atha saptatriṃśo 'dhyāyaḥ |

AS.Sū.37.1 athātaḥ śalyāharaṇavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.37.2 trividhā hi gatiḥ śalyānāmūrdhvamadhastiryak ca |

sā punaḥ pratyekamṛjuvakrabhedena dvividhā ||

AS.Sū.37.3 tatra dhyāmaṃ piṭakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadudgataṃ mṛdumāṃsaṃ ca vraṇaṃ saśalyaṃ vidyāt ||

AS.Sū.37.4 viśeṣatastu tvaggate śalye vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaśca |

māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣaḥ pākaśca ||

AS.Sū.37.5 peśyantarasthe śophavarjyaṃ māṃsaprāptavat |

sirāgate sirādhmānṃ śūlaṃ ca |

snāvagate snāvajālāvakṣepaṇaṃ saṃrambhaścograruk ||

AS.Sū.37.6 srotogate srotasāṃ svakarmaguṇahāniḥ |

dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgapīḍā hṛllāsaśca |

asthigate vividhā vedanāḥ śophaśca ||

AS.Sū.37.7 sandhigate 'sthivacceṣṭoparodhaśca |

asthisandhigate 'sthipūrṇatā saṅgharṣo balavāṃśca ||

AS.Sū.37.8 koṣṭhagate tvāṭopānāhau mūtrapurīṣāhāradarśanāni ca vraṇamukhādbhavanti |

marmagate marmaviddhavat ||

AS.Sū.37.9 yathāyathaṃ copadiṣṭaiḥ parisrāvaistvagādiṣu śalyamupalakṣayet |

sūkṣmagatiṣu śalyeṣvetānyeva lakṣaṇānyavispaṣṭāni bhavanti ||

AS.Sū.37.10 śuddhadehānāmanulomasanniviṣṭānyuparuhyante |

doṣaprakopavyavāyavyāyāmābhighātebhyaśca pracalitāni punarābādhayanti ||

AS.Sū.37.11 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayacūrṇamarditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati |

yatra vā styānaṃ sarpirnihitamāśu vilīyate |

pralepo vā śuṣyati |

tatra śalyaṃ jānīyāt |

māṃsapranaṣṭe snehādibhiḥ kriyābhirāturamupapādayet |

karśitasya ca śithilībhūtamanavabaddhaṃ kṣubhyamānaṃ yatra yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyam ||

AS.Sū.37.12 evaṃ koṣṭhāstnipeśīvivareṣvapi ||

AS.Sū.37.13 sirāsrotodhamanīsnāvapraṇaṣṭe khaṇḍacakramaśvayuktaṃ rathamāropyāturaṃ viṣame 'dhvani śīghraṃ nayet |

tataḥ saṃrambhādibhirjānīyāt ||

AS.Sū.37.14 sandhipraṇaṣṭe snehasvedopapannaṃ sandhiṃ prasāraṇākuñcanabandhanapīḍanairupācaran pūrvavadavagacchet |

asthipraṇaṣṭe snigdhasvinnānyasthīni bandhanapīḍanābhyāṃ bhṛśamupacaraṃstadvadupalakṣayet ||

AS.Sū.37.15 marmapraṇaṣṭe tvananyabhāvānmāṃsādibhyo marmaṇāmuktaṃ parīkṣaṇaṃ bhavati ||

AS.Sū.37.16 sāmānyalakṣaṇaṃ tūcchritahastiskandhāśvamādrurohaṇadrutayānalaṅghanaplavanavyāyāmairjambhodgārakāsakṣavathuṣṭhīvanahasanaprāṇāyāmairmalaśukrotsargairvā yatra saṃrambho vedanā vā bhavati |

yatra vā svalpe 'pyāyāse svāpo gauravaṃ ghaṭṭanaṃ śopho vā syāttatra śalyamādiśet ||

AS.Sū.37.17 samāsataścaturvidhaṃ śalyaṃ bhavati |

vṛttadvitricaturasrabhedena |

tadadṛśyamānaṃ vṛttasaṃsthānādanumimīta ||

AS.Sū.37.18 sarvaśalyānāṃ mahatāmāharaṇe dvāvevopāyau pratilomo 'nulomaśca ||

AS.Sū.37.19 tatra pratilomamarvācīnamānayedanulomaṃ parācīnam |

tiryaggataṃ yataḥ sukhāhāryaṃ bhavati |

tataḥ chitvāpaharet ||

AS.Sū.37.20 pratilomamanuttuṇḍitaṃ chedanīyaṃ pṛthumukhaṃ ca śalyaṃ nirghātayet |

tathā kakṣyāvaṅkṣaṇoraḥparaśukāntarapatitāni ||

AS.Sū.37.21 naiva cāharedviśalyaghnaṃ marmapraṇaṣṭaṃ vāśophavedanaṃ pākavirahitam ||

AS.Sū.37.22 atha hastaprāpyaṃ śalyaṃ hastenāharet |

tadaśakyaṃ yathāyathaṃ yantreṇa |

tathāpyaśakyaṃ śastreṇa viśasya tato nirlohitaṃ vraṇaṃ kṛtvāgnighṛtamadhuprabhṛtibhiḥ svedayitvāvadahya tarpayitvā sarpirmadhubhyāṃ badhvācārikamādiśet |

sirāsnāvalagnaṃ śalākāgreṇābhimocyāharet |

hṛdaye 'bhivartamānaṃ śalyaṃ śītajalādibhirudvejitasyāharet |

yathāmārgaṃ durāharamanyato 'pyevamāharet ||

AS.Sū.37.23 asthivivarapraṇaṣṭamasthividaṣṭaṃ vāvagṛhya padbhyāṃ puruṣaṃ yantreṇāpakarṣet |

aśakyamevaṃ vā balavadbhiḥ sugṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pratibhujya vā dhanurguṇairekato badhvānyataśca pañcāṅgyā susaṃyatasyāśvasya vaktrakaṭake badhnīyāt |

athainamevaṃ kaśayā tāḍayedyathonnamayañchiro vegena |

śalyamuddharati ||

AS.Sū.37.24 dṛḍhāṃ vā vṛkṣaśākhāmavanamya tamyāṃ pūrvavad badhvoddharet ||

AS.Sū.37.25 durbalavāraṅgaṃ tu kuśābhirbadhvā |

śvayathugrastavāraṅgamutpīḍya śvayathum ||

AS.Sū.37.26 adeśottuṇḍitamaśmamudgaraprahāreṇa vicālya yathāmārgameva ||

AS.Sū.37.27 karṇavattu yantreṇa vimṛditakarṇaṃ kṛtvā |

nāḍīyantreṇa va bahumukhena yathāsvamupasaṅgṛhya śalākāyantreṇānyena vā pūrvavadāharet |

anulomamakarṇamanalpavraṇamukhamayaskāntena |

pakvāśayagataṃ virecanena ||

AS.Sū.37.28 vātaviṇmūtragarbhasaṅgaṃ pravāhaṇena duṣṭavātaviṣastanyādīnyāsyaviṣāṇacūṣaṇena ||

AS.Sū.37.29 kaṇṭhasrotogate tu śalye bisaṃ saktaṃ sūtraṃ kaṇṭhe praveśayet |

atha tadgṛhītaṃ vijñāya śalyaṃ samameva sūtraṃ bisaṃ cākṣipet |

bisābhāve mṛṇāle 'pyayameva vidhiḥ |

jātuṣe tu kaṇṭhasakte kaṇṭhe nāḍīṃ praveśayettadā cāgnitaptāṃ sūkṣmamukhīṃ śalākāmatha tāṃ gṛhītaśalyāṃ śītābhiradbhiḥ pariṣicya sthirībhūtāmāharet |

ajātuṣe 'pyevameva prataptāṃ jatumadhūcchiṣṭānyatarapradigdhāṃ śalākām |

matsyakaṇṭakamanyadvā tādṛgasthiśalyaṃ kaṇṭhalagnaṃ sūtreṇa sūtraplotena vā veṣṭitayāṃgulyāpaharet |

athavā keśoṇḍukaṃ dṛḍhadīrghasūtrabaddhaṃ dravopahitaṃ pāyayedvāmayecca |

vamataśca śalyaikadeśasaktaṃ sūtraṃ sahasaivākṣipet |

mṛdunā vā dantadhāvanakūrccenāpaharet |

parato vā praṇudet |

vāloṇḍuke vilagne tadvat kaṇṭakam ||

AS.Sū.37.30 kṣatakaṇṭhaśca triphalācūrṇaṃ madhughṛtasitopetamanukaṇṭhayan lihyāt ||

AS.Sū.37.31 apāṃ pūrṇaṃ puruṣamavākcirasamavapīḍayeddhunuyādvāmayecca bhasmarāśau vā nikhanyādāmukhāt |

anyathā hyunmārgagāmibhiradbhirādhmānakāsaśvāsapīnasendriyopaghātajvarādayaḥ śleṣmavikārā mṛtyuśca |

tatra yathāsvaṃ kaphe pratikuryāt |

grāsaśalyamambunā praveśayet |

skandhe vā muṣṭinābhihanyāt |

AS.Sū.37.32 tathā nirbhujya vartma vartmagatamapanīya coṣṇāmbubāṣpasvedaṃ samadhumadhukakvāthena sarpiṣā ca pariṣekaṃ kuryāt |

svayamapi śalyamaśrukṣavathukāsodgāramūtrapurīṣānilairnayanādibhyo 'ṅgāvayavebhyaḥ patati ||

AS.Sū.37.33 kīṭe karṇasrotaḥpraviṣṭe todo gauravaṃ bharabharāyamāṇaṃ ca bhavati spandamāne cāpyadhikaṃ vedanā |

tatra salavaṇenāmbunā madhukayuktena madyena vā sukhoṣṇena pūraṇam |

nirgate ca kīṭe tadutsarjanam |

tatraiva tu mṛte pākakothakledā bhavanti |

teṣu karṇasrāvoktaṃ kuryāt |

pratīnāhoktaṃ ca |

toyapūrṇaṃ karṇaṃ hastonmathitena tailāmbunā pūrayet |

pārśvāvanataṃ vā kṛtvā hastenāhanyānnāḍyā vā cūṣayet |

bhavanti cātra ślokāḥ ||

AS.Sū.37.34 jāuṣaṃ hemarūpyādidhātujaṃ ca cirasthitam |

ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate ||

AS.Sū.37.35 viṣāṇaveṇudārvasthidantavālopalāni tu |

śalyāni na viśīryante śarīre mṛnmayāni ca ||

AS.Sū.37.36 viṣāṇaveṇvayastāladāruśalyaṃ cirādapi |

prāyo nirbhujyate taddhi pacatyāśu palāsṛjī ||

AS.Sū.37.37 śalye māṃsāvagāḍhe cet sa deśo na vidahyate |

tatastaṃ mardanasvedaśuddhikarśanabṛṃhaṇaiḥ ||

AS.Sū.37.38 tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ |

pācayitvā harecchalyaṃ pāṭanaiṣaṇapīḍanaiḥ ||

AS.Sū.37.39 śalyapradeśayantrāṇāmavekṣya bahurūpatām |

taistairupāyairmatimān śalyaṃ vidyāttathāharet ||

AS.Sū.37.40 vraṇe praśānte prānteṣu nātisparśāsahiṣṇuṣu |

alpe śophe ca tāpe ca niḥśalyamiti nirdiśet ||

AS.Sū.37.41 kāya eva paraṃ śalyaṃ nijadoṣamalāvilaḥ |

śalye śalyaṃ śarādyaṃ tu viśeṣāttena cintyate ||

iti saptatriṃśo 'dhyāyaḥ ||