atha caturviṃśo 'dhyāyaḥ |

AS.Sū.24.1 athāto dvividhopakramaṇīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.24.2 upakramyasya hi dvitvād dvidhaivopakramo mataḥ |

ekassantarpaṇastatra dvitīyaścāpatarpaṇaḥ |

bṛṃhaṇo laṅghanaśceti tatparyāyāvudāhṛtau ||

AS.Sū.24.3 bṛṃhaṇaṃ yat bṛhatvāya laṅghanaṃ lāghavāya yat |

dehasyaṃ bhavataḥ prāyo bhaumāpamitaracca te ||

AS.Sū.24.4 snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanañca yat |

bhūtānāṃ tadapi dvaidhyāt dvitayaṃ nātivartate ||

AS.Sū.24.5 śodhanaṃ śamanañceti dvidhā tatrāpi laṅghanam |

yadīrayet bahirdoṣān pañcadhā śodhanañca tat ||

AS.Sū.24.6 nirūho vamanaṃ kāyaśiroreko 'sravisrutiḥ |

na śodhayati yaddoṣān samānnodīrayatyapi ||

AS.Sū.24.7 samīkaroti viṣamān śamanaṃ tacca saptadhā |

pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ |

bṛṃhaṇaṃ śamanantveva vāyoḥ pittānilasya ca ||

AS.Sū.24.8 bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān |

bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān ||

AS.Sū.24.9 garbhiṇīsūtikābālavṛddhān grīṣme 'parānappi |

māṃsakṣīrasitāsarpirmadhurasnigdhabastibhiḥ ||

AS.Sū.24.10 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ |

mehāmadoṣātisnigdhajvarorustambhakuṣṭhinaḥ |

visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ ||

AS.Sū.24.11 sthūlāṃśca laṅghayennityaṃ śiśire tvaparānapi |

tatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān |

āmadoṣajvaracchardiratīsārahṛdāmayaiḥ ||

AS.Sū.24.12 vibandhagauravodgārahṛllāsādibhirāturān |

madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ ||

AS.Sū.24.13 ebhirevamayairārtān hīnasthaulyabalādikān |

kṣuttṛṣṇānigrahairdoṣaistvārtānmadhyabalairdṛḍhān ||

AS.Sū.24.14 samīraṇātapāyāsaiḥ kimutālpabalairnarān |

na bṛṃhayellaṅghanīyān bṛṃhyāṃstu mṛdu laṅghayet |

yuktyā vā deśakālādibalatastānupācaret ||

AS.Sū.24.15 bṛṃhite syāt balaṃ puṣṭistatsādhyāmayasaṃṅkṣayaḥ |

vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ ||

AS.Sū.24.16 kṣuttṛṭsahodayaśśuddhahṛdayodgārakaṇṭhatā |

vyādhimārdavamutsāhastandrānāśaśca laṅghate ||

AS.Sū.24.17 anapekṣitamātrādisevite kurutastu te |

atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ |

rūpaṃ taireva ca jñeyamatibṛṃhitalaṅghate ||

AS.Sū.24.18 tatra śodhanamuddiśya sthaulyādyāḥ pragudāhṛtāḥ |

gurvādivṛddhasaṃlīnaśleṣmamiśro 'nnajo rasaḥ ||

AS.Sū.24.19 āma eva ślathīkurvan dhātūn shtaulyamupānayet |

atisthaulyādatikṣuttṛṭprasvedaśvāsanidratāḥ ||

AS.Sū.24.20 āyāsākṣamatā jāḍyamalpāyurbalavegatā |

daurgandhyaṃ gadgadatvañca bhavenmedotipuṣṭitaḥ ||

AS.Sū.24.21 srotastu medoruddheṣu vāyuḥ koṣṭhe viśeṣataḥ |

caran prajvalayatyagniṃ kṣuttṛṣau stastato 'dhikam ||

AS.Sū.24.22 sthūlaṃ koṭaravadvṛddhau dahato 'gnyanilau ca tam |

svedavāhisirāmūlabhāvādviṣyandanādapi |

medasaḥ śleṣmayogācca bhavati svedabhūritā ||

AS.Sū.24.23 koṣṭha eva vipakve 'sya saṃruddhasrotaso rase |

sarvatrālabdhavṛttitvāt prayo medaḥ pracīyate ||

AS.Sū.24.24 taccheṣo 'lparaso 'lpatvānnālaṃ raktādipuṣṭaye |

tulyepi vāyvādicaye prākcitaṃ cīyatetarām |

medastenāsamastena dhātūnāṃ vidadhāti tat ||

AS.Sū.24.25 śvāsādīnacirāccānyān jvarodarabhagandarān |

mehorustambhapiṭakāvidradhiprabhṛtīn gadān ||

AS.Sū.24.26 ayathopacayotsāhaścalasphigudarastanaḥ |

atisthūlaḥ smṛto yojyaṃ tatrānnaṃ mārutāpaham ||

AS.Sū.24.27 śleṣmamedoharaṃ yacca kulatthā yavakā yavāḥ |

jūrṇaśyāmākamudgādyāḥ pāne 'riṣṭaṃ madhūdakam ||

AS.Sū.24.28 mastu takraṃ ca tīkṣṇoṣṇaṃ rūkṣaṃ chedi ca bheṣajam |

cintāvyavāyavyāyāmaśodhanāsvapanaṃ bhajet ||

AS.Sū.24.29 dehāpekṣī tathā rūkṣaṃ snānamudvartanādi ca |

madhunā triphalāṃ lihyāt guḍūcīmabhayāṃ ghanam |

rasāñjanasya mahataḥ pañcamūlasya gugguloḥ ||

AS.Sū.24.30 śilāhvasya prayogaśca sāgnimantharaso hitaḥ |

viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu ||

AS.Sū.24.31 yavāmalakacūrṇaṃ ca yogo 'tisthaulyadoṣajit |

madanaṃ triphalā mustā saptāhvāriṣṭavatsakam ||

AS.Sū.24.32 sapāṭhāragvadhaṃ pītamatibṛṃhaṇarogajit |

tadvadvatsakaśamyākadevadāruniśādvayam ||

AS.Sū.24.33 samustapāṭhākhadiratriphalānimbagokṣuram |

madanādīni cālepaḥ snanādiṣvapi yojayet ||

AS.Sū.24.34 hiṅgugomedakavyoṣakuṣṭhakrauñcāsthigokṣuram |

elāvṛkṣakaṣaḍgranthākharāśvopalabhedakam ||

AS.Sū.24.35 takreṇa dadhimaṇḍena pītaṃ kolarasena vā |

mūtrakṛchraṃ kṛmīn mehaṃ sthūlatāṃ ca vyapohati ||

AS.Sū.24.36 kṛmighnatriphalaṃ tailasaktutryūṣaṇadīpyakaiḥ |

lohodakāpluto manthaḥ śasto bṛṃhaṇarogiṇām ||

AS.Sū.24.37 vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ |

hiṅgusaucarcalājājīyavānīdhānyacitrakāḥ ||

AS.Sū.24.38 niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt |

eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam ||

AS.Sū.24.39 saktubhiḥ ṣoḍaśaguṇairyuktaṃ pītaṃ nihanti tat |

atisthaulyādikān sarvān rogānanyāṃśca tadvidhān |

hṛdrogakāmalāśvitraśvāsakāsagalagrahān ||

AS.Sū.24.40 buddhimedhāsmṛtikaraṃ sannasyāgneśca dīpanam |

yojyaṃ tathā yathāvyādhi svedāsṛksrāvaṇānyapi ||

AS.Sū.24.41 atikārśyaṃ bhramaḥ kāsastṛṣṇādhikyamarocakaḥ |

snehāgninidrādṛkśrotraśukraujaḥkṣutsvarakṣayaḥ ||

AS.Sū.24.42 bastihṛnmūrddhajaṅghorutrikapārśvarujā jvaraḥ |

pralāpordhvānilaglāniḥ charddiḥ parvāsthibhedanam ||

AS.Sū.24.43 varcomūtragrahādyāśca jāyante 'tivilaṅghanāt |

atikārśyena nāyāsavarṣaśītoṣṇatṛṭkṣudhaḥ ||

AS.Sū.24.44 tṛptivyādhyauṣadhamanān sahate 'lpabalatvataḥ |

śvāsakāsakṣayaplīhagulmārśovahnimandatāḥ ||

AS.Sū.24.45 kṛśaṃ prāyaśca dhāvanti raktapittānilāmayāḥ |

kārśyameva varaṃ sthaulyānna hi sthūlasya bheṣajam |

bṛṃhaṇaṃ laṅghanaṃ nālamatimedo 'gnivātajit ||

AS.Sū.24.46 madhurasnigdhasauhityairyat saukhyena ca naśyati |

kraśimā sthavimātyantaviparītaniṣevaṇaiḥ ||

AS.Sū.24.47 śuṣkasphigudaragrīvāḥ sthūlaparvā sirātataḥ |

ucyate 'tikṛśastatnaprāgukto bṛṃhaṇo vidhiḥ ||

AS.Sū.24.48 aśvagandhāvidāryādyā vṛṣyāścauṣadhayo hitāḥ |

acintayā harṣaṇena dhruvaṃ santarpaṇena ca ||

AS.Sū.24.49 svapnaprasaṅgācca kṛśo varāha iva puṣyati |

laṅghanottheṣu rogeṣu śeṣeṣvapyupakalpayet |

yattadātve samarthaṃ syādyaccābhyāsena puṣṭaye ||

AS.Sū.24.50 sadyaḥ kṣīṇo yataḥ sadyo bṛṃhaṇenopacīyate |

ciraṃ krameṇa ca kṣīṇastadabhyāsena tatra ca ||

AS.Sū.24.51 bṛṃhaṇaṃ dehamātrāgnibalādīn vīkṣya yojayet |

na hi māṃsasamaṃ kiñcidanyaddehabṛhattvakṛt |

māṃsādamāṃsaṃ māṃsena sambhṛtatvādviśeṣataḥ ||

AS.Sū.24.52 kravyānmāṃsarasāṃstasmāddakalāvaṇikān laghūn |

veśavārīkṛtaistadvajjāṅgalaiśca kṛtākṛtān |

rasāṃstathā ca kṣīrādīn tarpaṇāṃstarpaṇān punaḥ ||

AS.Sū.24.53 yuñjyāt kṛśānāṃ jvariṇāṃ kāsināṃ mūtrakṛcchriṇām |

tṛṣyatāmūdhvavātānāṃ mūḍhamārutavarcasām ||

AS.Sū.24.54 samaiḥ kṛṣṇāsitātailakṣaudrādyaidrvyaṃśatarpaṇaiḥ |

manthastadvat sitākṣaudramadirāsaktuyojitaḥ ||

AS.Sū.24.55 phāṇitaṃ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam |

tarpaṇaṃ mūtrakṛcchraghnamudāvarttaharaṃ param ||

AS.Sū.24.56 manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlīkadāḍimaiḥ |

parūṣakaiḥ sāmalakaiḥ sadyastṛṣṇādirogajit ||

AS.Sū.24.57 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā |

sadyaḥ santarpaṇo manthaḥ sthairyavarṇabalapradaḥ ||

AS.Sū.24.58 guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe |

yavagodhūmamubhayostadyogyāhitakalpanam ||

AS.Sū.24.59 syaulyakārśye prakṛtyāpi syātāṃ tatrāpyayaṃ vidhiḥ |

satataṃ vyādhitatayā sadā yojyo vibhajya ca ||

AS.Sū.24.60 mātrādiyukte seveta yastu laṅghanabṛṃhaṇe |

samadhātvagnideho 'sau samasṃhanano bhavet ||

AS.Sū.24.61 dṛḍhendriyabalatvācca na dvandvairabhibhūyate |

doṣagatyātiricyante grāhibhedyādibhedataḥ |

upakramā na tu dvitvādbhinnā api gadā iva ||

iti caturviṃśo 'dhyāyaḥ ||