atha navamo 'dhyāyaḥ |

AS.ni.9.1 athāto mūtraghātanidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.9.2 viṃśatirmūtrāghātā bhavanti |

tadyathā |

vātapittakaphasannipātakṛcchrāṇi |

vātapittaśleṣmaśukrāśmaryaḥ |

vātabastyaṣṭhīlākuṇḍalikāmūtrātītajaṭharotsaṅgagranthiśukraviḍvighātoṣṇavātamūtrakṣayāvasādāśceti ||

AS.ni.9.3 tatra vātabastyādayo nava vātolbaṇāḥ |

tato dvau vātapittolbaṇau |

antyaḥ kaphapittolbaṇaḥ ||

AS.ni.9.4 sarveṣāṃ punarmūtrarogāṇāmadhiṣṭhānaṃ bastiḥ |

sa marmasvabhihitaḥ prāk |

sa cādhomukho 'pi mūtravahāsu nāḍiṣu sūkṣmamukhasahasraniṣyandena mūtrākhyenāvirataṃ navo ghaṭa ivāpsu nimagnamukhopi pārśvebhyo 'mbhasāpūryate taireva ca srotobhirvātādayo 'pi duṣṭāḥ praviśya bastiṃ yathāsvamāghātān pramehāṃśca janayanti ||

AS.ni.9.5 tatrālpaśo muhurmuhurbastimeḍhravaṅkṣaṇeṣu tīvraśūlaḥ kṛcchrānmūtrayati vātakṛcchre |

sadāhaṃ sarujaṃ raktaṃ pītaṃ kṛṣṇaṃ vā pittakṛcchre |

bastimeḍhrayorgauravaṃ śopho mūtraṃ ca sapicchaṃ mehati kaphakṛcchre |

sarvalakṣaṇasannipātena sannipātakṛcchre |

sa ca kṛcchratamaḥ ||

AS.ni.9.6 yadā tu vāyurbastimukhamāvṛtya sapittaṃ sakaphaṃ saśukraṃ vā mūtraṃ pariśoṣayati tadā krameṇa goriva pittādrocanā maṇikasyeva svacchādapi jalāt paṅkastadvadaśmaryabhinirvartate |

sarvā ca sā śleṣmāśrayā |

athāsyāḥ pūrvarūpāṇi jvaro bastyādhmānamarucirmūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ devanā bastagandhitvaṃ mūtrasyeti ||

AS.ni.9.7 sāmānyaliṅgāni tu nābhibastimevanīṣu mehatastayā mārganirodhane vedanā mūtradhārāsaṅgastadvyapāye ca gomedakaprakāśamanāvilamasitaṃ susukhaṃ mūtraṃ visṛjati |

tatsaṅkṣobhaṇācca sarudhiram |

dhāvanalaṅghanādibhiścāsya vividhā vedanā bhavanti |

yathaiva ca pakvāśayāt srastena śakṛtādhiṣṭhite bastau mūtraṃ na pravartate tahāśmaryāpi ||

AS.ni.9.8 tatra vāyunā bastisevanīmehaneṣu tīvravedanārdito dantān khādati nābhiṃ prapīḍayati meḍhraṃ mṛdnāti |

muhurmuhurvepathumān kṛcchrātsavātaṃ śakṛdvimuñcati |

viśīrṇadhāraṃ ca mūtrayatyaśmarī cāsya śyāvā paruṣā viṣamā kadambapuṣpavat kaṇṭakācitā bhavati |

pittena pacyamāna iva dahyate bastiḥ |

aśmarī ca raktā pītāvabhāsā kṛṣṇā bhallātakāsthisaṃsthānā |

śleṣmaṇā bhidyate nistudyata iva guruḥ śītaśca bastiraśmarī ca śvetā mahatī kukkuṭāṇḍapratimā madhuvarṇā vā bhavati |

prāyeṇaitāstisro 'śmaryo bālānāṃ jāyante |

teṣāmeva cālpabastitvādalpamāṃsopacayatvācca sukhagrahaṇāharaṇā bhavanti ||

AS.ni.9.9 mahatāṃ tu śukrāśmarī śukranimittā bhavati |

maithunavighātācchukramupasthitamanirasyamānaṃ vimārgagamanilo vigṛhya vṛṣaṇayorantare saṃharati saṃhṛtyopaśoṣayati tataḥ śuṣkamaśmarī bhavati |

sā śukramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayośca śvayathumāpādayati |

utpannamātrāyāṃ ca śukraṃ nireti |

prapīḍitamātre ca tasminnevāvakāśe vilīyata iti ||

AS.ni.9.10 aśmaryeva tu vāyunāaṇuśo vibhinnā śarkaretyucyate |

anulome ca mārute sā sikateva mūtreṇa saha cyavate ||

AS.ni.9.11 vāyustu mūtravegarodhādbastimukhamāvṛṇoti |

tato mūtrasaṅgaṃ vedanāṃ kaṇḍūṃ ca karoti |

kadācicca bastiṃ svasthānāt pracyāvya garbhamivodvṛttaṃ sthūlaṃ pariplutaṃ ca kurute |

tatra śūlaspandanadāhodveṣṭanāni binduśaśca mūtrasravaṇam |

pīḍite ca bastau dhārayā pravṛttirayaṃ dvividho 'pi vātabastiḥ kṛcchrasādhyaḥ tayorapi dvitīyo 'nilaprabalaḥ kṛcchrasādhyataraḥ ||

AS.ni.9.12 bastiviṇmārgāntare vāyurghanonnataṃ tīvrarujamacalamaṣṭhīlābhaṃ granthiṃ karoti |

tenānilaviṇmūtrasaṅgo bhavatyādhmānaṃ ca |

sā vātāṣṭhīlā |

viguṇo vāyuḥ bastau kuṇḍalībhūtastīvraśūlastambhagauravānvito mūtramāvidhyālpaśo vā pravartayan bhramati sā vātakuṇḍalikā |

mūtramativelaṃ vidhārya vimucyamānaṃ na pravartate vāhamānasya tu kṛcchrādalpaṃ pravartate tanmūtrātītam ||

AS.ni.9.13 mūtrarodhādapāno vāyurnābheradhastāttīvrarujamādhmānaṃ malasaṅgaṃ ca kurvannudaramabhipūrayet tanmūtrajaṭharam |

mārutenākṣiptaṃ chidravaiguṇyena vā mūtrayato mūtramalpaṃ bastau nāle maṇau vā sthitvā taccheṣagurumeḍhrasya sarujamarujaṃ vā śanaiḥ sravet sa mūtrotsaṅgaḥ |

bastidvāre 'lpo vṛttaḥ śīghrasambhavo 'śmarītulyaliṅgo mūtragranthiḥ ||

AS.ni.9.14 mūtritasya vyavāyagamanādvātoddhataṃ svasthānāccyutaṃ śukraṃ mehato mūtrasya prāk paścādvā bhasmodakasaṅkāśaṃ pravartate tanmūtraśukram |

vāyunā pīḍitaṃ śakṛnmūtrasrotaḥ prapadyate tato viṭgandhi viṭsaṃsṛṣṭaṃ ca kṛcchānmūtrayati sa viḍvighātaḥ |

atyadhvātapoṣṇabhojanādibhiḥ pittaṃ pravṛddhamanileritaṃ bastimeḍhragudadāhaṃ kurvaddharitahāridraktaṃ saraktaṃ vā mūtraṃ kṛchrāt pravartayet sa tūṣṇavātaḥ |

vātapittaṃ bastimāśritya mūtraṃ saśūladāhaṃ kṣapayati sa mūtrakṣayaḥ |

pittaṃ śleṣmobhayamapi vā vātena bastau saṃhanyate tato mūtraṃ sadāhaṃ saraktaṃ pītaṃ śvetaṃ sāndraṃ kṛcchrapravṛtti śuṣkaṃ ca śaṅkharocanānyataracūrṇavarṇaṃ sarvavarṇayuktaṃ vā bhavati |

sa mūtrāvasādaḥ ||

AS.ni.9.15 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ |

nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ ||

iti navamo 'dhyāyaḥ ||