atha dvādaśo 'dhyāyaḥ |

AS.Śā.12.1 athāto dūtādivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ ||

AS.Śā.12.2 nirdiṣṭaṃ riṣṭamāturāśrayam |

dūtasyāpi tu jātiveṣabhāṣāceṣṭitadeśakālā vaidyasya ca tatsaṅgamasaṅkalpaprasthānaprayāṇapraveśā grahacāro 'pūrvasambhavaḥ svapnadarśanāni ca rogiṇaḥ śubhāśubhaṃ sūcayanti ||

AS.Śā.12.3 tatrāturādvarṇottamo 'nyāśramaḥ pāṣaṇḍaḥ ṣaṇḍo muṇḍī jaṭilaḥ strī vyādhito 'neko 'jīrṇavivarṇamalinacchinnārdraikavasanaḥ paṅkatailadigdho raktamālyānulepano vikṛtāṅgarūpakarmā kharoṣṭramahiṣavāhano viklabaḥ śvasan rudan niṣṭurāmaṅgalābhidhāyī dūrādāhvayamānastṛṇaloṣṭatuṣāṅgārabhasmatuṣasīsāsthikeśaśirolalāṭanāsikāsyadantajihvāgrīvānakhānāmikāṅgulistanajaṭharanābhipṛṣṭhakaṭīmehanajaṅghākapālapalalopalamusalaśūrpopānanmārjanīśastravastrāntadaśākārpāsabhagnacyutaspṛkkāṣṭhayaṣṭītulārajjupāśacarmaveṇuriktabhājanasnehabhājanadharaḥ pādābhyāṃ bhuvaṃ muñcan vilikhan gṛhītvā pakvaṃ phalaprasāraṃ vā tadvidhamanyadvā vikāratulyaguṇe ca deśe kāle vā dūto vaidyamupasarpannaśubhaḥ ||

AS.Śā.12.4 tadyathā |

ghṛtodakādidravasamapi sthamātiśītastabdhaḥ pratyuṣasi śleṣmāmaye 'śubhaḥ |

pittāmaye tu śubhaḥ |

tathā setubhaṅge chardimehātisārādiṣvaśubhaḥ setubandhe tu śubhaḥ |

tathā madhyāhnobhayasandhyārddharātricaturthīṣaṣṭhīnavamīparvadineṣu grahoparāgotpātadarśanabhraṇīkṛttikārdrāśleṣāmaghāmūlapūrvāsu cāśubho yaśca vaidyaṃ suptaṃ nagnaṃ ca bhūmau śayānamabhyaktaṃ muktakeśaṃ dakṣiṇābhimukhaṃ viklavaṃ chindantaṃ bhindantamagnipitṛkāryapravaṇamaśastaṃ cintayantaṃ kathayantaṃ vopatiṣṭhati |

yo vā diśaṃ yāmyāṃ pratikṛtāñjalirviṣamaikapādasthaḥ |

yasmin vyādhitāśrayaṃ kathayati dūte bhiṣagaśubhamindriyārthamupalakṣayet saṅkalpayedvā taṃ ca nānuyāyāt |

ato 'nyathā punaḥ karuṇāpeśalena manasā saumanasyavatā mātāpitṛsamenāturasyātyantamārogyamāśasamānena prayātavyam ||

AS.Śā.12.5 prasthānagamanapraveśeṣu dadhimadhughṛtalājapuṣpākṣatodumbarāśvatthamuktāmaṇichatradūrvāṅkurādarśakanyādhvajasyandanāṣṭāpadākṣā nṛpaśrītarurbhadrapīṭhāni sasyāni matsyā hayā haṃsacāṣau vṛṣaḥ kesarī dakṣiṇāvartaśaṅkhābjasiddhārthakārocanāḥ svastikastoraṇaṃ kīcakāveṇavo varavadhūrmadasiktagaṇḍo gajastoyalambo 'mbudaḥ pūrṇakumbho haridrātririndraḥ phalānyārdramāṃsaṃ sitaṃ cāmaraṃ gauḥ savatsāṅganā putriṇī mānuṣaṃ vardhamānaṃ sahasraṃ bhūmirabhyudvṛtā siddhamannaṃ varāhaśca toyotthitāstriṇayanamadhusūdanaskandapadmāsanāḥ lokapālāḥ surāḥ khaṃ diśo 'gniḥ sarāṃsi sravantyaḥ samudrā makhā māruto jyotiṣaṃ dharmaśāstrāṇi tīrthāni kāvyaṃ dharmārthakāmāmṛtaṃ vālakhilyādayo vedavākyaṃ nidhiḥ kaustubhaḥ kāñcanaṃ maṇibhadraḥ sumeruḥ priyaṅguḥ pradīpo vacāmodakau ditiraditirarundhatī rddhiḥ sāvitryumākāśagaṅgā śacī devasenā svadhā śāntirlakṣmīḥ sarasvatyapatyaṃ kṣamā svastiśabdo vaṣaṭkāra auṃkārapuṇyāhadharmakriyāścaitadaṣṭottaraṃ maṅgalānāṃ śataṃ darśanāt sparśanāt kīrtanāccāśubhāni vyapohyārthasiddhiṃ diśantyuttamām |

api ca ||

AS.Śā.12.6 punnāmānaḥ pakṣiṇo vāmāḥ śivāḥ |

śivā śyāmā piṅgalā kokilāralā cucchundarī sūkarī gṛhagodhikaikaśaphāśca strīnāmāno dakṣiṇāḥ |

śikhī caṇakaśyenagajājakapayaśca |

praveśe tu viparītāḥ |

sarvatra ca dakṣiṇādvāmagamanamiṣṭaṃ śvasṛgālayoḥ |

viparītaṃ mṛgavihaṅgayoḥ |

sarvathāpi darśanaṃ bharadvājacāṣabhāsanakulānām ||

AS.Śā.12.7 śaśasarpājāvigodhājāvikasūkarāṇāṃ tu kīrtanamiṣṭam |

na darśanaṃ virutaṃ vā |

viparītamṛkṣavānarayoḥ |

sarpamapi tvaniṣṭaṃ saraṭakukkuṭabiḍālolūkānām |

tathā granthyarbudādiṣu chedaśabda iṣṭo gulmodarādiṣu bhedaśabdo 'tīsāraraktapittādiṣu ruddhaśabdo 'śmaryudarādiṣu pravartanaśabda iti |

evamanye 'pi dhvanayo yojyāḥ |

sarvatraiva ca sthirasthāvaravarddhamānatrātācaladhruvakṣemaśivādayaḥ śabdā dhanyavāditrasvarāśca śreṣṭhāḥ ||

AS.Śā.12.8 kṣatahatapatitākrośaprahāracchedabhedadāhahāhāpratiṣedhādiśabdāḥ cikitsāpratiṣedhāya ||

AS.Śā.12.9 dīptāyāṃ ca diśi krūrāḥ pakṣimṛgadhvanayo vṛkṣe vā rūkṣaśuṣke savallīkaṇṭake |

tadvidhe vā deśe ||

AS.Śā.12.10 darśanaṃ ca tṛṇapalalakāṣṭhabhārakarparakaloṣṭādīnāṃ kaṇṭakordhvapādayānaśayanāsanādibhagnopaskarariktakumbhamadyavasātailatilagarbhiṇīścapākavyasanimṛtānāṃ ca |

praveśe cāturagṛhāt pūrvoktamāṅgalyanirgamaḥ |

praviṣṭasya tu bhiṣajaḥ na satkāro lābhatuṣṭistutayaścāśubhāḥ ||

AS.Śā.12.11 āturasya vakrānuvaktā grahā garhitasthānasthāḥ |

ketuśanirāhubhirjanmarkṣābhibhavo gṛhadāraśayanāsanavāhanamaṇiratnopakaraṇeṣu vā garhitalakṣaṇaprādurbhāvaścikitsāpratiṣedhāya ||

AS.Śā.12.12 svapnastu svayamanyena vā dṛṣṭaḥ śubhāśubhahetuḥ saptavidho dṛṣṭaḥ śruto 'nubhūtaḥ prārthitaḥ saṅkalpito bhāviko doṣajaśca |

tatrādyaḥ pañcavidho 'phalaḥ |

tathā yathāsvaprakṛtirvismṛto divātihrasvo 'tidorgho nātiśuptadṛṣṭaśca ||

AS.Śā.12.13 pūrvarātre 'lpaṃ cirācca phalaṃ karoti |

gosarge mahatsadyaśca |

nidrayā ca punaranupahataḥ pratīpairvā vacobhirdānayamaniyamādibhirvā ||

AS.Śā.12.14 tatra yaḥ pretaiḥ saha madyaṃ piban śunākṛṣyate |

sa hanyate jvareṇa |

yo lākṣāraktābhamambaraṃ paśyati yo vā raktadehamālyavastro hasannāryā hriyate sa raktapittena |

yo yāmyāṃ diśaṃ kharoṣṭramahiṣavarāhānyatamena sa yakṣmaṇā |

yasya kaṇṭakinī latā vaṃśastālo vā hṛdi jāyate sa gulmena |

yasya śirasi sa śirorogeṇa vā śiracchedanena |

yasya nagnasyājyāvasiktasyāgnimanarciṣaṃ juhvato jāyante padmānyurasi sa kuṣṭhena |

yaścaṇḍālaiḥ saha snehaṃ pibati sa prameheṇa |

yo mattaḥ so 'pasmāreṇa |

yaścandrasūryayoruparāgaṃ paśyati tasya netraroga upajāyate |

yastayoḥ patanaṃ tasya netravināśaḥ ||

AS.Śā.12.15 yaḥ śaṣkulīrapūrānvābhyavahṛtya pratibuddhaśchardayati yasya śirasi latādayo jāyante vayāṃsi ca nilīyante mauḍyaṃ vā bhavati yo gṛdhrotlūkakākādyaiḥ pretapiśācarakṣodraviḍāndhrastrīcaṇḍālādyairvā parivāryate dakṣiṇābhimukhaṃ vā striyā nṛtyannākṛṣyate antāvasāyibhirvā svayaṃ vā digvāsā yāti śūnyāṭavīṃ vā kapirathena pretaiḥ pravrajitairvā pariṣvajyate nagno vā raktāṃ srajaṃ dhārayati paṅkadigdho hasati nṛtyati vā vetravaṃśakaṇṭakatṛṇagahane saṃsṛjyate patati vā pāṃsūpadhānāyāṃ bhuvi valmīkabhasmaśmaśānaśvabhrāyataneṣu paṅkakūpakaluṣodakeṣu vā majjati srotasā vā hriyate raktakusumavanāṃ bhūmiṃ guhāmandhakārācitāṃ pāpakarmālayaṃ saṃbādhaṃ jananīṃ vā praviśati matsyena vā grasyate |

śmaśrukarma ca yo gātravṛddhiṃ vivāhaṃ cānubhavati śailaprāsādāgrātpatatyārohati vā yūpapuṣpāḍyaśālmalīkovidārakiṃśukapāribhadrakānyo vā parājīyate badhyate chardayati viricyate hṛṣyati labhate vā hiraṇyalohalavaṇatailapiṇyākakārpāsānaśnāti pakvānnaṃ pibati madyaṃ snehaṃ vābhyajyati nirbhartsyate vā kupitaiḥ pitṛbhiḥ candrārkatārādīpadevatānetradarśanānyanupatato naśyato vā paśyati vakraṃ vā bāhumaṅgaṃ vā vibhidyamānaṃ puruṣān vā nagnān kaṣāyavāsaso 'saumyān daṇḍapāśahastān kṛṣṇānraktākṣān striyaṃ vā kṛṣṇaśukladarśanāṃ dīrghakeśastanīṃ kālarātrirūpāṃ te vyādhitāḥ pañcatāmāpnuvanti svasthāstu jīvitasandehamiti |

bhavanti cātra ||

AS.Śā.12.16 manovahānāṃ pūrṇatvāt srotasāṃ prabalairmalaiḥ |

dṛśyante dāruṇāḥ svapnā vināśābhimukhātmabhiḥ ||

AS.Śā.12.17 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ |

paśyet saumyaṃ śubhaṃ tasya śubhameva phalaṃ bhavet ||

AS.Śā.12.18 devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān |

sādhūnyaśasvino vahnimiddhaṃ svacchān jalāśayān ||

AS.Śā.12.19 kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ |

narāśanaṃ dīptatanuṃ samantādrudhirokṣitam ||

AS.Śā.12.20 yaḥ paśyellabhate yo vā chatrādarśaviṣāmiṣam |

śuklāḥ sumanaso vastramamedhyālepanaṃ phalam ||

AS.Śā.12.21 śailaprāsādasaphalavṛkṣasiṃhanaradvipān |

ārohet go 'śvayānaṃ ca tarennadahradodadhīn ||

AS.Śā.12.22 pūrvottareṇa gamanamagamyāgamanaṃ mṛtiḥ |

sambādhānnissṛtiḥ sparśāstārakācalabhāsvatām ||

AS.Śā.12.23 rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam |

yasya syādāyurārogyaṃ vittaṃ sa bahuśo 'śnute ||

AS.Śā.12.24 pitṛdevadvijātīnāṃ kruddhabhītakṛśātmanām |

malināmbarapuṣpāṇāṃ darśanaṃ na praśasyate ||

AS.Śā.12.25 teṣāmeva tu tuṣṭānāṃ śuddhapuṣpāmbarātmanām |

darśanaṃ śasyate svapne taiśca sambhāṣaṇaṃ śubham ||

AS.Śā.12.26 dṛṣṭvā svapnān dāruṇān śobhanān vā |

prātaḥ snātaḥ sarṣapānagnivarṇān |

hutvā sāvitryā sarpiṣāktāṃstilānvā |

pūtaḥ pāpairmucyate vyādhibhiśca ||

AS.Śā.12.27 maṅgalācārasampannaparivārastathāturaḥ |

śraddadhāno 'nukūlaśca prabhūtadravyasaṅgrahaḥ ||

AS.Śā.12.28 sattvalakṣaṇasaṃyogo bhaktirvaidyadvijātiṣu |

cikitsāyāmanirvedastadārogyasya lakṣaṇam ||

AS.Śā.12.29 ityatra janmamaraṇaṃ yataḥ samyagudāhṛtam |

śarīrasya tataḥ sthānaṃ śārīramidamucyate ||

iti dvādaśo 'dhyāyaḥ ||