caturtho 'dhyāyaḥ |

AS.Ci.4.1 athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Ci.4.2 kevalānilajaṃ kāsaṃ snehairādāvupācaret |

vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ ||

AS.Ci.4.3 lehairdhūmaistatahābhyaṅgasvedasekāvagāhanaiḥ |

bastibhirbaddhaviḍvātaṃ sapittaṃ tvaurdhvabhaktikaiḥ ||

AS.Ci.4.4 guḍūcīkaṇṭakārībhyāṃ pṛthak triṃśatpalādrase |

prasthaḥ siddho ghṛtādvātakāsanudvahnidīpanaḥ ||

AS.Ci.4.5 kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ |

dviśāṇaiḥ sarpiṣaḥ prasthaṃ pañcakolayutaiḥ pacet ||

AS.Ci.4.6 daśamūlasya niryūhe pītaṃ maṇḍānupāyinā |

sakāsaśvāsahṛtpārśvagrahaṇīrogagulmanut ||

AS.Ci.4.7 kāśmaryatriphalāvyoṣaśaṭhīdrākṣāparūṣakam |

dve pāṭhe devadārvṛddhisvaguptāgnikagokṣuram ||

AS.Ci.4.8 vyāghnītāmalakīmedākākanāsāśatāvarīḥ |

vidārī ca ghṛtaprasthaḥ karṣāṃśaistairvipācitaḥ ||

AS.Ci.4.9 kṣīreṇa ca jayatyāśu jvarakāsahalīmakān |

gulmāruciyakṛtplīhaśirohṛtpārśvavedanāḥ ||

AS.Ci.4.10 kāmalārśonilāṣṭhīlākṣataśophakṣayāṃśca saḥ |

droṇe 'pāṃ sādhayedrāsnādaśamūlaśatāvarīḥ |

palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavam ||

AS.Ci.4.11 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam |

samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat ||

AS.Ci.4.12 prayuktaṃ vātarogeṣu pānanāvanabastibhiḥ |

pañcakāsān śiraḥkampaṃ yonivaṅkṣaṇavedanām |

sarvāṅgaikāṅgarogāṃśca saplīhordhvānilān jayet ||

AS.Ci.4.13 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit |

aśokabījakṣavakajantughnāñjanapadmakaiḥ ||

AS.Ci.4.14 sabiḍaiśca ghṛtaṃ siddhaṃ taccūrṇaṃ vā ghṛtāplutam |

lihyāt payaścānupibedājaṃ kāsābhipīḍitaḥ ||

AS.Ci.4.15 viḍaṅgaṃ nāgaraṃ rāsnāṃ pippalī hiṅgu saindhavam |

bhāṅgarkṣīraśca taccūrṇaṃ pibedvā ghṛtamātrayā |

sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu ||

AS.Ci.4.16 durālabhāṃ śṛṅgaveraṃ śaṭhīṃ rāsnāṃ sitopalām |

lihyāt karkaṭaśṛṅgīṃ ca kāse tailena vātaje ||

AS.Ci.4.17 dusparśāṃ pippalīṃ mustaṃ bhārṅgīṃ karkaṭakīṃ śaṭhīm |

purāṇaguḍatailābhyāṃ cūrṇitānyavalehayet ||

AS.Ci.4.18 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārṅgīṃ tadvadeva ca |

pibet kṛṣṇāṃ ca koṣṇena salilena sasaindhavām ||

AS.Ci.4.19 mustunā sasitāṃ śuṇṭhīṃ dadhnā vā kaṇareṇukāḥ |

pibet badaramajño vā madirādadhimastubhiḥ |

athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam ||

AS.Ci.4.20 kāsī sapīnaso dhūmaṃ snaihikaṃ vidhinā pibet |

hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ ||

AS.Ci.4.21 grāmyānūpaudakaiḥ śāliyavagodhūmaṣaṣṭikān |

rasairmāṣātmaguptānāṃ yūṣairvā bhojayeddhitān ||

AS.Ci.4.22 yavānīpippalībilvamadhyanāgaracitrakaiḥ |

rāsnājājīpṛthakparṇīpalāśaśāṭhipauṣkaraiḥ ||

AS.Ci.4.23 siddhāṃ snigdhāmlalavaṇāṃ peyāmanilaje pibet |

kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśinīm ||

AS.Ci.4.24 daśamūlarase tadvat pañcakolaguḍānvitām |

pibet samatilāṃ peyāṃ kṣaireyīṃ vā sasaindhavām |

mātsyakaukkuṭavārāhairmāṃsairvā sājyasaindhavām ||

AS.Ci.4.25 vāstuko vāyasīśākaṃ kāsaghnaḥ suniṣaṇṇakaḥ |

kaṇṭakāryāḥ phalaṃ patraṃ bālaṃ śuṣkaṃ ca mūlakam ||

AS.Ci.4.26 snehāstailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ |

dadhimastvāranālāmlaphalāmbumadirāḥ pibet ||

AS.Ci.4.27 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam |

tathā madanakāśmaryamadhukakvathitairjalaiḥ |

phalayaṣṭyāhvakalkairvā vidārīkṣurasāplutaiḥ ||

AS.Ci.4.28 pittakāse tanukaphe trivṛtāṃ madhurairyutām |

yuñjyādvirekāya yutāṃ ghanaśleṣmaṇi tiktakaiḥ ||

AS.Ci.4.29 hṛtadoṣo himaṃ snigdhaṃ svādu saṃsarjanaṃ bhajet |

ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam ||

AS.Ci.4.30 pippalīmustayaṣṭyāhvadrākṣāmūrvāmahauṣadham |

lākāmṛtāphaladrākṣātvakkṣīrīpippalīsitāḥ ||

AS.Ci.4.31 dusparśākarkaṭīśuṇṭhīśaṭhīdrākṣāsitābalāḥ |

nidigdhikāmūlaphalaṃ vaṭabījaṃ rasāñjanam ||

AS.Ci.4.32 kharjūraṃ pippalī vāṃśī śvadaṃṣṭrā ceti pañca te |

ghṛtakṣaudrayutā lehāḥ ślokārdhaiḥ pittakāsinām |

payo 'nupānāṃ śṛṅgīṃ vā lihyātsājyasitāmadhu ||

AS.Ci.4.33 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ |

sakaphe sābdamaricaḥ saghṛtaḥ sānile hitaḥ ||

AS.Ci.4.34 mṛdvīkārdhaśataṃ triṃśat pippalīḥ śarkarāpalam |

lehayenmadhunā gorvā kṣīrapasya śakṛdrasam ||

AS.Ci.4.35 tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ |

lājamustaśaṭhīrāsnādhātrīphalabibhītakaiḥ |

śarkarākṣaudrasarpirbhirleho hṛdrogakāsahā ||

AS.Ci.4.36 pippalyāmalakadrākṣālājalākṣāsitopalāḥ |

sañcūrṇya paktvā payasā lihyāt kṣaudrāṣṭabhāgikāḥ ||

AS.Ci.4.37 vidārīkṣumṛṇālānāṃ rasān kṣīraṃ sitopalām |

pibet kṣaudreṇa saṃyojya pittakāsamapohati ||

AS.Ci.4.38 madhurairjāṅgalarasairyavaśyāmākakodravāḥ |

mudgādiyūṣaiḥ śākaiśca tiktakairmātrayā hitāḥ ||

AS.Ci.4.39 ghanaśleṣmaṇi lehāśca tiktakā madhusaṃyutāḥ |

śālayaḥ syustanukaphe ṣaṣṭikāśca rasādibhiḥ |

śarkarāmbho 'nupānārthaṃ drākṣekṣusvarasaḥ payaḥ ||

AS.Ci.4.40 kākolībṛhatīmedādvayaiḥ savṛṣanāgaraiḥ |

pittakāse rasakṣīrapeyāyūṣān prakalpayet ||

AS.Ci.4.41 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale |

tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram ||

AS.Ci.4.42 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām |

śaṭhīddrīberabṛhatīśarkarāviśvabheṣajam |

piṣṭvā rasaṃ pibet pūtaṃ vastreṇa ghṛtamūrchitam ||

AS.Ci.4.43 mahiṣyajāvīgokṣīradhātrīphalarasaiḥ samaiḥ |

sarpiḥ siddhaṃ pibet tadvanmadhureṇa gaṇena vā ||

AS.Ci.4.44 kvāthīkṛtenekṣurase kṣīrayuktena sādhitam |

saśarkaraṃ pibet prātarlihyādvā mākṣikānvitam ||

AS.Ci.4.45 kṣīrivṛkṣāḍkurakvāthe pakvaṃ kṣīrasamaṃ ghṛtam |

pāyayet pittakāsārtaṃ madhunā vāvalehayet ||

AS.Ci.4.46 medāṃ vidārīṃ kākolīṃ svayaṃguptāphalaṃ balām |

śarkarāṃ jīvakaṃ mudgamāṣaparṇyau durālabhām ||

AS.Ci.4.47 kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat |

pānabhojanaleheṣu prayuktaṃ pittakāsajit ||

AS.Ci.4.48 lihyādvā cūrṇameteṣāṃ kaṣāyamathavā pibet |

kaphakāsī pibedādau surakāṣṭhāt pradīpitāt ||

AS.Ci.4.49 snehaṃ parisrutaṃ vyoṣayavakṣārāvacūrṇitam |

snigdhaṃ virecayedūrdhvamadho mūrdhni ca yuktitaḥ ||

AS.Ci.4.50 tīkṣṇairvirekairbalinaṃ saṃsargīṃ cāsya yojayet |

yavamudgakulatthānnairuṣṇarūkṣaiḥ kaṭūtkaṭaiḥ ||

AS.Ci.4.51 kāsamardakavārtākavyāghnīkṣārakaṇānvitaiḥ |

dhānvabailarasaiḥsnehaustilasarṣapanimbajaiḥ ||

AS.Ci.4.52 daśamūlāmbu gharmāmbu madya madhvambu vā pibet |

mūlaiḥ pauṣkaraśamyākapaṭolairanvitaṃ niśām ||

AS.Ci.4.53 pibedvāri sahakṣaudraṃ kāleṣvannasya vā triṣu |

pippalīpippalīmūlaṃ śṛṅgaveraṃ bibhītakam ||

AS.Ci.4.54 devadārvabhayā mustaṃ pippalīviśvabheṣajam |

guḍūcī pippalībhāṅrgīśṛṅgīkarkaṭakasya ca ||

AS.Ci.4.55 vyoṣadāruciḍaṅgāni triphalāśarkarābalāḥ |

nidigdhikāyā mūlatvaṅmaricaiḥ saha yojitā ||

AS.Ci.4.56 śikhikukkuṭapiñchānāṃ maṣī kṣāro yavodbhavaḥ |

viśālā pippalīmūlaṃ trivṛtā ca madhudravāḥ ||

AS.Ci.4.57 kaphakāsaharā lehāḥ sapta ślokārdhayojitāḥ |

madhunā maricaṃ lihyānmadhunaiva ca joṅgakam ||

AS.Ci.4.58 pṛthagrasāṃśca madhunā vyāghrīvārtākabhṛṅgajān |

kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca ||

AS.Ci.4.59 devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ |

pippalī nāgaraṃ mustaṃ pathyādhātrīsitopalāḥ ||

AS.Ci.4.60 madhutailayutāvetau lehau vātānuge kaphe |

viḍaṅgaṃ saindhavaṃ hiṅgu kuṣṭhaṃ vyoṣaṃ manaḥśilām ||

AS.Ci.4.61 kāse śvāse ca hidhmāyāṃ lihyāt kṣaudraghṛtāplutam |

guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit |

kramātpaladvayārdhākṣakarṣārdhākṣapalonmitam ||

AS.Ci.4.62 dve pale dāḍimādaṣṭAu guḍādvyoṣāt palatrayam |

rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit ||

AS.Ci.4.63 pāṭhāśuṇṭhīśaṭhīmūrvāgavākṣīpippalīghanam |

piṣṭvā gharmāmbunā hiṅgusaindhavābhyāṃ yutaṃ pibet |

tadvanmustāśaṭhīśuṇṭhīnāgarātiviṣabhayāḥ ||

AS.Ci.4.64 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam |

athavā dīpyakatrivṛdviśālāghanapauṣkaram ||

AS.Ci.4.65 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā |

tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam ||

AS.Ci.4.66 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam |

sauvarcalābhayādhātrīpippalīkṣāranāgaram ||

AS.Ci.4.67 cūrṇitaṃ sarpiṣā vātakaphakāsaharaṃ pibet |

daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet ||

AS.Ci.4.68 puṣkarāhvaśaṭhīvilvasurasavyoṣahiṅgubhiḥ |

peyānupānaṃ tat sarvavātaśleṣmāmayāpaham ||

AS.Ci.4.69 nirguṇḍīpatraniryāsasādhitaṃ kāsajidghṛtam |

ghṛtaṃ rase viḍaṅgānāṃ vyoṣagarbhaṃ ca sādhitam ||

AS.Ci.4.70 punarnavsitāṭikāsurasakāsamardāmṛtā |

paṭolabṛhatīphaṇijjakarasaiḥ payaḥsaṃyutaiḥ |

ghṛtaṃ trikaṭunā ca siddhamupayujya sañjāyate |

na kāsaviṣamajvarakṣayagudāṅkurebhyo bhayam ||

AS.Ci.4.71 samūlaphalapatrāyāḥ kaṇṭakāryā rasāḍhake |

ghṛtaprasthaṃ balāvyoṣaviḍaṅgaśaṭhidāḍimaiḥ ||

AS.Ci.4.72 sauvarcalayavakṣāramūlāmalakapauṣkaraiḥ |

vṛścīvabṛhatīpathyāyavānīcitrakardhibhiḥ ||

AS.Ci.4.73 mṛdvīkācavyavarṣābhūdurālambhāmlavetasaiḥ |

śṛṅgītāmalakībhārṅgīrāsnāgokṣurakaiḥ pacet ||

AS.Ci.4.74 kalkaistat sarvakāseṣu śvāsahidhmāsu ceṣyate ||

AS.Ci.4.75 kaṇṭakāryāstulāṃ kṣuṇṇāṃ paktvā droṇe 'mbhasaḥ pacet |

tenāḍhakena kvāthasya ghṛtaprasyaṃ picūnmitaiḥ ||

AS.Ci.4.76 rāsnādusparśaṣaṅgranthāpippalīdvayacitrakaiḥ |

sauvarcalayavakṣārakṛṣṇāmūlaiśca tajjayet ||

AS.Ci.4.77 kāsaśvāsakaphaṣṭhīvahidhmārocakapīnasān |

pacedvyāghnītulāṃ kṣuṇṇāṃ vahe 'pāmāḍhakasthite ||

AS.Ci.4.78 kṣipet pūte tu sañcūrṇya vyoṣarāsnāmṛtāgnikān |

śṛṅgīrbhārṅgīghanagranthidhanvayāsān palārdhakān ||

AS.Ci.4.79 sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśatpalāni ca |

matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tadadhiśrayet ||

AS.Ci.4.80 darvīlepini śīte ca pṛthak dvikuḍavaṃ kṣipet |

pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca ||

AS.Ci.4.81 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit |

triphalāpippalīpāṭhāsārivābṛhatīdvayam |

maricaṃ padmakaṃ mustamuśīraṃ cākṣasammitam ||

AS.Ci.4.82 paktvā jalāḍhake pādaśeṣe kṣīrapalāṣṭakam |

datvā guḍasya ca palaṃ pacedādarvilepanāt ||

AS.Ci.4.83 lehaḥ kapholbaṇaṃ kāsaṃ sarvameva niyacchati |

sādhitaṃ kṣīramebhirvā tilakṣaudrayutaṃ pibet ||

AS.Ci.4.84 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe ||

AS.Ci.4.85 manaḥśilālamadhukamāṃsīmuste 'ṅgudītvacaḥ |

dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibedanu ||

AS.Ci.4.86 niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ |

vātaśleṣmottarān kāsānacireṇa cirantanān ||

AS.Ci.4.87 prapauṇḍarīkaṃ madhukaṃ śārṅgeṣṭālaṃ manaḥśilām |

maricaṃ pippalīṃ drākṣāmelāṃ surasamañjarīm ||

AS.Ci.4.88 kṛtvā vartiṃ pibeddhūmaṃ kṣaumacailānuvartinī |

ghṛtāktāmanu ca kṣīraṃ pibet tadvat guḍāmbu vā ||

AS.Ci.4.89 nepālītālamaricalākṣāñjanakuṭannaṭaiḥ |

uśīrarohiṣaphaladrāmilīvaṃśalekhanaiḥ ||

AS.Ci.4.90 pūrvakalpena dhūmo 'yaṃ sānupāno vidhīyate |

kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ |

kośātakīphalānmadhyaiḥ pibedvā samanaḥśilaiḥ ||

AS.Ci.4.91 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ |

pittakāsakriyāṃ tatra yathāvasthaṃ prayojayat ||

AS.Ci.4.92 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām |

pittānubamdhayorvātakaphayoḥ pittanāśinīm ||

AS.Ci.4.93 vātaśleṣmātmake śuṣke snigdhamārdre virūkṣaṇam |

kāse karma sapitte tu kaphaje tiktasaṃyutam ||

iti caturtho 'dhyāyaḥ ||