athaikādaśo 'dhyāyaḥ |

AS.Śā.11.1 athāto vikṛtavyādhivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.11.2 sarvairyathāsvaṃ hetuprāgrūparūpairatimātrairyasya vyādhirutpadyate |

vyādhitasya vā yasyāśu mukhe pipluvyaṅgalekhātilakālakāḥ |

karajaradaneṣu vā puṣpāṇyudare vā nānāvarṇāḥ sirāḥ |

yasya śuṣyato netropadeho vartmanāsikānyataraśvayathurvartmasraṃso vā |

yasya kṣīṇasya kṣuttṛṣṇā vā hṛdyairbahubhirapyannapānairna śāmyati |

yasya saphenamasṛk prasicyate |

kukṣiśūlaṃ ca |

uraso vā |

yasya śleṣmā nīlapītalohito bahuśaśca |

yasya balavān grīvāvamardo jihvāśoṣaḥ kaṇṭhāsyagudapākaśca |

yasyāmāśayotthā parikartikātitṛṣṇā śakṛdbhedaśca |

yasya pakvāśayotthā parikartikātitṛṣṇātimātraśca gudagrahaḥ |

yasyāmapakvāśayānyataramāśritya saṃjñāṃ ca hatvā vāyuḥ kaṇṭhe ghurghurakaṃ karoti |

yasya kṣīṇasya tṛṣṇābhivṛddhirhṛdi śūlaṃ ca |

tathā hidhmāraktātisārau vādhmānātīsārau vā bhṛśaṃ satṛṣṇau |

saparāsuriti bhavati cātra ||

AS.Śā.11.3 jvaro nihanti balavān gambhīro dairgharātrikaḥ |

sapralāpabhramaśvāsaḥ kṣīṇaṃ śūnaṃ hatānalam ||

AS.Śā.11.4 akṣāmaṃ saktavacanaṃ raktākṣaṃ hṛdi śūlinam |

saśuṣkakāsaḥpūrvāhṇe yo 'parāhṇe 'pi vā bhavet ||

AS.Śā.11.5 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ |

raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇamindradhanuṣprabham ||

AS.Śā.11.6 tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet |

romakūpapravisṛtaṃ kaṇṭhāsyahṛdaye sajat ||

AS.Śā.11.7 vāsaso 'rañjanaṃ pūti vegavaccātibhūri ca |

vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam ||

AS.Śā.11.8 kāsaśvāsau jvaraccharditṛṣṇātīsāraśophinam |

yakṣmā pārśvarujānāharaktacchardyaṃ satāpitam ||

AS.Śā.11.9 chardirvegavatī mūtraśakṛdgandhiḥ sacandrikā |

sāsraviṭpūyarukkāsaśvāsavatyanuṣaṅgiṇī ||

AS.Śā.11.10 tṛṣṇānyarogakṣapitaṃ bahirjihvaṃ vicetanam |

madātyayo 'tiśītārtaṃ kṣīṇaṃ tailaprabhānanam ||

AS.Śā.11.11 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam |

hṛtpārśvāṅgarujācchardipāyupākajvarāturam ||

AS.Śā.11.12 atīsāro yakṛtpiṇḍamāṃsadhāvanamecakaiḥ |

tulyastailaghṛtakṣīradadhimajjavasāsavaiḥ ||

AS.Śā.11.13 mastuluṅgamaṣīpūyaveśavārāmbumākṣikaiḥ |

atiraktāsitasnigdhapūtyacchaghanavedanaḥ ||

AS.Śā.11.14 karburaṃ prasravan dhatūn niṣpurīṣo 'thavātiviṭ |

tantumān makṣikākrānto rājīmāṃścandrakairyutaḥ ||

AS.Śā.11.15 śīrṇapāyuvaliṃ muktanālaṃ parvāsthiśūlinam |

srastapāyuṃ balakṣīṇamannamevopaveśayet ||

AS.Śā.11.16 satṛṭkāsajvaracchardidāhānāhapravāhikaḥ |

aśmarī śūnavṛṣaṇaṃ baddhamūtraṃ rujārditam ||

AS.Śā.11.17 mehastṛḍdāhapiṭakāmāṃsakothātisāriṇam |

piṭakā marmahṛtpṛṣṭhastanāṃsagudamūrddhagā ||

AS.Śā.11.18 parvapādakarasthā vā mandotsāhaṃ pramehiṇam |

sarvaṃ ca māṃsasaṅkothadāhatṛṣṇāmadajvaraiḥ ||

AS.Śā.11.19 visarpamarmasaṃrodhahidhmāśvāsabhramaklamaiḥ |

gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ ||

AS.Śā.11.20 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ |

kāsapīnasahṛllāsaśvāsātīsāraśophavān ||

AS.Śā.11.21 viṇmūtrasaṅgrahaśvāsaśophahidhmājvarabhramaiḥ |

mūrcchāchardyatisāraiśca jaṭharaṃ hanti durbalam ||

AS.Śā.11.22 śūnākṣaṃ kuṭilopasthamupaklinnatanutvacam |

virecanahṛtānāhamānahyantaṃ punaḥpunaḥ ||

AS.Śā.11.23 pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam |

tandrādāhārucicchardimūrcchādhmānātisāravān ||

AS.Śā.11.24 anekopadravayutaḥ pādābhyāṃ prasṛto naram |

nārīṃ śopho mukhāddhanti kukṣiguhyādubhāvapi ||

AS.Śā.11.25 rājīcitaḥ sravaṃśchardijvaraśvāsātisāriṇam ||

AS.Śā.11.26 jvarātisārau śophānte śvayathurvā tayoḥ kṣaye |

durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ ||

AS.Śā.11.27 śvayathuryasya pādasthaḥ parisraste ca piṇḍike |

sīdataḥ sakthinī caiva taṃ bhiṣak parivarjayet ||

AS.Śā.11.28 ānanaṃ hastapādaṃ ca viśeṣādyasya śuṣyataḥ |

śūyete vā vinā dehātsa māsādyāti pañcatām ||

AS.Śā.11.29 udarī yaśca śophī vā svaṃ na paśyati mehanam |

yasya vā jaṭharonnāmāt paridhānaṃ na tiṣṭhati ||

AS.Śā.11.30 visarpaḥ kāsavaivarṇyajvaramūrchāṅgabhaṅgavān |

bhramāsyaśophahṛllāsadehasādātisāravān ||

AS.Śā.11.31 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram |

mandāgniṃ jantubhirjuṣṭaṃ hanti tṛṣṇātisāriṇam ||

AS.Śā.11.32 vāyuḥ suptatvacaṃ bhugnaṃ kampaśopharujāturam ||

AS.Śā.11.33 vātāsraṃ mohamūrchāyamadāsvapnajvarānvitam |

śirograhāruciśvāsasaṅkocasphoṭakothavat ||

AS.Śā.11.34 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ |

ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam ||

AS.Śā.11.35 vātavyādhirapasmārī kuṣṭhī raktyudarī kṣayī |

gulmī mehī ca tān kṣīṇān vikāre 'lpe 'pi varjayet ||

AS.Śā.11.36 balamāṃsakṣayastīvro rogavṛddhirarocakaḥ |

yasyāturasya lakṣyante trīn pakṣānna sa jīvati ||

AS.Śā.11.37 vātāṣṭhīlātisaṃvṛddhā tiṣṭhantī dāruṇā hṛdi |

tṛṣṇayānuparītasya sadyo muṣṇāti jīvitam ||

AS.Śā.11.38 śaithilyaṃ piṇḍike vāyurnītvā nāsāṃ ca jihmatām |

kṣīṇasyāyamya manye vā sadyo muṣṇāti jīvitam ||

AS.Śā.11.39 nābhīgudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan |

gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī ||

AS.Śā.11.40 malān vastiśironābhiṃ vibadhya janayan rujam |

kurvan vaṅkṣaṇayoḥ śūlaṃ tṛṣṇāṃ bhinnapurīṣatām ||

AS.Śā.11.41 śvāsaṃ vā janayan vāyurgṛhītvā gudavaṅkṣaṇau |

vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ ||

AS.Śā.11.42 stimitasyātatākṣasya sadyo muṣṇāti jīvitam ||

AS.Śā.11.43 sahasā jvarasantāpastṛṣṇāmūrchābalakṣayaḥ |

viśleṣaṇaṃ ca sandhīnāṃ mumūrṣorupajāyate ||

AS.Śā.11.44 gosarge vadanādyasya svedaḥ pracyavate bhṛśam |

lepajvaropataptasya durlabhaṃ tasya jīvitam ||

AS.Śā.11.45 pravālagulikābhāsā yasya gātre masūrikāḥ |

utpadyāśu vinaśyanti na cirātsa vinaśyati ||

AS.Śā.11.46 masūravidalaprakhyāstathā vidumasannibhāḥ |

antarvakrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ ||

AS.Śā.11.47 kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā |

santrāsaścoṣṇatāṅge ca yasya taṃ parivarjayet ||

AS.Śā.11.48 akasmādanudhāvacca vighṛṣṭaṃ tvaksamāśrayam |

candanośīramadirākuṇapadhvāṅkṣagandhayaḥ ||

AS.Śā.11.49 śaivālakukkuṭaśikhākuṅkumālamaṣīprabhāḥ |

antardāhā nirūṣmāṇaḥ prāṇanāśakarā vraṇāḥ ||

AS.Śā.11.50 yo vātajo na śūlāya syānna dāhāya pittajaḥ |

kaphajo na ca pūyāya marmajaśca ruje na yaḥ ||

AS.Śā.11.51 acūrṇaścūrṇakīrṇābho yatrākasmācca dṛśyate |

rūpaṃ śaktidhvajādīnāṃ sarvāṃstān varjayed vraṇān ||

AS.Śā.11.52 viṇmūtramārutavahaṃ kṛmiṇaṃ ca bhagandaram ||

AS.Śā.11.53 ghaṭṭayan jānunā jānu pādāvuyamya pātayan |

yo 'pāsyati muhurvaktramāturo na sa jīvati ||

AS.Śā.11.54 dantaiśchindan nakhāgrāṇi taiśca keśāṃstṛṇāni vā |

bhūmiṃ kāṣṭhena vilikhan loṣṭaṃ loṣṭena tāḍayan ||

AS.Śā.11.55 hṛṣṭaromā sāndramūtraḥ śuṣkakāsī jvarī ca yaḥ |

muhurhasan muhuḥ kṣaveḍan śayyāṃ pādena hanti yaḥ ||

AS.Śā.11.56 muhuśchidrāṇi vimṛśannāturo na sa jīvati ||

AS.Śā.11.57 ūrdhvaśvāsaṃ gatoṣmāṇaṃ śūlopahatavaṅkṣaṇam |

śarma cānadhigacchantaṃ buddhimān parivarjayet ||

AS.Śā.11.58 vikārā yasya varddhante prakṛtiḥ parihīyate |

sahasā sahasā tasya mṛtyurharati jīvitam ||

AS.Śā.11.59 yamuddiśyāturaṃ vaidyaḥ sampādayitumauṣadham |

yatamāno na śaknoti durlabhaṃ tasya jīvitam ||

AS.Śā.11.60 vijñātaṃ bahuśaḥ siddhaṃ vidhivaccāvacāritam |

na sidhyatyauṣadhaṃ yasya nāsti tasya cikitsitam ||

AS.Śā.11.61 bhavedyasyauṣadhe 'nne vā kalpyamāne viparyayaḥ |

akasmādvarṇagandhādeḥ svastho 'pi na sa jīvati ||

AS.Śā.11.62 nivāte sendhanaṃ yasya jyotiścāpyupaśāmyati ||

AS.Śā.11.63 āturasya gṛhe yasya bhidyante vā patanti vā |

atimātramamatrāṇi durlabhaṃ tasya jīvitam ||

AS.Śā.11.64 yaṃ naraṃ sahasā rogo durbalaṃ parimuñcati |

saṃśayaprāptamātreyo jīvitaṃ tasya manyate ||