atha saptamo 'dhyāyaḥ ||

AS.Śā.7.1 athāto marmavibhāgaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smahurātreyādayo maharṣayaḥ ||

AS.Śā.7.2 saptottaraṃ marmaśatam |

tatra catuścatvāriṃśacchākhāsu |

ṣaḍviṃśatirantarādhau |

saptatriṃśadūrdhvam ||

AS.Śā.7.3 athaikasmin sakthni madhyamāṅgulimabhito madhye pādatalasya talahṛdayaṃ nāma marma tatra viddhasya rujayā maraṇam |

aṅguṣṭhāṅgulyormadhye kṣipraṃ tatrākṣepakena maraṇam |

kṣiprasyopari dvyaṅgula ubhayataḥ kūrcaḥ |

tatra pādasya bhramaṇavepane bhavataḥ gulphasandheradhaḥ kūrcaśiraḥ |

tatra rujāśophau |

pādajaṅghayoḥ sandhāne gulphaḥ |

tatra ruk stabdhasakthitā ṣaṇḍhatā vā |

pārṣṇiprabhṛtidvādaśabhiraṅgulairjaṅghāmadhye indrabastiḥ |

tatra śoṇitkṣayānmaraṇam |

jaṅghorvoḥ sandhāne jānu tatra khañjatā ||

AS.Śā.7.4 jānunastryaṅgulādūrdhvamubhayata āṇiḥ |

tatra śophābhivṛddhiḥ stabdhasakthitā ca |

ūrumadhye urvī tatra raktakṣayātsakthiśoṣaḥ |

urvyāstūrdhvamadho vaṅkṣaṇasandherūrumūle lohitākṣam |

tatra raktakṣayāt pakṣāghātaḥ |

vaṅkṣaṇavṛṣaṇamadhye viṭapam |

tatra ṣaṇḍhyamalpaśukratā vā |

sakthivad bāhvoḥ |

viśeṣastu gulpho maṇibandhaḥ tathā jānu kūrparam |

tayorvyadhe kuṇitā |

viṭapavacca kakṣākṣamadhye kakṣādharaḥ tatra kuṇitvam ||

AS.Śā.7.5 vātavarconirasanaḥ sthūlāntrapratibaddho gudaḥ |

tatra sadyomaraṇam |

alpamāṃsaśoṇito 'bhyantarataḥ kaṭyādhanurvakra ekadvāro 'dhomukho bastiḥ |

tatrāpi sadyomaraṇamaśmarīvraṇādṛte |

tatrāpyubhayato viddhe na jīvati |

ekato bhinne mūtrasrāvī vraṇo bhavati |

sa tu yatnenopakrānto rohati |

pakvāmāśayamadhye nābhiḥ tatrāpi sadyomaraṇam ||

AS.Śā.7.6 koṣṭhavakṣasoḥ stanayośca madhye satvarajastamodhiṣṭhānamāmāśayadvāraṃ hṛdayaṃ tatrāpi sadyomaraṇam |

stanayoradhastādvdyaṅgulamubhayataḥ stanamūle tayoḥ kaphapūrṇakoṣṭhasya maraṇam |

stanacūcukayorūrdhvaṃ vdyaṅgulamubhayataḥ stanarohite |

tayoḥ śoṇitapūrṇakoṣṭhasya maraṇam |

ubhayatrorasornāḍyau vātavahe apastambhau tayoḥ śoṇitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam |

aṃsakūṭayoradhaḥ pārśvayoruparibhāgayorapālāpau tayoḥ pūyatvamāpannena raktena maraṇam ||

AS.Śā.7.7 pṛṣṭhavaṃśamubhayataḥ pratiśroṇīkarṇāvasthinī kaṭīkataruṇe |

tayoḥ śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpo mriyate |

pārśvayorjaghanabahirbhāge pṛṣṭhavaṃśamubhayataḥ kukundarau |

tayoḥ sparśājñānamadhaḥkāye ceṣṭānāśaśca |

śroṇīkarṇayoruparyāśayacchādanau pārśvāntarapratibaddhau nitambau |

tayoradhaḥkāye śopho daurbalyaṃ maraṇaṃ ca |

adhaḥ pārśvāntarapratibaddhau jaghanapārśvamadhye tiryagūrdhvaṃ ca pārśvasandhī |

tayoḥ śoṇitapūrṇakoṣṭhatayā maraṇam ||

AS.Śā.7.8 stanamūlayorārjavenobhayataḥ pṛṣṭhavaṃśaṃ bṛhatyau |

tayoḥ śoṇitātipravṛttinimittairupadravairmaraṇam |

pṛṣṭhavaṃśamubhayato bāhumūlasambaddhe aṃsaphalake |

tayorbāhusvāpaśoṣau |

grīvābāhuśiromadhye 'sapīṭhaskandhabandhanāvaṃsau |

tayoḥ stabdhabāhutā ||

AS.Śā.7.9 kaṇṭhanāḍīmubhayataścatasro dhamanyaḥ |

tāsāṃ dve nīle dve manye |

tāsu mūkatā svaravaikṛtyaṃ rasāgrāhitā vā bhavati |

grīvāyāmubhayataḥ pṛthak catasraḥ sirāmātṛkāstāsu sadyomaraṇam |

śirogrīvayoḥ sandhāne kukāṭike |

tayoścalamūrdhatā |

karṇapṛṣṭhayoradhassaṃśrite vidhure |

tayorbādhiryam |

ghrāṇamārgamubhayataḥ śrotramārgapratibaddhāvabhyantarataḥ phaṇau |

tayorgandhājñānam |

bhruvoḥ pucchāntayoradhokṣṇorbāhyato 'pāṅgau tayorāndhyam |

bhruvoḥ pucchāntayoruparyanukarṇaṃ lalāṭe śaṅkhau |

tayoḥ sadyomaraṇam |

bhruvorupari nimnayorāvartau |

tayorāndhyam |

dṛṣṭyupaghāto vā ||

AS.Śā.7.10 śaṅkhayorupari keśānte utkṣepau |

tayoḥ saśalyaḥ pākāt patitaśalyo vā jīvennoddhṛtaśalyaḥ |

bhruvormadhye sthapanī |

tatrotkṣepavat |

pañca sandhayaḥ śirasi tiryagūrdhvaṃ ca sīmantā nāma |

teṣūnmādabhramacittanāśairmaraṇam |

jihvāghrāṇākṣiśrotratarpaṇīnāṃ sirāṇāṃ tāluni sannipātaḥ |

tāsāṃ mukhāni catvāri śṛṅgāṭakasaṃjñāni teṣu sadyomaraṇam |

mastakābhyantara upariṣṭātsirāsandhisannipāto romāvartaḥ so 'dhipatirnāma |

tatrāpi sadyomaraṇaṃ bhavatīti ||

AS.Śā.7.11 sāmānyalakṣaṇaṃ punarmarmaṇāṃ pīḍite rujotpattirviṣamaṃ ca spandanam |

sāmānyenaiva ca ||

AS.Śā.7.12 dehaprasuptirgurutā sammohaḥ śītakāmitāa |

svedo mūrchā vamiḥ śvāso marmaviddhasya lakṣaṇam ||

AS.Śā.7.13 api ca maraṇakāritvānmarma |

tat punarmāṃsasirāsnāvāsthisandhisannipātaḥ |

tena tasmin pīḍyamāne viśeṣataḥ prāṇābādhaḥ |

bāhulyena tu nirdeśaḥ |

tasmānmāṃsādyāśrayato marmāṇi pañcadhā bhidyante ||

AS.Śā.7.14 tadyathā |

talahṛdayendrabastigudastanarohitānyekādaśa māṃsamarmāṇi |

urvīlohitākhyanābhihṛdayastanamūlāpastambhāpālāpapārśvasandhibṛhatīnīlāmanyāmātṛkāphaṇāpāṅgasthapanīśṛṅgāṭakānyekacatvāriṃśat sirāmarmāṇi |

kṣiprakūrcakūrcaśiroviṭapakakṣādharāṇi bastyaṃsavidhurotkṣepāḥ saptaviṃśatiḥ snāvamarmāṇi |

kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvaṣṭāvasthimarmāṇi |

gulphamaṇibandhajānukūrparakukundarakṛkāṭikāvartasīmantādhipatayo viṃśatiḥ sandhimarmāṇi ||

AS.Śā.7.15 punaśca pañcadhā gudabastinābhihṛdayamātṛkāśaṅkhaśṛṅgāṭakādhipataya ekonaviṃśatiḥ sadyaḥprāṇaharāṇyāgneyatvātteṣāṃ saptarātrābhyantaraṃ kālaḥ ||

AS.Śā.7.16 talahṛdayakṣiprendrabastivakṣomarmakaṭīkataruṇanitambapārśvasandhibṛhatīsīmantāstrayastriṃśat kālāntaraprāṇaharāṇi saumyāgneyatvātteṣāṃ pakṣābhyantaraṃ kālaḥ |

teṣvapi tu kṣiprāṇi kadācidāśu ||

AS.Śā.7.17 utkṣepau sthapanī ca trīṇi viśalyaghnāni vāyavyatvāt |

śalyamukhāvaruddho hi yāvadatra vāyustiṣṭhati tāvajjīvati ||

AS.Śā.7.18 kūrcajānukūrparāṇyurvīlohitākhyaviṭapakakṣādharakukundarāṃsaphalakanīlāmanyākṛkāṭikāvidhuraphaṇāpāṅgāvartāścatuścatvāriṃśadvaikalyakarāṇi saumyatvāt |

somo hi sthairyaśaityābhyāṃ prāṇān dhārayati |

tānyapi ca kadācidabhihatāni mārayanti ||

AS.Śā.7.19 kurcaśirogulphamaṇibandhāstvaṣṭau rujākarāṇyagnivāyusomaguṇabāhulyāt |

agnivāyū hi viśeṣeṇa rujākarau |

somastu prāṇānavalambata ityuktam ||

AS.Śā.7.20 anye tvāhuḥ |

māṃsādīnāṃ pañcānāmapi vivṛddhānāṃ samavāyāt sadyaḥ prāṇaharāṇi |

ekaikahīnānāmalpānāṃ ca kramāditarāṇi svabhāvata eva ca ||

AS.Śā.7.21 anye vadanti |

pratiniyatakarmāṇi candrasūryāyaskāntopalānāmivāmbuvahnikālalohasaṃśleṣāḥ tathā ca chinneṣu bahumarmasvapi pāṇipādeṣu svabhāvata eva na mṛtyuḥ ||

AS.Śā.7.22 apare punaratrāpi hetumāhuḥ |

pāṇipādacchede hi sirāḥ saṅkocamāyānti |

tatolpāsṛkpravṛtterjīvitam |

marmavyadhe tvatiraktasrutito vāyuvaikṛtena ca maraṇam |

tasmānmarmābhihatasya tadaṅgamāśu sandhideśācchedanīyam |

atihatānāṃ tu marmāṇāṃ yathāsvaṃ pūrvaṃ pūrvaṃ ca karma īṣadante vā hatānāmuttarottarameva ||

AS.Śā.7.23 punaśca pañcadhā bhidyante |

tadyathā |

urvyaḥ kūrcaśirāṃsi viṭape kakṣādhare ca dvādaśa svāṅgulonmitāni |

gulphau maṇibandhau stanamūle ca ṣaṭ dvyaṅgulāni |

jānunī kūrpare ca catvāri tryaṅgulāni |

kūrcā gudo bastirnābhirhṛdayaṃ nīle manye mātṛkāḥ sīmantāḥ śṛṅgāṭakāni caikonatriṃśat pāṇitalasammitāni |

śeṣāṇi ṣaṭ pañcāśadaṅguladalapramāṇāni |

anye punarāhuḥ |

brīhipramāṇāni kṣiprāṇi |

kalāyapramāṇāḥ stanarohitotkṣepāḥ |

tathānye tilapramāṇānyapi marmāṇīcchanti |

bhavanti cātra ||

AS.Śā.7.24 marmavyāpte 'pi dehe 'sminnāyurmarmāṇi rakṣati |

āyuṣyāṇyeva seveta sadā tasmādvicakṣaṇaḥ ||

AS.Śā.7.25 marmābhighātaḥ svalpo 'pi prāyaśo bādhatetarām |

rogā marmāśrayāstadvat prakāntā yatnatopi ca ||

AS.Śā.7.26 vikṣipyate bhṛśaṃ sīdan śūnyo bhramati vepate |

ūrdhvaṃ śvasiti kṛcchreṇa srastagātro muhurmuhuḥ ||

AS.Śā.7.27 hṛdayaṃ dadyate cāsya naikasthāne 'vatiṣṭhate |

marmopaghātānmaraṇametairliṅgaiḥ samaśnute ||

AS.Śā.7.28 amarmaviddho 'pi naraśchedabhedādipīḍitaḥ |

atinissṛtaraktaśca sadyastyajati jīvitam ||

AS.Śā.7.29 ato 'nyathā jīvati tu viddhaḥ śaraśatairapi ||

AS.Śā.7.30 puṇyavānniyatāyuśca na kathañcinna jīvati |

tasmādā caramocchvāsāccikitsedeva yatnataḥ ||

AS.Śā.7.31 tadbandhumitrānumataḥ pratyākhyāyāturaṃ bhiṣak ||