyogenopaśayāt bhūyiṣṭhaṃ svāsthyahetavaḥ |

tatrāpi rasavarjyā viṣayā yathāyathamindriyaṃ bādhante 'nugṛhṇanti ca |

śeṣā rasakarmakālāstu sarvaṃ dehaṃ |

api ca ||

AS.Sū.22.8 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet |

sarveṣāṃ punarvikārāṇāṃ nidānadoṣadūṣyāviśeṣebhyo bhāvābhāvaviśeṣā bhavanti |

yadā hyete trayo nidānādiviśeṣāt nānyonyamanubadhnantīṣadvānubadhnantyabalā vā na tadāminirvarttante vyādharyāścarā dvābhinirvarttante tanavo vā bhavantyasampūrṇaliṅgā vā |

viparyaye tu viparītāḥ ||

AS.Sū.22.9 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāḥ tatra bāhyo raktādidhātavastvak ca |

sa punaḥ śākhākhyaḥ |

tadāśrayāḥ gaṇḍapiṭakālajyapacīcarmakīlārbudādhimāṃsamaśavyaṅgādayo bahirbhāgāśca śophārśogulmavīsarpavidradhyādayaḥ |

madhyo mūrddhahṛdayabastyādīni marmāṇyasthisandhayaḥ |

tatropanivaddhāśca snāyusirākaṇḍarādayaḥ tadāśrayāḥ |

pakṣavadhagrahāpatānakārditarājayakṣmāsthisandhiśūlagudabhraṃśādayo mūrddhādirogāśca |

ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho 'ntariti paryāyāḥ tadāśrayā jvarātīsārachardyalasakaviṣūcikāśvāsakāsahidhmānāhodaraplīhādayo 'ntarbhāgāśca visarpaśophārśovidradhigulmādayaḥ ||

AS.Sū.22.10 te ca rogāḥ svapradhānā bhavantyanyaparivārā vā kramādanubandhyanubandhākhyāḥ |

tatrādyāḥ svatantrāḥ spaṣṭākṛtayo yathāsvaṃ samutthānopaśayāśca |

itare tu tadviparītāḥ tadvacca doṣā api |

tatrānyaparivārā vyādhayo dvividhāḥ |

purogāminonugāminaśca |

teṣvādyāḥ pūrvarūpasaṃjñāḥ |

upadravāstvitare |

tānyathāyathameva vakṣyamāṇānupalakṣayet |

pradhānapraśame ca praśamo bhavati teṣāmanupaśāmyato vā paścāttānupakramet |

tvaritaṃ vā balavantamupadravaṃ pradhānāvirodhena |

sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiṭakādivat |

tathānyaḥ pradhāna eva rogo 'nyasya pradhānasya hetuḥ bhavati |

yathā jvaro raktapittasya raktapittaṃ vā jvarasya |

tau śvāsasya |

plīhā jaṭharasya |

tacchvayathoḥ |

arśāṃsi gulmodarātīsāragrahaṇīnāṃ |

pratiśyāyaḥ kāsajvarayoḥ |

tau kṣayasya |

kṣayaḥ śoṣasya |

ekaścāpacāro nimittamekasya vyādheḥ bahūnāṃ ca tathā bahavaḥ tadvadekaṃ liṅgam |

evameva praśame 'bhyupāyaḥ tathā sa evānyasya prakope |

tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣeta ||

AS.Sū.22.11 tatrāgamato rogamevamevaṃ prakopaṇamevaṃ yonimevamadhiṣṭhānamevamātmānamevaṃ devanamevaṃ rūpaśabdagandharasasparśamevaṃ pūrvarūpamevamupadravamevaṃ vṛddhisthānakṣayānvitamevamudarkamevaṃ nāmānam |

tasminniyaṃ pratīkārasya pravṛttiḥ anyathā nivṛttiḥ |

pratyakṣatastvāturasya yathāsvamindriyairvarṇasaṃsthānapramāṇopacayachāyāviṇmūtra charditādhikyamāntrakūjanamaṅgulyādiṣusandhiṣu sphuṭanaṃ dehaśakṛdvarṇādigandhaṃ suptaśītoṣṇastambhanasaṃspandaślakṣṇakharasparśañca |

prakṛtivikṛtiyuktamāsyarasantu praśnena tathā succhardanaducchardanatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca |

tathā vayaḥ pratyakṣeṇa ca |

anumānatastu yūkāpasarpaṇena śarīravairasyam |

makṣikopasarpaṇena śarīramādhuryam |

tathāgniṃ jaraṇaśaktyā |

balaṃ vyāyāmaśaktyā |

gūḍhaliṅgaṃ vyādhimupaśayānupaśayataḥ |

doṣapramāṇamapacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ |

prakṛti satvasārasātmyabalānanuśīlaneneti |

bhavati cātra ||

AS.Sū.22.12 jñānabuddhipradīpena yo nāviśati yogivat |

āturasyāntarātmānaṃ na sa gorāṃścikitsati ||

AS.Sū.22.13 dvāvimau vyādhitau vyādhisvarūpasyāprakāśakau |

tadyathaiko guruvyādhiḥ satvadehabalāśrayāt ||

AS.Sū.22.14 laghuvyādhivadābhāti laghuvyādhiratonyathā |

bāhyāvayavamātreṇa tayormuhyati bāliśaḥ ||

AS.Sū.22.15 tatolpamalpavīryaṃ vā viparītamato 'thavā |

pathyaṃviparyaye yuñjan prāṇān muṣṇāti rogiṇām ||

AS.Sū.22.16 jñānāṃśena na hi jñānaṃ kṛtsne jñeye pravartate |

bubhutseta bhiṣak tasmāt tatvaṃ tantrānuśīlanāt ||

AS.Sū.22.17 abhiyuktastu satataṃ sarvamālocya sarvathā |

na jātu skhalati prājño viṣamepi kriyāpathe ||

AS.Sū.22.18 āganturanveti nijaṃ vikāraṃ nijastathāgantumatipravṛddhaḥ |

tatrānubandhaṃ prakṛtiñca samyak jñātvā tataḥ karma samārabheta ||

iti dvāviṃśo 'dhyāyaḥ ||