atha dvātriṃśo 'dhyāyaḥ |

AS.Sū.32.1 athāta āścyotanāñjanavidhimadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.32.2 āścyotanaṃ sarvākṣirogeṣvādya upakramaḥ |

nānādravyakalpanayā ca rāgāśrugharṣarugdāhatodabhedapākaśophakaṇḍūghnam |

avyaketesvevaṃguṇameva pakṣmaparihāreṇākṣikeśālepanam |

tañca punarbiḍālakasaṃjñam ||

AS.Sū.32.3 tayorakālo rātriḥ |

kālastu sarvamaharvedanotpattirvā |

nivātaśaraṇaśayanasthasya viśodhya netramapāṅge bhājanaṃ kṛtvā vāmahastenonmīlya dakṣiṇahastena śuktyavasaktayā picuvartyā daśadvādaśāṣṭau vā bindūn kanīnakadeśe dvyaṅgulādavasecayet |

evamasya na bindupātenākṣitāḍanādrāgādayo jāyante |

āścyotitaṃ ca mṛdunā cailena śodhayet |

anyena coṣṇāmbuplutena vātakaphayoḥ svedayet |

āścyotanaṃ ca tayoḥ koṣṇam |

suśītaṃ pittaraktaviṣeṣu |

tattu nātyarthaṃ tīkṣṇamuṣṇaṃ śītaṃ prabhūtamūnamaparisrāvitaṃ vā yojayet |

atitīkṣṇamuṣṇaṃ vā dāharāgapākadṛṣṭidaurbalyāni karoti |

atiśītaṃ stambhāśrugharṣanistodān |

atimātraṃ kaṣāyavartmatāsaṅkocasphuraṇonmīlanapravātāsahatvagharṣān |

ūnapramāṇaṃ na rogaśāntim |

aparisrutamaśrugharṣavedanāḥ ||

AS.Sū.32.4 netre ca praṇihitamauṣadhaṃ kośasandhisirāśṛṅgāṭakaghrāṇāsyasrotāṃsi gatvordhvaṃ pravṛttamapavartayati doṣam ||

AS.Sū.32.5 yadā cāścyotanena pittaśleṣmaśoṇitottheṣu nayanāmayeṣu saṃśodhanairviśuddhasya dūṣikāghanatvapaicchilyakaṇḍūdrekaśvayathumlānatārāgavicchaedaiḥ pakvaliṅgamupalakṣitaṃ bhavati |

tadā netramātrāśraye vyādhāvañjanaṃ prayojyam |

na doṣavegodaye |

na cānirhṛtadoṣe |

tatra hi doṣotkleśena rāgādivṛddhiḥ akṣipākatimirotpattiśca ||

AS.Sū.32.6 tattu lekhanaṃ ropaṇaṃ snehanaṃ prasādanamiti caturvidhaṃ bhavati |

tatrāmlādibhī rasaiḥ pañcabhiḥ śuklārmādiṣu lekhanam ||

AS.Sū.32.7 tiktakaṣāyaiḥ sasnehairabhiṣyandeṣu ropaṇam ||

AS.Sū.32.8 sarpādivasādibhirvātatimirādiṣu snehanam ||

AS.Sū.32.9 svāduśītaiḥ sasnehairabhiṣyandānte sūryoparāgāśanividyutsampātabhūtāṃpiśācātyadbhutadarśanādyupahatāyāṃ dṛṣṭau svasthavṛtte ca prasādanam ||

AS.Sū.32.10 prasādana eva cūrṇastīkṣṇāñjanābhisantapte cakṣuṣi prayujyamānaḥ pratyañjanasaṃjñāṃ labhate |

ṣaḍvidhaṃ vā pratirasabhedādañjanam |

dvividhameva vā tīkṣṇaṃ mṛdu ca ||

AS.Sū.32.11 kalpanā tu trividhā |

piṇḍo rasakriyā cūrṇaśca |

yathāpūrvaṃ te balinastasmāt prabalamadhyābaleṣvāmayeṣukramāttān prayojayet |

tatra piṇḍo hareṇumātrastīkṣṇasya |

rasakriyā viḍaṅgamātrā |

taddviguṇā mṛdoḥ |

cūrṇo dviśalākaḥ |

mṛdostriśalākaḥ ||

AS.Sū.32.12 pātre tu kuryāt sauvarṇe madhuram |

rājate 'mlam |

meṣaśṛṅgamaye lavaṇam |

kāṃsye tiktam |

vaidūryamaye 'śmamaye vā kaṭukam |

tāmramaya āyase vā kaṣāyam |

nalaplakṣapadmasphaṭikaśaṅkhādyanyatame śītam |

evamavyāpannaguṇaṃ bhavati |

vartigharṣaṇārthā ca śilātiślakṣṇā nimnamadhyānudgāriṇī pañcāṅgulāyatā tryaṅgulavistīrṇā ||

AS.Sū.32.13 śalākāḥ pañca kanakarajatatāmralohodbhavā aṅgulī ca |

tatrādye prasādane 'ñjane snehane ca |

madhyā lekhane |

antye ropaṇe |

mṛdutvādaṅgulyatra pradhānatamā |

ataḥ saruje 'kṣṇi saiva prayojyā |

śeṣā daśāṅgulā rājamāṣasthūlāḥ |

suślakṣṇāstanumadhyā mukhayormukulākārāḥ kalāyaparimaṇḍalāśca ||

AS.Sū.32.14 athāñjanaṃ nātiśītoṣṇābhravātāyāṃ velāyāmubhayakālaṃ ca yojyam |

tathā satataṃ naiva vā ||

AS.Sū.32.15 saruje cākṣṇi prāk paścāditarasmin |

anyathāñjanodvegasaṅkucite 'ntaḥ samyagauṣadhaṃ nānupraviśet |

tataivamatiśītādiṣu ca yathāsvaṃ doṣotkleśādvikāraparivṛddhiḥ ||

AS.Sū.32.16 na ca yojyaṃ kruddhabhītaśaṅkitaśokitaśrāntāśitamātraviriktadhūmamadyapītadattanasyarātrijāgaritavegitaruditapipāsita jvaritaccharditārtatāntanetrābhihataśirorujārtaśiraḥsnātānuditādityeṣu |

eṣvañjanādūṣmordhvagaḥ saṃrambhāśruvedanāvilatvoṣārāgadūṣikānistodakṛchronmīlanaśvayathuśukratimirādīn janayet ||

AS.Sū.32.17 atha samasukhopaviṣṭasyopaviṣṭo vāmāṃguṣṭhena vartmottaramutkṣipya kṛṣṇabhāgasyādhaḥkanīnakādapāṅgaṃ yāvadañjanaṃ nayedanalpamaprabhūtamanatitakṣṇimanacchamasāndramakarkaśamadrutamavilambitamatiryagdṛṣṭyakampitamaghaṭṭitamanātrāntaṃ ca |

cūrṇe tu gatāgataṃ kuryāt |

anyathā hi rāgāśruśukrādyutpattiḥ |

tato 'ñjanānugamanāyānunmīlayan śanaiśśanairantaścakṣuḥ sañcārayet |

evamakṣyanugacchati |

vartmanī kiñciccālayet |

na tu sahasonmeṣaṇaniṣpīḍanaprakṣālanāni kuryāt |

bāṣpotkliṣṭadoṣastambhabhayāt |

api ca ||

AS.Sū.32.18 apetauṣadhasaṃrambhaṃ nirvṛtaṃ nayanaṃ yadā |

vyādhidoṣartuyogyābhiradbhiḥ prakṣālayettadā ||

AS.Sū.32.19 sacailenātha nayanaṃ savyāṅguṣṭhena dakṣiṇam |

ūrdhvavartmani saṅgṛhya śanaiḥ śodhyaṃ samantataḥ ||

AS.Sū.32.20 dakṣiṇāṅguṣṭhakenaivaṃ śodhyaṃ savyaṃ ca locanam |

vartmapraptāñjanāddoṣo rogān kuryādato 'nyathā ||

AS.Sū.32.21 tīkṣṇāñjanānte cainaṃ dhūmaṃ pāyayet |

yasyāñjite kaṇḍūjāḍyopadehāḥ syuḥ |

tasya tīkṣṇamañjanaṃ dhūmaṃ vā punaravacārayet |

etadeva durviriktākṣilakṣaṇaṃ sādhanaṃ ca |

ativirekāt santāpanistodaśūlastambhagharṣāśrudāruṇapratibodhakaṣāyavartmatāśirorugdṛṣṭidaurbalyāni |

tatra śītamāścyotanaṃ pratyañjanaṃ vā |

samyagvirekādyathāsvamāmayopaśamaḥ |

sukhonmīlananimīlanavātātapasahatvāni ceti |

bhavati cātra ||

ropaṇādiṣvapi tathā yogādīnanucintayet |

doṣodayānusāreṇa pratikurvīta teṣu ca ||

iti dvātriṃśo 'dhyāyaḥ ||