atha pañcamo 'dhyāyaḥ |

AS.Ci.5.1 athātaḥ kṣatakṣayakāsacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.5.2 urasyantaḥkṣate sadyo lākṣāṃ kṣaudrayutāṃ pibet |

kṣīraṇe śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān ||

AS.Ci.5.3 pārśvabastisarukcālpapittāgnistāṃ surāyutām |

bhinnaviṭ tu samustātiviṣāpāṭhāṃ savatsakām ||

AS.Ci.5.4 lākṣāṃ sarpirmadhūcchiṣṭaṃ jīvanīyagaṇaṃ sitām |

tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet ||

AS.Ci.5.5 ikṣvālikābisagranthipadmakesaracandranaiḥ |

śṛtaṃ payo madhuyutaṃ sandhānārthaṃ pibet kṣatī ||

AS.Ci.5.6 yavānāṃ cūrṇamāmānāṃ kṣīrasiddhaṃ ghṛtānvitam |

jvaradāhe sitākṣaudrasaktūn vā payasā pibet ||

AS.Ci.5.7 kāsavāṃstu pibetsarpirmadhurauṣadhasādhitam |

guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ himam ||

AS.Ci.5.8 cūrṇamāmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam |

rasāyanavidhānena pippalīrvā prayojayet ||

AS.Ci.5.9 kāsī parvāsthiśūlī ca lihyātsaghṛtamākṣikāḥ |

madhūkamadhukadrākṣātvakkṣīrīpippalībalāḥ ||

AS.Ci.5.10 trijātamardhakarṣāṃśaṃ pippalyardhapalaṃ sitā |

drākṣā madhūkaṃ kharjūraṃ palāṃśaṃ ślakṣṇacūrṇitam ||

AS.Ci.5.11 madhunā guṭikā ghnanti tā vṛṣyāḥ pittaśoṇitam |

kāsaśvāsārucicchārdimūrchāhidhmāmadabhramān ||

AS.Ci.5.12 kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān |

raktaniṣṭhīvahṛtpārśvarukpipāsājvarānapi ||

AS.Ci.5.13 rakte 'tivṛddhe cchāgaṃ vā jāṅgalaṃ vā pibedasṛk |

varṣābhūśarkarāraktaśālitaṇḍulajaṃ rajaḥ ||

AS.Ci.5.14 raktaṣṭhīvī pibet siddhaṃ drākṣārasapayoghṛtaiḥ |

madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam ||

AS.Ci.5.15 yathāsvaṃ mārgavisṛte rakte kuryācca bheṣajam |

pippalīmadhukaṃ piṣṭaṃ kārṣikaṃ sasitopalam ||

AS.Ci.5.16 prāsthikaṃ gavyamājaṃ ca kṣīramikṣurasaṃ tathā |

yavagodhūmamṛdvīkācūrṇamāmalakādrasaḥ ||

AS.Ci.5.17 tailaṃ ca prasṛtāṃśāni tat sarvaṃ mṛdunāgninā |

pacelleho ghṛtakṣaudrayutaḥ sa kṣatakāsanut ||

AS.Ci.5.18 śvāsahṛdrogakāsaghno hito vṛddhālparetasām |

mūḍhavātastvajāmedaḥ surābhṛṣṭaṃ sasaindhavam ||

AS.Ci.5.19 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān |

śatakṣīrasareṇādyāt saghṛtakṣaudraśarkaram ||

AS.Ci.5.20 śarkarāyavagodhūmaṃ jīvakarṣabhakau madhu |

ghṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣatī kṛśaḥ ||

AS.Ci.5.21 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ |

pippalīkṣaudrasaṃyuktaṃ māṃsaśoṇitavardhanam ||

AS.Ci.5.22 nyagrodhodumbarāśvatthaplakṣasālapriyaṅgubhiḥ |

tālamastakajamvūtvakpriyālaiśca sapadmakaiḥ ||

AS.Ci.5.23 sāśvakarṇaiḥ śṛtāt kṣīrādadyājjātena sarpiṣā |

śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ ||

AS.Ci.5.24 vātapittārdite 'bhyaṅgo gātrabhede ghṛtairmataḥ |

tailaiścānilarogaghnaiḥ pīḍite mātariśvanā ||

AS.Ci.5.25 hṛtpārśvārtiṣu pānaṃ syāt jīvanīyasya sarpiṣaḥ |

kuryādvā vātarogaghnaṃ pittaraktavirodhi yat ||

AS.Ci.5.26 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasamaṃ ghṛtam |

payasyāpippalīvāṃśīkalkasiddhaṃ kṣate hitam ||

AS.Ci.5.27 ghṛtaṃ vāṣṭaguṇe kṣīre kolalākṣarasānvitam |

kalkaiḥ kaṭvaṅgadārvītvagvatsakatvakdalairghṛtam ||

AS.Ci.5.28 jīvanīyo gaṇaḥ śuṇṭhī varī vīrāpunarnavau |

balābhārṅgīsvaguptardhiśaṭhītāmalakīkaṇāḥ ||

AS.Ci.5.29 śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yalladhu |

drākṣākṣoḍādi ca phalaṃ madhurasnigdhabṛṃhaṇam ||

AS.Ci.5.30 taiḥ pacet sarpiṣaḥ prasthaṃ kārṣāṃśaiḥ ślakṣṇakalkitaiḥ |

kṣīradhātrīvidārīkṣucchāgamāṃsarasānvitam ||

AS.Ci.5.31 prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ |

palārdhikaṃ ca maricatvagelāpatrakesaram ||

AS.Ci.5.32 vinīya cūrṇitaṃ tasmāllihmānmātrāṃ yathānalam |

amṛtaprāśamityetannarāṇāmamṛtaṃ ghṛtam ||

AS.Ci.5.33 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā |

naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān ||

AS.Ci.5.34 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet |

kāsahidhmājvaraśvāsadāhatṛṣṇāsrapittanut |

putradaṃ chardimūrchāhṛdyonimūtrāmayāpaham ||

AS.Ci.5.35 śvadaṃṣṭrośīramañjiṣṭhābalākāśmaryakattṛṇam |

darbhamūlaṃ pṛthakparṇīṃ palāśarṣabhakau sthirām ||

AS.Ci.5.36 pālikāni pacetteṣāṃ rase kṣīracaturguṇe |

kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ ||

AS.Ci.5.37 śatāvaryṛddhimṛdvīkāśarkarāśrāvaṇībisaiḥ |

prasthaḥ siddho ghṛtādvātapittahṛdrogaśūlanut ||

AS.Ci.5.38 mūtrakṛcchrapramehārśaḥ kāsaśoṣakṣayāpahaḥ |

dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ ||

AS.Ci.5.39 madhukāṣṭapaladrākṣāprasthakvāthe paced ghṛtam |

pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale ||

AS.Ci.5.40 pṛthagaṣṭapalaṃ kṣaudraśarkarābhyāṃ ca miśrayet |

samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam ||

AS.Ci.5.41 dhātrīphalavidārīkṣujīvanīyarasāt ghṛtāt |

gavyājayośca payasoḥ prasthaṃ prasthaṃ vipācayet ||

AS.Ci.5.42 siddhaśīte sitākṣaudradviprasthaṃ vinayettataḥ |

yakṣmāpasmārapittāsṛkkāsamehakṣayāpaham |

vayaḥsthāpanamāyuṣyaṃ māṃsaśukrabalapradam ||

AS.Ci.5.43 ghṛtaṃ tu pitte 'bhyadhike lihyādvyate 'dhike pibet |

līḍhaṃ nirvāpayet pittamalpatvāddhanti nānalam |

ākrāmatyanilaṃ pītamūṣmāṇaṃ niruṇāddhi ca ||

AS.Ci.5.44 kṣāmakṣīṇakṛśāṅgānāmetānyeva ghṛtāni tu |

tvakkṣīrīpippalīlājacūrṇaiḥ styānāni yojayet ||

AS.Ci.5.45 sarpirguḍān samadhvaṃśān kṛtvā dadyāt payonu ca |

retovīryaṃ balaṃ puṣṭiṃ tairāśutaramāpnuyāt ||

AS.Ci.5.46 balā vidārī hrasvaṃ ca pañcamūlaṃ punarnavam |

pañcānāṃ kṣīrivṛkṣāṇāṃ śuṅgā muṣṭyaṃśakāstathā ||

AS.Ci.5.47 eṣāṃ kaṣāye dvikṣīre vidāryājarasāṃśake |

jīvanīyaiḥ pacet piṣṭairakṣamātrirghṛtāḍhakam ||

AS.Ci.5.48 sitāpalāni pūte ca śīte dvātriṃśadāvapet |

godhūmapippalīvāṃśīcūrṇaṃ śṛṅgāṭakasya ca ||

AS.Ci.5.49 samākṣikaṃ kauḍavikaṃ tatsarvaṃ khajamūrcchitam |

styānaṃ sarpirguḍān kṛtvā bhūrjapatreṇa veṣṭayet ||

AS.Ci.5.50 tān jagdhvā pālikān kṣīraṃ madyaṃtvanupibet kaphe |

śoṣe kāse kṣate kṣīṇe śramastrībhārakarśite ||

AS.Ci.5.51 raktaniṣṭhīvane tāpe pīnase corasi sthite |

śastāḥ pārśvaśiraḥśūle bhede ca svaravarṇayoḥ ||

AS.Ci.5.52 sarśakarāśṛte kṣīraghṛtatailāḍhakatraye |

cūrṇīkṛtāḥ kṣipet pakvasāndre daśapalāḥ pṛthak ||

AS.Ci.5.53 drākṣātmaguptāvarṣābhūsamaṅgābhīrupippalīḥ |

tadvadvidāryāmalake prasthārdhaṃ viśvabheṣajam ||

AS.Ci.5.54 kṣāmaḥ kṣīṇaḥ kṣataḥ śuṣyaṃstānkhādet pālikairguḍaiḥ |

tathā sadyo rasādīnāṃ vṛdhyā puṣṭiṃ samaśnute ||

AS.Ci.5.55 gokṣīrārdhāḍhakaṃ sarpiḥ prasthamikṣurasāḍhakam |

rasādvidāryāḥ kuḍavaṃ rasāt prasthaṃ ca taittirāt ||

AS.Ci.5.56 dadyāt sidhyati tasmiṃstu piṣṭānikṣurasairimān |

madhūkaṣuṣpaṃ kuḍavaṃ kuḍavaṃ ca priyālataḥ ||

AS.Ci.5.57 paladvayaṃ tavakṣīryāḥ kharjūrāṇi ca viṃśatiḥ |

pṛthagvibhītakānmajñaḥ pippalyāśca caturthikām ||

AS.Ci.5.58 triṃśatpalāni khaṇḍācca madhukāt pāṇimānikām |

tathārdhapalikānyatra jīvanīyāni dāpayet ||

AS.Ci.5.59 siddhe dvikuḍavaṃ kṣaudrācchīte datvā ca modakān |

kārayenmaricājājīpalacūrṇāvacūrṇitān ||

AS.Ci.5.60 vātāsṛkpittarogeṣu kṣatakāsakṣayeṣu ca |

kṣīṇaujaḥsvaraśukreṣu yonidoṣeṣu saṃsrave |

mṛtaprajāsu vandhyāsu hitaṃ garbhasya ca srutau ||

AS.Ci.5.61 vītatvagāsthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet ||

AS.Ci.5.62 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet |

svaṇḍācchataṃ kaṇāśuṇṭhyordvipalaṃ jīrakādapi ||

AS.Ci.5.63 trijātadhānyamaricaṃ pṛthagardhapalāṃśakam |

avatāritaśīte ca datvā kṣaudraṃ ghṛtārdhikam ||

AS.Ci.5.64 svajenāmathya ca sthāpyaṃ tannihantyupayojitam |

kāsahidhmājvaraśvāsaraktapittakṣatakṣayān ||

AS.Ci.5.65 uraḥsandhānajananaṃ medhāsmṛtibalapradam |

aśvibhyāṃnnirmitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam ||

AS.Ci.5.66 pivennāgabalāmūlasyārdhakarṣābhivardhitam |

palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk ||

AS.Ci.5.67 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param |

maṇḍūkaparṇyāḥ kalpo 'yaṃ yaṣṭyā vittauṣadhasya ca ||

AS.Ci.5.68 pādaśeṣaṃ jaladroṇe pacennāgabalātulām |

tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet ||

AS.Ci.5.69 palārdhikaiścātibalābalāyaṣṭīpunarnavaiḥ |

prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ ||

AS.Ci.5.70 aśvagandhāsitābhīrumedāyugmatrikaṇṭakaiḥ |

kākolīkṣīrakākolīkṣīraśuklādvijīrakaiḥ ||

AS.Ci.5.71 mṛṇālabisakharjūraśṛṅgāṭakakaśerukaiḥ |

etannāgabalāsarpiḥ pittaraktaṃ kṣatakṣayam ||

AS.Ci.5.72 jayettṛḍbhramadāhāṃśca balapuṣṭikaraṃ param |

varṇyamāyuṣyamojasyaṃ valīpalitanāśanam |

upayujya tu ṣaṇmāsād vṛddho 'pi taruṇāyate ||

AS.Ci.5.73 śarkarā pippalīcūrṇaiḥ sarpiṣā mākṣikeṇa ca |

saṃyutaṃ vā śṛtaṃ kṣīraṃ pibet kāsajvarāpaham ||

AS.Ci.5.74 phalāmlaṃ sarpiṣā bhṛṣṭaṃ vidārīkṣurase kṛtam |

strīṣu kṣīṇaḥ pibedyūṣaṃ jīvanaṃ bṛṃhaṇaṃ param ||

AS.Ci.5.75 saktūnāṃ vastrapūtānāṃ manthaṃ kṣaudraghṛtāvitam |

yavānnasātmyo dīptāgniḥ kṣatakṣīṇaḥ pibennaraḥ ||

AS.Ci.5.76 jīvanīyopasiddhaṃ vā jāṅgalaṃ ghṛtabharjitam |

rasaṃ prayojayet kṣīṇe vyañjanārthaṃ saśarkaram ||

AS.Ci.5.77 gomahiṣyaśvanāgājaiḥ kṣīrairmāṃsasaistathā |

yavānnaṃ bhojayedyūṣaiḥ phalāmlairvā ghṛtāplutaiḥ ||

AS.Ci.5.78 dīpte 'gnau vidhireṣa syānmande dīpanapācanaḥ |

yakṣmoktaḥ kṣatināṃ śasto grāhī śakṛti tu drave ||

AS.Ci.5.79 daśamūlaṃ svayaṃguptāṃ śaṃkhapuṣpīṃ śaṭhīṃ balām |

hastipippalyapāmārgapippalīmūlacitrakān ||

AS.Ci.5.80 bhārṅgī puṣkaramūlaṃ ca dvipalāṃśānyavāḍhakam |

harītakīśataṃ caikaṃ jalapañcāḍhake pacet ||

AS.Ci.5.81 yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam |

pacedguḍatulāṃ datvā kuḍavaṃ ca pṛthagghṛtāt ||

AS.Ci.5.82 tailāt sapippalīcūrṇāt siddhaśīte ca mākṣikāt |

lehāddve cābhaye nityamataḥ khādedrasāyanāt ||

AS.Ci.5.83 tadvalīpalitaṃ hanyādvarṇāyurbalavardhanam |

pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram ||

AS.Ci.5.84 mehagulmagrahaṇyarśohṛdrogarucipīnasān |

agastyavihitaṃ dhanyamidaṃ śreṣṭhaṃ rasāyanam ||

AS.Ci.5.85 daśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam |

pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ ||

AS.Ci.5.86 bālabilvaṃ trivṛddantīmūlaṃ patraṃ ca citrakāt |

payasyāṃ kuṭajaṃ hiṃsrāṃ puṣpaṃ sāraṃ ca bījakāt ||

AS.Ci.5.87 bolasthavirabhallātavikaṅkataśatāvarīḥ |

pūtīkarañjaśamyākacandralekhāsahācaram ||

AS.Ci.5.88 saubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam |

pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam ||

AS.Ci.5.89 pacedaṣṭaguṇe toye yavasvede 'vatārayet |

pūte kṣipet sapathye ca tatra jīrṇaguḍāttulām ||

AS.Ci.5.90 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ |

adhiśrayenmṛdāvagnau darvīlepe 'vatārya ca ||

AS.Ci.5.91 śīte prasthadvayaṃ kṣaudrāt pippalīkuḍavaṃ kṣipet |

cūrṇīkṛtāttrijātācca tripalaṃ nikhanettataḥ ||

AS.Ci.5.92 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat |

rasāyanaṃ vasiṣṭhoktametat pūrvaguṇādhikam |

svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate ||

AS.Ci.5.93 pālikaṃ saindhavaṃ śuṇṭhī dve ca sauvarcalāt pale |

kuḍavāṃśāni vṛkṣāmlaṃ dāḍimaṃ patramārjakāt ||

AS.Ci.5.94 ekaikā maricājājyordhānyakādve caturthike |

śarkarāyāḥ palānyatra daśa dve ca pradāpayet ||

AS.Ci.5.95 kṛtvā cūrṇamato mātrāmannapāneṣu dāpayet |

rucyaṃ taddīpanaṃ balyaṃ pārśvārtiśvāsakāsanut ||

AS.Ci.5.96 ekāṃ ṣoḍaśikāṃ dhānyād dve dve cājājidīpyakāt |

tābhyāṃ dāḍimavṛkṣāmle dvirdvissauvarcalāt pale ||

AS.Ci.5.97 śuṇṭhyāḥ karṣaṃ dadhitthasya madhyāt pañcapalāni ca |

taccūṇa ṣoḍaśapalaiḥ śarkarāyā vimiśrayet ||

AS.Ci.5.98 ṣāḍavoyaṃ pradeyaḥ syādannapāneṣu pūrvavat |

vidhiśca yakṣmapittāsravihitaḥ śasyate kṣate ||

AS.Ci.5.99 nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ |

dālyete kāsino yasya sa nā dhūmānimānpibet ||

AS.Ci.5.100 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite |

vartiṃ kṛtvā pibeddhūmaṃ jīvanīyaghṛtānupaḥ ||

AS.Ci.5.101 manaḥśilā balā sājagandhā tvakkṣīrināgaraiḥ |

tadvadevānupānaṃ tu śarkarekṣuguḍodakam ||

AS.Ci.5.102 piṣṭvā manaḥśilāṃ tulyāmārdrayā vaṭaśuṅgayā |

sasarpiṣkaṃ pibeddhūmaṃ tittiripratibhojanaḥ ||

AS.Ci.5.103 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryādagneśca vardhanam |

bahudoṣāya sasnehaṃ mṛdu dadyādvirecanam ||

AS.Ci.5.104 śamyākena trivṛtayā mṛdvīkārasayuktayā |

tilvakasya kaṣāyeṇa vidārīsvarasena ca |

sarpiḥ siddhaṃ pibedyuktyā kṣīṇadeho viśodhanam ||

AS.Ci.5.105 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān |

ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet ||

AS.Ci.5.106 vidārībhiḥ kadambairvā tālasasyaiśca sādhitam |

ghṛtaṃ payaśca mūtrasya vaivarṇye kṛcchranirgame ||

AS.Ci.5.107 śūne savedane meḍhre pāyau saśroṇivaṅkṣaṇe |

ghṛtamaṇḍena laghunānuvāsyo miśrakeṇa vā ||

AS.Ci.5.108 jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ |

kramaśaḥ prasahāstadvat prayojyāḥ piśitāśinaḥ ||

AS.Ci.5.109 auṣṇyāt pramāthibhāvācca srotobhyaścyāvayanti te |

kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyagvahan rasaḥ ||

AS.Ci.5.110 cavikātriphalābhārṅgīdaśamūlaiḥ sacitrakaiḥ |

kulatthapippalīmūlapāṭhākolayavairjale ||

AS.Ci.5.111 śṛtairnāgaradusparśāpippalīśaṭhipauṣkaraiḥ |

piṣṭaiḥ karkaṭaśṛṅgyā ca samaiḥ sarpirvipācayet ||

AS.Ci.5.112 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca |

datvā yuktyā pibenmātrāṃ kṣayakāsanipīḍitaḥ ||

AS.Ci.5.113 kāsamardābhayāmustāpāṭhākaṭphalanāgaraiḥ |

pippalyā kaṭurohiṇyā kāśmaryā surasena ca ||

AS.Ci.5.114 akṣamātrairghṛtaprasthaṃ kṣīradrākṣārasāḍhake |

pacecchoṣajvaraplīhasarvakāsaharaṃ śivam ||

AS.Ci.5.115 vṛṣavyāghrīguḍūcīnāṃ patramūlaphalāṅkurāt |

rasakalkairghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ ||

AS.Ci.5.116 dviguṇe dāḍimarase siddhaṃ vā vyoṣasaṃyutam |

pibeduparibhaktasya yavakṣārayutaṃ naraḥ ||

AS.Ci.5.117 pippalīnuḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam |

etānyagnivivṛdhyarthaṃ sarpīṣi kṣayakāsinām |

syurdoṣabaddhakaṇṭhoraḥsrotasāṃ ca viśuddhaye ||

AS.Ci.5.118 śvāvidāṃ sūcayo dagdhāḥ saghṛtakṣaudraśarkarāḥ |

śvāsakāsaharā barhipādau vā kṣaudrasarpiṣā ||

AS.Ci.5.119 eraṇḍapatrakṣāraṃ vā vyoṣatailaguḍānvitam |

lehayet kṣāramevaṃ vā surasairaṇḍapatrajam ||

AS.Ci.5.120 lihyāttryūṣaṇacūrṇaṃ vā purāṇaguḍasarpiṣā |

citrakatriphalājājī karkaṭākhyā kaṭutrikam |

drākṣāṃ ca kṣaudrasarpirbhyāṃ lihyādadyādguḍena vā ||

AS.Ci.5.121 pāṭhāmadhukajīvantītvakkṣīrītriphalāghanam |

śaṭhīdvibṛhatīdrākṣāpippalyelāvitunnakam ||

AS.Ci.5.122 sārivāpuṣkarajaṭākarkaṭākhyārasāñjanam |

punarnavāloharajastrāyamāṇāyavānikā ||

AS.Ci.5.123 ṛddhistāmalakī bhārṅgī viḍaṅgaṃ dhanvayāsakam |

kṣāracitrakacavyāmlavetasavyoṣadāru ca |

sarvakāsān jayellīḍhaṃ taccūrṇaṃ madhusarpiṣā ||

AS.Ci.5.124 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca |

balārāsnā ca taccūrṇaṃ samastasamaśarkaram ||

AS.Ci.5.125 svādenmadhughṛtābhyāṃ vā lihyāt kāsaharaṃ param |

tadvanmāricacūrṇaṃ vā saghṛtakṣaudraśarkaram ||

AS.Ci.5.126 pathyāśuṇṭhīghanagudairguṭikāṃ dhārayenmukhe |

sarveṣu kāsaśvāseṣu kevalaṃ vā bibhītakam ||

AS.Ci.5.127 kalke tilvakapatrāṇāṃ ghṛtabhṛṣṭe saśarkare |

peyotkāryathavā ccharditṛṭkāsāmātisārajit ||

AS.Ci.5.128 gaurasarṣapagaṇḍīraviḍaṅgavyoṣacitrakān |

sābhayān sādhayettoye yavāgūstena cāmbhasā ||

AS.Ci.5.129 sasarpirlavaṇā kāse hidhmāśvāse sapīnase |

pāṇḍvāmaye kṣaye śophe karṇaśūle ca śasyate ||

AS.Ci.5.130 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ |

sagaurāmalakaḥ sāmlaḥ sarvakāsabhiṣagjitam ||

AS.Ci.5.131 vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasānapi |

vaiṣkirān prātudān bailān dāpayet kṣayakāsine ||

AS.Ci.5.132 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ |

kṣayakāse 'pi te yojyā vakṣyate yacca yakṣmaṇi ||

AS.Ci.5.133 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam |

vyatyāsāt kṣayakāsibhyo balyaṃ sarvaṃ praśasyate ||

AS.Ci.5.134 sannipātodbhavo ghoraḥ kṣayakāso yatastataḥ |

yathādoṣabalaṃ tasya sannipātahitaṃ hitam ||

iti pañcamo 'dhyāyaḥ ||