athaikonacatvāriṃśo 'dhyāyaḥ |

AS.Sū.39.1 athātaḥ kṣārapākavidhimadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.39.2 kṣāro hi nānauṣadhasamavāyanirvṛtteḥ sarvarasādhiṣṭhānaṃ kaṭukalavaṇarasabhūyiṣṭhastīkṣṇoṣṇo dahanaḥ pācano vidāraṇo vilāyanaḥ śodhano ropaṇaḥ krimyāmamedoviṣāpahaḥ sarvaśastrānuśastrāṇāṃ ca variṣṭhaḥ chedanabhedanapāṭanalekhanakaraṇādyataśca sambādhāvakāśajeṣu duḥkhāvacāraṇīyaśastreṣu nāsārśo 'rbudādiṣu śastreṇa cāsidhyastu duṣṭavraṇeṣu bahuśaḥ prakopiṣu prayujyate |

sa dvividho bāhyābhyantaraparimārjanabhedena ||

AS.Sū.39.3 tatrārśo 'rbudabhagandaragranthiduṣṭavraṇanāḍīcarmakīlavartmamukharogakuṣṭhakilāsatilakālakādiṣu bahiḥ parimārjanena |

antaḥparimārjanena tu gulmagarodarāgnisādamalasaṅgaśūlānāhāśmarīśarkarādiṣu sa yathāsvamevopadekṣyate ||

AS.Sū.39.4 na tūbhayo 'pi yojyo bhīrudurbalakṣāmavātapittārditajvarātisārapāṇḍuśirohṛdayarogamehākṣipākatimirārocakāturakṛtavamanavirekartumatīgarbhiṇyudvṛttaphalayonisarvāṅgaśūlaviṣamadyapīteṣu |

marmasirāsnāyusandhitaruṇāsthisevanīdhamanīgalanābhinakhāntaramuṣkaśephasrotassvalpamāṃseṣu ca deśeṣvakṣṇoścānyatra vartmarogāt |

tathā śītoṣṇavarṣadurdinapravāteṣu ca ||

AS.Sū.39.5 atha bahiḥ parimārjanastrividho madhyo mṛdustīkṣṇaśca |

tasya pākavidhiḥ śaradi śucirupoṣitaḥ śuklavāsāḥ praśaste 'hani praśastadeśajātaṃ madhyamavayasamanupahataṃ mahāntaṃ kālamuṣkakaṃ surāpalalasumano 'kṣatādibhiścaturdiśaṃ baliṃ kṛtvā pradakṣiṇaṃ cābhyarcyainamadhivāsayet ||

AS.Sū.39.6 daivatebhyo namastebhyo nivasantīha ye śritāḥ |

gantumarhantyasaṅkruddhāstyaktvemaṃ vāsamavyayam ||

AS.Sū.39.7 bheṣajārthaṃ grahīṣyāmi sarvaprāṇabhṛtāmimam |

vṛkṣaṃ na lobhānna krodhād brāhmaṇārthe viśeṣataḥ ||

AS.Sū.39.8 iti |

athāparedyustatra yadyadbhutaṃ vaikṛtaṃ vā kiñcinna paśyettato yugamātramārūḍhe savitari brāhmaṇān vācayitvā taṃ pādapaṃ pūrvāgramuttarāgraṃ vā pātayet |

evaṃ ca pāribhadrapalāśāśvakarṇarājavṛkṣamahāvṛkṣavṛkṣakendravṛkṣāsphotasaptacchadanaktamālatilvakakadalībibhītakāśvamārakapūtīkacitrakārkakākajaṅghāpāmārgāgnimanthān vasante saṅgṛhītāṃśca yavān saśūkanālāṃścatasraśca kośātakīḥ savān samūlaphalapatraśākhān khaṇḍaśaḥ kalpayitvā nātiśuṣkān śilātalasthān nivāte pṛthaṅ nicayīkṛtya muṣkakanicaye ca sudhāśarkarāḥ prakṣipya tilakuntalairādīpayet |

dagdhvā ca śānte 'gnau pṛthak sudhāśarkarābhasma kṛtvetarat sarvakṣāradroṇamadhikamuṣkakaṃ salilapalasahasreṇa gavādimūtrapalasahasreṇa cāloḍya mahatā vastreṇa parisrāvayet |

yāvadaccho raktastīkṣṇaḥ picchilaśca jātastadā taṃ kṣāraniṣyandaṃ gṛhītvā bhasma vivarjayet |

tataḥ snehapākavidhinā pācayet |

pacyamāne ca tasmiṃstāḥ sudhābhasmaśarkarāḥ kṣīrabakaṃ śaṅkhanābhicāyase pātre 'gnivarṇān kṛtvā tatkṣārācchakuḍavamātre nirvāpya tenaiva ca suślakṣṇaṃ piṣṭvā pratīvāpaṃ dadyāt |

tataśca sutarāṃ darvyāvaghaṭṭayan vipacet yāvacca sabāṣpairbudbudaiḥ samuttiṣṭhet sāndratayā ca darvīpralepī syāttadainamavatāryāyoghaṭe yavaraśau suguptaṃ sthāpayet |

eṣa madhyamaḥ kṣāraḥ ||

AS.Sū.39.9 mṛdau śarkarādīnnirvāpyāpanayenna tu piṣṭvā kṣipet |

tīkṣṇe tu dantīcitrakalāṅgalikāpūtīkapravālatālapatrībiḍasvarjikākanakakṣīrīhiṅguvacātiviṣāḥ ślakṣṇacūrṇīkṛtā dagdhāśca śaṅkhaśuktīḥ pūrvavat prativāpaṃ dadyāt |

tāṃśca vyādhibalataḥ saptarātrādūrdhvaṃ prayuñjīta |

kṣīṇabale tu balādhānārthaṃ punaḥ kṣārajalamāvapet |

tatranātitīkṣṇo nātimṛduḥ śvetaḥ ślakṣṇaḥ śīghraḥ picchilaḥ śikharī sukhanirvāpyo 'lparuganabhiṣyandī ceti daśa kṣārasya guṇāḥ |

daśaiva ca doṣāḥ |

tadyathā |

atyuṣṇo 'tiśīto 'titīkṣṇo 'timṛduratitanuratighano 'tipicchilovisarpī hīnauṣadho hīnapākaśceti ||

AS.Sū.39.10 tatra kṣārakarmaṇyupahāret picuvartiśalākādarvyañjalikāghṛtamadhuśuktatuṣodakamastukṣīrodakaśītapradehaśayanāsanādīni |

atha kṣārārhasyopaviṣṭasya saṃviṣṭasya vāptaparicārakagṛhītasya vyādhiṃ chitvāvalikhya pracchāya vā picuplotānyatarāvaguṇṭhitayā śalākayā kṣāraṃ pātayet |

tato mātrāśatamupekṣeta |

vartmaroge tu nirbhujya vartmanī picunā madhūcchiṣṭena vā kṛṣṇabhāgaṃ pracchādya padmapatratanuḥ kṣāralepaḥ |

ghrāṇajeṣu tvarśo 'rbudeṣvādityābhimukhasyonnamayya nāsikāmupekṣyāśca pañcāśanmātrāḥ |

tadvacchrotrajeṣu |

gudārśassu pāṇinā yantradvāraṃ pidhāya dhārayenmātrāśatameva |

tataḥ pramārjanena pramṛjya kṣāraṃ samyagdagdhamavekṣya nirvāpayetsarpirmadhubhyāṃ śuktatuṣodakamastukṣīrādibhiśca |

tataḥ paraṃ śītamadhuraiḥ saghṛtaiḥ pradihyāt |

abhiṣyandīni bhojyāni bhojyāni kledanāya ca |

sthiramūlatvāttu yadi kṣāradagdhaṃ na viśīryate tato dhānyāmlabījamadhuyaṣṭikāyuktaistilairālepayetsuvarṇakṣīrīyutairvā trivṛdviḍaṅgasāravadbhirvā |

mālatīvṛṣāṅkolanimbāsphotapaṭolīkaravīrapatrakvāthena vraṇaprakṣālanam |

eṣāmeva ca kalkakvāthe siddhaṃ sarpistailaṃ vā ropaṇam |

nāgapuṣpamañjiṣṭhācandanatilaparṇikāsu vā |

yathāvyādhidoṣaṃ ca vraṇamupakramet |

tilāḥ sayaṣṭimadhukā ropaṇe cāsya pūjitāḥ ||

AS.Sū.39.11 tatra pakvajāmbavasaṅkāśamavasannamīṣadyathāsvavikāropaśāntau ca samyagdagdhaṃ bhavati |

tadviparyayeṇa todakaṇḍūjāḍyādibhiścadurdagdham |

tatra punaḥ pātayet |

ūṣādāharāgaśophajvarapākavisarpaśirorogavātapittakopairatidagdham |

api ca |

netre 'tiyogādvartmanirbhedenendriyabhraṃśaḥ |

ghrāṇe nāsāvaṃśataruṇāsthidaraṇaṃ saṅkoco gandhājñānaṃ ca |

tadvacchotrādiṣvapi ca yathāsvaṃ vyāpat |

gude viṇmūtrarodho 'tīsāraḥ puṃstvopaghāto gudavidaraṇācca mṛtyurvā sarvadā vā śophatodavedanāsrāvāḥ |

śakṛnmūtravātavidhāraṇāśaktirvā |

tamatipravṛttamāśu pūrvoktaireva nirvāpaṇaiḥ punaḥpunarnirvāpayet |

ataśca dāhyamatipramāṇaṃ na sakṛdeva dahediti |

bhavati cātra ||

AS.Sū.39.12 amlo hi śītaḥ sparśena kṣārastenopasaṃhitaḥ |

yātyāśu svādutāṃ tamādamlairnirvāpayettarām ||

AS.Sū.39.13 jvarātisāratṛṇmohamūrchāhṛdvedanārtibhiḥ ||

kakṣaṃ dahatyagniriva śarīraṃ kṣāravibhramaḥ ||

AS.Sū.39.14 pāyayetātiyoge 'tastaṃ śīghraṃ saghṛtaṃ dadhi |

saguḍaṃ vā dadhisaraṃ tailaṃ vā sasitopalam ||

AS.Sū.39.15 dhātrīphalakapitthāmladāḍimasvarase ghṛtam |

dviguṇe sādhitaṃ pānasekaiḥ kṣārātirugdharam ||

AS.Sū.39.16 dāḍimāmalakāmrātakapitthakaramardakān |

āmrācca mātuluṅgācca rasaṃ mṛdvagninā pacet ||

AS.Sū.39.17 tato 'tivṛttakṣārāya dadyānmātrāṃ yathābalam |

kṣāro nivartate tena prasādaṃ tvak ca gacchati ||

AS.Sū.39.18 śoṇitātipravṛttau tu bāhyāntaḥ śiśiro vidhiḥ ||

iti ekonacatvāriṃśo 'dhyāyaḥ ||