atha pañcamo 'dhyāyaḥ |

AS.Śā.5.1 athāto 'ṅgavibhāgaṃ śārīraṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.5.2 sakalamapi śarīramaṅgamityucyate tatra punaḥ ṣaḍaṅgaṃ śirontarādhirdvau bāhū sakthinī ca netranābhipāṇipādādīni tvasya pratyaṅgāni ||

AS.Śā.5.3 mahāguṇamayebhyaśca khapavanatejojalabhūmyākhyebhyo mahābhūtebhyaścetanādhiṣṭhitebhyo 'bhinirvṛttiraṅgasya ||

AS.Śā.5.4 bhūtānāmeva ca dṛṣṭādṛṣṭavividhakarmavaśādanekarūpātsanniveśaviśeṣādākṛtipramāṇasnehadīptisvarādīnāṃ sārūpyamasārūpyaṃ vā sūkṣmasthūlatāratamyabhedabhinnamatibahuprakāraṃ niṣpadyate ||

AS.Śā.5.5 tatra sattvabahulamākāśam |

rajobahulo vāyuḥ |

ubhayabahulo 'gniḥ |

sattvatamobahulamambu |

tamobahulā bhūḥ |

teṣāmapratighātaścalatvamauṣṇyaṃ dravatā kāṭhinyamiti kramālliṅgāni |

viśeṣataśca śrotrādiṣvindriyeṣvavasthānam |

śabdasparśarūparasagandhairekaikapravṛddhairanvayaḥ ||

AS.Śā.5.6 tatrākāśajāni śrotraṃ śabdaḥ sarvasrotāṃsi viviktā ca |

vāyavīyāni sparśanaṃ sparśaḥ praśvāsocchvāsādiparispandanāni lāghavaṃ ca |

āgneyāni darśanaṃ rūpaṃ pittamūṣmā paktiḥ santāpo medhā varṇo bhāstejaḥ śauryaṃ ca |

āmbhasāni rasanaṃ rasaḥ svedakledavasārasāsṛkśukramūtrādidravasamūhaḥ śaityaṃ snehaśca |

pārthivāni ghrāṇaṃ gandhaḥ keśanakhāsthyādimūrtasamūho dhairyaṃ sthairyaṃ ca ||

AS.Śā.5.7 teṣu mātṛjāni mṛdūni tvagraktamāṃsamedomajjanābhihṛdayāmāśayagarbhaśayayakṛtplīhāklomāntragudādīni ||

AS.Śā.5.8 ṣitṛjāni sthirāṇi keśanakhāsthiśukrasirāsnāyvādīni ||

AS.Śā.5.9 ātmajāni nānāyoniṣūtpattirmanaścetanendriyāṇi prāṇāpānau dhāraṇamākṛtisvaravarṇaviśeṣāḥ kāmakrodhalobhabhayaharṣadharmārdhamaśīlatāsmṛtibuddhīcchādveṣaprayatnāhaṅkārasukhaduḥkhāyurātmajñānāni ca ||

AS.Śā.5.10 sātmyajānyāyurārogyamanālasyalolupatvamindriyaprasādasvaravarṇaujaḥsampatpraśastatā praharṣabhūyastvaṃ medhābalaṃ ca ||

AS.Śā.5.11 rasajāni kṛtsnasya dehasya sambhavo vṛttirvṛddhistṛptiralaulyaṃ puṣṭirutsāhaśca ||

AS.Śā.5.12 śuddhasattvajāni śaucamāstikatvaṃ kṛtjñatā dākṣiṇyaṃ vyavasāyaḥ śauryaṃ gāmbhīryaṃ buddhirmedhā smṛtiḥ śuklavartmarucirbhāktirābhiṣaṅgābhāvastamoguṇaviparyayaśca ||

AS.Śā.5.13 rājasāni durupacāratā 'nāryaṃ śauryaṃ mātsaryamamitabhāṣitvamahaṅkāro lolupatvaṃ dambho mānaḥ krodho harṣaḥ kāmaśca ||

AS.Śā.5.14 tāmasānyajñānaṃ viṣādaḥ pramādo nidrālasyaṃ kṣuttṛṣṇā śoko mātsaryaṃ vipratipattiḥ parātisandhānaṃ sattvaguṇavaiparītyaṃ ca ||

AS.Śā.5.15 tatra sattvaṃ manastasyoṣaplavo rajastamaścetyevaṃ bhūtātmakaṃ dehamāhuḥ ||

AS.Śā.5.16 tasya punaḥ pravibhāgaḥ |

tvacaḥ kalā doṣā dhātavo malā buddhīndriyāṇi tadadhiṣṭhitāni karmendriyāṇyatīndriyamāśayāḥ prāṇāyatanāni kaṇḍarājālāni kūrcārajjavassīvanyo 'sthisaṅghātāḥsīmantā asthīnyasthisandhayaḥ snāyūni peśyassirādhamanyassrotāṃsyūṣmāṇo marmāṇi keśaśmaśnulomāni prakṛtivikṛtibhedāśca |

tatrāsṛjaḥ pacyamānasya kṣīrasyeva santānikāḥ ṣaṭ tvaco bhavanti |

tvakprasādādraktasya prasādaḥ ||

AS.Śā.5.17 tāsāmudakadharā cādyā |

dvitīyā 'sṛgdharā |

tṛtīyā sidhmakilāsādhiṣṭhānā |

caturthī sarvakuṣṭhādhiṣṭhānā |

pañcamī punaralajīvidradhyadhiṣṭhānā |

ṣaṣṭhī tu prāṇadharā |

yasyāṃ chinnāyāṃ tāmyatyandhamiva ca tamaḥ praviśati yāṃ cādhiṣṭhāyārūpaṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ||

AS.Śā.5.18 anye sapta tvaco vadanti |

tatra prathamā bhāsinī nāma yā varṇānāmavabhāsinī khādīnāñca ṣañcānāṃ chāyānāṃ sā vrīheraṣṭādaśabhāgapramāṇā |

dvitīyā lohinī nāma ṣoḍaśabhāgapramāṇā |

tṛtīyā śvetā nāma dvādaśabhāgapramāṇā |

caturthī tāmrā nāmāṣṭabhāgapramāṇā |

pañcamī vedinī nāma pañcabhāgapramāṇā |

ṣaṣṭhī rohiṇī nāma vrīhipramāṇā |

saptamī māṃsadharā nāma vrīhidvayapramāṇā ||

AS.Śā.5.19 yastu dhātvāśayāntareṣu kledo 'vatiṣṭhate sa yathāsvamūṣmabhirvipakvaḥ snāyuśleṣmajarāyucchannaḥ kāṣṭha iva sāro dhātusāraśeṣo rasaśeṣolpatvāt kalāsaṃjñaḥ |

tā dhātvāśayāntaramaryādāḥ sapta kalāḥ ||

AS.Śā.5.20 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ bhūmāviva paṅkodakena bisamṛṇālānāṃ pratānāni bhavanti ||

AS.Śā.5.21 dvitīyā raktadharā nāma māṃsasyābhyantaratastasyāṃ śoṇitaṃ viśeṣataśca sirāplīhayakṛtsu bhavati |

māṃsācca kṣatāt kṣatajaṃ vṛkṣādiva kṣīriṇaḥ kṣīraṃ pravartate ||

AS.Śā.5.22 tṛtīyā medodharā nāma |

medo hi tasyāmudare 'ṇvasthiṣu ca saraktaṃ bhavati |

tadeva ca śirasi kapālapraticchannaṃ mastiṣkākhyaṃ mastuluṅgākhyaṃ ca sthūlāsthiṣu ca majjā |

caturthī śleṣmadharā nāma |

tatsthena hi śleṣmaṇā śleṣitāḥ sarvasandhayo dṛḍhā bhavanti sopāṅgā ivākṣāḥ |

pañcamī purīṣadharā nāma |

sā hyatrāmapakvāśayāśritā koṣṭhāntaruṇḍukasthaṃ malaṃ vibhajati ||

AS.Śā.5.23 ṣaṣṭhī pittadharā nāma pakvāmāśayamadhyasthā |

sā hyantaragnerādhiṣṭhānatayāmāśayāt pakvāśayonmukhamannaṃ balena vidhārya pittatejasā śoṣayati pacati pakvaṃ ca vimuñcati doṣādhiṣṭhitā tu daurbalyādāmameva |

tato 'sāvannasya grahaṇāt punargrahaṇīsaṃjñā |

balaṃ ca tasyāḥ pittamevāgnyabhidhānamataḥ sāgninopastabdhopabṛṃhitaikayogakṣemā śarīraṃ vartayati ||

AS.Śā.5.24 saptamī śukradharā nāma dvyaṅgule dakṣiṇe pārṇve bastidvārasyādho mūtramārgamāśritā sakalaśarīravyāpinī śukraṃ pravartayati ||

AS.Śā.5.25 doṣā dhātavo malāśca prāguditāḥ |

pañca buddhīndriyāṇi śrotraṃ sparśanaṃ darśanaṃ rasanaṃ ghrāṇaṃ ca |

teṣāṃ sabhāgatayā kramādviṣayāḥ śabdasparśarūparasagandhāḥ |

pañcabuddhīndriyādhiṣṭhānāni karṇau tvagakṣiṇī jihvā nāsike ca ||

AS.Śā.5.26 pañca karmendiryāṇi vākpāyūpasthapāṇipādasaṃjñakāni |

tānyapi ca vacanotsargaharṣādānagamanārthāni ||

AS.Śā.5.27 atīndriyaṃ tu manaḥ sarvārthairanvayāt tadyogena pañcendriyāṇāmarthapravṛtteḥ buddhikarmendriyobhayātmakatvācca ||

AS.Śā.5.28 saptāśayaḥ kramādasṛkkaphāmapittapakvavāyumūtrādhārāḥ strīṇāṃ pittapakvāśayayormadhye garbhāśayo 'ṣṭamaḥ |

teṣu saptasu pratibaddhāni koṣṭhāṅgāni hṛdayayakṛtplīhaphuphphusoṇḍukavṛkkāntrādīni |

tatra samānenādhmāyamānasya dehoṣmaṇā pacyamānasya śoṇitasyācchato jāyate yakṛt plīhā ca |

raktaphenāt phuphphusam |

raktakiṭṭāduṇḍukaḥ |

raktamedaḥprasādād vṛkkau |

raktamāṃsaprasādādāntrāṇi |

tāni sārdhatrivyāmāni puṃsām |

trivyāmāni srīṇām |

raktasyānilayogāt kālīyam |

hṛdayaṃ punaḥ śleṣmaraktaprasādāt sambhavati padmakośasaṅkāśaṃ suṣiramadhomukham |

tadviśeṣeṇa cetanāyāḥ sthānaṃ sarvabhāvānāṃ ca cetanānugatānām |

tasya vāmapārṇve plīhā phuphphusaśca dakṣiṇato yakṛt kloma ca ||

AS.Śā.5.29 tathā kapharaktavāhināṃ srotasāṃ mahābhūtānāṃ ca prasādādindriyāṇi |

teṣvapi ca netre śleṣmaṇaḥ prasādācchuklamaṇḍalaṃ tat pitṛjam |

asṛjaḥ kṛṣṇamaṇḍalaṃ tanmātṛjam |

madhye dṛṣṭimaṇḍalaṃ tadubhayātmakam ||

AS.Śā.5.30 pakṣmavatmarśuklakṛṣṇadṛṣṭyākhyāni pañca maṇḍalāni |

tatsandhayaścatvāraḥ |

dvau cāpāṅgakanīnayoḥ iti te ṣaṭ |

ṣaṭ ca paṭalāni |

dve vartmanī |

bāhyaṃ cāśritamagnyambhasī |

dvitīyaṃ māṃsaṃ tṛtīyaṃ medaścaturthamasthi |

teṣāṃ bahalatā dṛṣṭeḥ pañcamāṃśena ||

AS.Śā.5.31 bandhanaguṇāstu catvāraḥ sirākaṇḍarāmedaḥkaphātmakāḥ |

śleṣmā tu paraṃ sarvasandhibandhanamityuktaṃ prāk |

netrāśritaṃ tu tejo bāhyatejasā svayoninā yogācchastramivāśmanā karmaṇyaṃ bhavati |

atiyogādupahanyate |

tacca vaidyutavad baḍavāmukhavaccāmbhomadhyagamapi vīryotkarṣāttejastvaṃ na jahāti |

māṃsāsṛkkaphaprasādāttu jihvā jāyate |

māṃsāsṛkkaphamedaḥprasādād vṛṣaṇāviti ||

AS.Śā.5.32 daśa prāṇāyatanāni mūrdhā jihvābandhanaṃ kaṇṭho hṛdayaṃ nābhirbastirgudaḥ śukramojo raktaṃ ca |

teṣāmādyāni sapta punarmahāmarmasaṃjñāni ||

AS.Śā.5.33 ṣoḍaśa kaṇḍarāḥ |

tāsāṃ dve dve karacaraṇeṣu |

catasraḥ pṛthaggrīvāpṛṣṭhayoḥ ||

AS.Śā.5.34 ṣoḍaśa jālāni teṣāṃ māṃsasirāsnāyvasthijāni catvāryekaikatra gulphe maṇibandhe ca prasparagavākṣitāni tāni sthitāni ||

AS.Śā.5.35 ṣaṭ kūrcā hastapādagrīvāmeḍhreṣu ||

AS.Śā.5.36 catasro māṃsarajjavaḥ pṛṣṭhavaṃśamubhayataḥ peśīnibandhanāryaṃ tāsāṃ dve bāhye |

dve cābhyantarasthite ||

AS.Śā.5.37 sapta sīvanyaḥ |

tāḥ pañca śirasi jihvāmehanayorekaikā |

parihāryāśca śastreṇa ||

AS.Śā.5.38 caturdaśāsthisaṅghātāḥ |

teṣāmekaiko gulphajānuvaṅkṣaṇamaṇibandhakūrparakakṣyāsu trikaśirasośca ||

AS.Śā.5.39 tadvat sīmantāḥ |

te tu pañca śirasītyaṣṭādaśa ||

AS.Śā.5.40 trīṇi ṣaṣṭyadhikānyasthiśatāni |

teṣāṃ ca catvāriṃśacchataṃ śākhāsu |

saviṃśaṃ śatamantarādhau |

śatamūrdhvamiti |

tatraikaikasmin sakthni pañca pādanakhāḥ pratyekamaṅglyāṃ trīṇyasthīni tāni pañcadaśa |

pañcapādaśalākāḥ |

tatpratibandhakamekam |

dve dve kūrcagulphajaṅghāsvekaikaṃ pārṣṇijānūruṣu |

sarvāṇi ca nakhāsthyādīni sakthivad bāhvośca ||

AS.Śā.5.41 caturviṃśatiḥ paraśukāḥ |

tāvantyeva sthālakānyarbudāni ca |

triṃśat pṛṣṭhe |

aṣṭāvurasi |

ekaikaṃ bhāge trike |

nitambayośca dve |

tadvadakṣakāṃsāṃsaphalakeṣu ||

AS.Śā.5.42 tathā gaṇḍakrṇaśaṅkheṣu jatrutālunośca |

trayodaśa grīvāyām |

catvāri kaṇṭhanāḍyām |

dve hanubandhane |

dvātriṃśaddantāḥ |

tadvadulūkhalāni ca |

trīṇi nāsāyāṃ ṣaṭ śirasi ||

AS.Śā.5.43 tāni jānunitambāṃsagaṇḍatāluśaṅkhavaṅkṣaṇamadhyaśirassu kapālasaṃjñāni |

daśanāstu rucakāḥ |

ghrāṇakarṇagrīvākṣikośeṣu taruṇāni |

pāṇipādapārśvapṛṣṭheṣu valayāni |

śeṣāṇi nalakānīti |

nāmānugatākṛtīni pañcavidhānyasthīni |

teṣu hi sirābhiḥ snāyubhiśca nibaddhāni māṃsāni ||

AS.Śā.5.44 daśottaraṃ śatadvayamasthisandhīnām |

teṣāmaṣṭaṣaṣṭiḥ śākhāsu |

ekonaṣaṣṭirantarādhau |

tryaśītirūrdhvam |

tatraikaikasmin sakthni pādāṅgulau pratyekaṃ trayaḥ |

dvāvaṅguṣṭhe |

te caturdaśa |

ekaiko gulphajānuvaṅkṣaṇeṣu ||

AS.Śā.5.45 trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe |

tadvat pārśvayoḥ |

aṣṭāvurasi ||

AS.Śā.5.46 aṣṭau grīvāyām |

trayaḥ kaṇṭhanāḍyām |

aṣṭadaśa kaṇṭhanāḍīnibaddhā hṛdayayakṛtklomanāḍīṣu |

dvātriṃśaddantamūleṣu |

ekaikaḥ kākalanāsāmūrddhasu |

dvau dvau gaṇḍakarṇaśaṅkhavartmanetrahanusandhiṣu |

dvāvupariṣṭāt bhruvoḥ |

pañca śiraḥkapāleṣu ||

AS.Śā.5.47 te 'ṅguligulphajānumaṇibandhakūrpareṣu korasaṃjñāḥ |

kakṣāvaṅkṣaṇadantamūleṣūlūkhalasaṃjñāḥ |

aṃsapīṭhagudabhaganitambeṣu sāmudgāḥ |

grīvāpṛṣṭhavaṃśayoḥ pratarāḥ |

śiraḥkaṭīkapāleṣu tunnasevanīsaṃjñāḥ |

hanūbhayato vāyasatuṇḍāḥ |

kaṇṭhanetrahṛdayayakṛtplīhaklomanāḍīṣu maṇḍalasaṃjñāḥ |

śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ |

ityasthisandhayo 'ṣṭavidhāḥ ||

AS.Śā.5.48 snāyupeśīsirāśritaistu sahasradvayaṃ na punaḥ śastrapraṇidhāne teṣu vācyamastīti pṛthaṅ nocyate ||

AS.Śā.5.49 nava snāyuśatāni |

teṣāṃ ṣaṭ śatāni śākhāsu |

triṃśacchatadvayamantarādhau |

ūrdhvaṃ saptatiḥ |

tatraikaikasmin sakthni pādāṅgulyāṃ pratyekaṃ ṣaṭ ṣaṭ |

tāni triṃśat |

daśa daśa pādatalakūrcagulpheṣu |

triṃśajjaṅghāyām |

daśa jānuni |

catvāriṃśadūrau |

daśa vaṅkṣaṇe ||

AS.Śā.5.50 catvāriṃśat kaṭyām |

viṃśatirmuṣkameḍhrabastyantreṣu |

aśītiḥ pṛṣṭhe |

ṣaṣṭiḥ prārśvayoḥ |

aṣṭādaśorasi |

catvāryakṣakayoḥ |

aṣṭāvaṃsayoḥ ||

AS.Śā.5.51 dve dve manyāvaṭunetrauṣṭhatāluṣu |

triṃśad grīvāyām |

trīṇi jatruṇi |

catvāri hanvoḥ |

pañca jihvāyām |

dvādaśottarādhareṣu dantamāṃseṣu |

ṣaṇmūrdhani ||

AS.Śā.5.52 tatra śākhāsu sandhiṣu ca pratānavanti |

mahāsnāvāni tu vṛttāni tāni kaṇḍarāsaṃjñāni |

bastyāmapakvāśayāntreṣu suṣirāṇi |

pārśvapṛṣṭhoraśśirassu pṛthūni ||

AS.Śā.5.53 snāvabandhanairhi sandhiṣu subaddhā tanurnauriva samyagīhate |

tasmādasthisirādibhyo 'pi tāni yatnato rakṣet |

yaśca snāvāni bāhyānyabhyantarāṇi ca samyag jānāti sa gūḍhamapi śalyamāhartuṃ samartho bhavati ||

AS.Śā.5.54 pañca peśīśatāni |

tāsāṃ catvāri śatāni śākhāsu |

ṣaṣṭirantarādhau |

catvāriṃśadūrdhvam |

tatraikaikasmin sakthni pādāṅgulyāṃ pratyekaṃ tisraḥ |

tāḥ pañcadaśa |

daśa daśa prapade pādatale gulphe ca |

tathā pādasyopari kūrce sanniviṣṭāḥ |

viṃśatirjaṅghāyām |

pañca jānuni |

viṃśatirūrau ||

AS.Śā.5.55 ekaikā meḍhrasevanyoḥ |

dve vṛṣaṇayoḥ |

daśa sphijoḥ |

tisro gude tāstu valīsaṃjñāḥ |

dve bastiśirasi |

catasra udare |

nābhyāmekā |

hṛdyāmāśaye ca |

ṣaṭ yakṛtplīhoṇḍukeṣu |

pṛṣṭhe pañcordhvasanniviṣṭāḥ |

daśa dīrghāḥ pārśvayoḥ |

daśa vakṣasi |

tisro 'ṃsākṣakoparitaḥ ||

AS.Śā.5.56 daśa grīvāyām |

aṣṭau gaṇḍayoḥ |

aṣṭau hanvoḥ |

ekaikā galakākalajihvāmūrdhasu |

dve dve tālulalāṭayoḥ |

nāsauṣṭhakarṇeṣu ca ||

AS.Śā.5.57 strīṇāṃ tu viṃśatiradhikā |

tatra daśa stanayoḥ |

tāsāṃ yauvane parivṛddhirbhavati |

daśa yonau |

tāsāmabhyantarāśrite dve |

mukhāśrite vṛtte dve |

tisro garbhamārgāśrayāḥ |

yasyāṃ garbhastiṣṭhati |

yonistu śaṅkhanābhyākṛtistryāvartā |

tasyāstṛtīya āvarte pittapakvāśayāntare garbhaśayyā |

tasyāṃ śukrārtavapraveśinyastisraḥ peśyaḥ ||

AS.Śā.5.58 tābhirhi śarīre tanubahalasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśābhiḥ sandhyasthisirāsnāvāni pracchāditāni ||

AS.Śā.5.59 sirādhamanīmukhānāṃ tvaṇuśo vibhajyamānānāmekonatriṃśacchatasahasrāṇi nava ca śatāni ṣaṭpañcāśāni bhavanti |

tābhiridaṃ gavākṣitaṃ pinaddhamātataṃ ca ||

AS.Śā.5.60 tāvanti ca keśaśmaśrulomāni |

tāsāṃ hi mukhāni tatpratibaddhānyatastāni tābhirāpyāyyante |

taiśca tāḥ svedamabhivahanti |

tathābhyaṅgalepādivīryaṃ tvaci vipakvamantarnayanti sparśaṃ ca gṛhṇanti ||

AS.Śā.5.61 srotāṃsi punarasaṅkhyeyānyeva |

tathāpi tu sirādīni yathāsthūlaṃ yathopayogaṃ cānyatropadekṣyante |

ityevaṃ parisaṅkhyātāḥ śarīre mūrtimantaḥ sthirā bhāvāḥ ||

AS.Śā.5.62 dravāstu yattadatiyogena cyavamānaṃ purīṣamanubadhnāti |

tathā mūtraṃ rudhiramanyāṃścaśarīre dhātūn |

yacca sarvaśarīragataṃ bāhyā tvagbibharti |

yacca tvagantare vraṇagataṃ lasīkāśabdavācyam |

yaccoṣmānubaddhaṃ romakūpebhyo 'bhiniṣpatatsvedavācyam |

tadudakam ||

AS.Śā.5.63 tasyādyasya cāhārasārasya rasākhyasya raktasya śakṛtaḥ śleṣmaṇaḥ pittasya mūtrasya vasāyāḥ medaso majñaśca svena svenāñjalipramāṇena yathāpūrvamekādisaṅkhyāpravṛddhiḥ |

arddhāñjaliḥ śukrasya |

tāvadeva mastiṣkamojaśca |

strīṇāṃ rajaso 'ñjalayaścatvāraḥ |

stanyasya dvau |

ubhayamapi caitadrasaprasādātmakamiti ||

AS.Śā.5.64 samadhātoḥ parimāṇamidam |

ato vṛddhikṣayau yathāsvaṃ lakṣaṇairvibhāvayedaparāścāparisaṅkhyātānmūrtāmūrtān bhāvān |

tadyathā |

māṃsakarṇādimalān vāyubuddhismṛtyādīśca ||

AS.Śā.5.65 dhanvantarīyāḥ punaḥ paṭhanti |

vilakṣaṇāni hi śarīrāṇi nityameva ca calā doṣadhātumalāḥ |

tasmādudakādīnāmapi samatvaṃ māṃsādivat parimāṇato nirdeṣṭumaśakyam |

kevalaṃ svāsthyamātreṇānumānato lakṣayediti ||

AS.Śā.5.66 sarva eva tvavayavāḥ paramāṇubhedenāti saukṣmyādasaṅkhyeyatāṃ yānti |

teṣāṃ saṃyogavibhāge paramāṇūnāṃ karmaprerito vāyuḥ kāraṇam ||

AS.Śā.5.67 tadetadaṅgamabhedena bhedataśca gṛhyamāṇaṃ bandhāya mokṣāya ca bhavatīti |

bhavati cātra ||

AS.Śā.5.68 iti sarvāvayavaśo yo jānāti kalevaram |

ahiteṣu sa mohena na kadācit pravartate ||