atha navamo 'dhyāyaḥ |

AS.Ci.9.1 athāto madātyayacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.9.2 yaṃ doṣamadhikaṃ paśyettasyādau pratikārayet |

kaphasthānānupūrvyā vā tulyadoṣe madātyaye |

pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ ||

AS.Ci.9.3 hīnamithyātipītena yo vyādhirupajāyate |

samapītena tenaiva sa madyenopaśāmyati ||

AS.Ci.9.4 madyasya viṣasādṛśyādviṣaṃ tūtkarṣavṛttibhiḥ |

tīkṣṇādibhirguṇairyogādviṣāntaramapekṣate ||

AS.Ci.9.5 tīkṣṇoṣṇenātimātreṇa pītenāmlavidāhinā |

madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ ||

AS.Ci.9.6 yān kuryānmadatṛṇmohajvarāntardāhavibhramān |

madyotkliṣṭena doṣeṇa ruddhaḥ srotassu mārutaḥ ||

AS.Ci.9.7 sutīvrā devanā yāśca śirasyasthiṣu sandhiṣu |

jīrṇāmamadyadoṣasya prakāṅkṣālāghave sati |

yaugikaṃ vidhivadyukaṃ madyameva nihanti tān ||

AS.Ci.9.8 kṣāro hi yāti mādhuryaṃ śīghramamlopasaṃhitaḥ |

madyamamleṣu ca śreṣṭhaṃ doṣaviṣyandanādalam ||

AS.Ci.9.9 tīkṣṇoṣṇādyaiḥ purāproktairdīpanādyaistathāguṇaiḥ |

sātmyatvācca tadevāsya dhātusāmyakaraṃ param ||

AS.Ci.9.10 saptāhamaṣṭarātraṃ vā kuryāt pānātyayauṣadham |

jīryatyetāvatā pānaṃ kālena vipathāśritam ||

AS.Ci.9.11 paraṃ tato 'nubadhnāti yo rogastasya bheṣajam |

yathāyathaṃ prayuñjīta kṛtapānātyayauṣadham ||

AS.Ci.9.12 tatra vātolbaṇe madyaṃ dadyāt piṣṭakṛtaṃ yutam |

bījapūrakavṛkṣāmlakoladāḍimadīpyakaiḥ ||

AS.Ci.9.13 yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ |

śūlyairmāṃsairharitakaiḥ snehavadbhiśca saktubhiḥ ||

AS.Ci.9.14 uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ |

āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ ||

AS.Ci.9.15 godhūmamāṣavikṛtīrmṛducitrā mukhapriyāḥ |

ārdikārdrakakulmāṣaśuktamāṃsādigarbhiṇīḥ ||

AS.Ci.9.16 surabhirlavaṇā śītā nigadā vācchavāruṇī |

svaraso dāḍimāt kvāthaḥ pañcamūlāt kanīyasaḥ ||

AS.Ci.9.17 śuṇṭhīdhānyāttathā mastu śuktāmbhocchāmlakāñjikam |

abhyaṅgodvartanasnānamuṣṇaṃ prāvaraṇaṃ ghanam ||

AS.Ci.9.18 ghanaścāgarujo dhūpaḥ paṅkaścāgarukuṅkumāt |

kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ |

harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca ||

AS.Ci.9.19 pittolbaṇe bahujalaṃ śārkaraṃ madhu vā yutam |

rasairdāḍimakharjūrabhavyadrākṣāparūṣajaiḥ ||

AS.Ci.9.20 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam |

svāduvargakasāyairvā yuktaṃ madyaṃ samākṣikam ||

AS.Ci.9.21 śāliṣaṣṭikamaśnīyācchaśājaiṇakapiñjalaiḥ |

satīnamudgāmalakapaṭolīdāḍimairapi ||

AS.Ci.9.22 kaphapittaṃ samutkliṣṭamullikhettṛḍvidāhavān |

pītvāmbu śītaṃ madyaṃ vā bhūrīkṣurasasaṃyutam ||

AS.Ci.9.23 drākṣārasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitām |

tathāgnirdīpyate tasya doṣaśeṣānnapācakaḥ ||

AS.Ci.9.24 kāse saraktaniṣṭhīve pārśvastanarujāsu ca |

tṛṣṇāyāṃ savidāhāyāṃ sotkleśe hṛdayorasi ||

AS.Ci.9.25 guḍūcībhadramustānāṃ paṭolasyāthavā rasam |

sanāgaraṃ yojayeta tittiripratibhojanam ||

AS.Ci.9.26 tṛṣyate cātibalavadvātapitte samuddhate |

dadyāddrākṣārasaṃ pānaṃ śītaṃ doṣānulomanam ||

AS.Ci.9.27 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca |

tṛṣyalpaśaḥ pibenmadyaṃ madaṃ rakṣan bahūdakam ||

AS.Ci.9.28 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam |

pāṭalyutpalakandairvā svabhāvādeva vā himam ||

AS.Ci.9.29 madyātipānādabdhātau kṣīṇe tejasi coddhate |

yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate ||

AS.Ci.9.30 pāyayet kāmato 'mbhastaṃ niśīthapavanāhatam |

koladāḍimavṛkṣāmlacukrīkācutrikārasaḥ |

pañcāmlako mukhālepaḥ sadyastṛṣṇāṃ niyacchati ||

AS.Ci.9.31 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ |

dāhaṃ prakurute ghoraṃ vihvalo yena muhyati ||

AS.Ci.9.32 tṛṣṇādāhaparītasya tasya dāhajvarāpaham |

vidhiṃ yathoktaṃ yuñjīta bāhyāntaḥ parimārjanam ||

AS.Ci.9.33 prabhātamārutoddhūtāḥ prāleyajalavarṣiṇaḥ |

smaryamāṇā api ghnanti dāhaṃ malayapādapāḥ ||

AS.Ci.9.34 muktākalāpāḥ śaśiraśmiśubhrā mṛṇālapadmotpalapatraramyāḥ |

sekāvagāhāḥ sajalā jalārdrā vātāḥ suśītā maṇayo mahārhāḥ ||

AS.Ci.9.35 aliñjarāḥ padmapuṭāpidhānāḥ pravālavarṇā himavāripūrṇāḥ |

parisravanto dṛtayo mahāntaḥ putrāḥ priyā darpaṇamaṇḍalāni ||

AS.Ci.9.36 nāryaśca netrotpalakarṇapūrā madhyaṃ vayaḥ kiñcidiva spṛśantyaḥ |

mano 'nukūlā haricandanārdrāstṛḍdāhamūrcchādavathūn jayanti ||

AS.Ci.9.37 kareṇukābhiḥ parivāritena vikṣobhaṇaṃ vāraṇayūthapena |

āsphālanaṃ śīkaravarṣaṇaṃ ca sindhoḥ smaran dāhatṛṣoragamyaḥ ||

AS.Ci.9.38 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām |

manoramānyāpi kathāpravṛttā dāhaṃ ca tṛṣṇāṃ ca nihanti sadyaḥ ||

AS.Ci.9.39 lājotpalośīrakucandanāmbu śītābhidhānaṃ madhuśarkarāḍhyam |

madyodbhavāṃ pittakṛtāṃ ca tṛṣṇāṃ sadāhaśoṣāṃ vinihanti pītam ||

AS.Ci.9.40 priyaṅgupatraplavalodhrasevyaddrīberakāleyakanāgapuṣpaiḥ |

śītāmbupiṣṭairnavakarparasthaistṛḍdāhahā sarvaśarīralepaḥ ||

AS.Ci.9.41 aśāmyatyathavā dāhe rasaistṛptasya jāṅgalaiḥ |

śākhāśrayāṃ yathānyāyaṃ rohiṇīṃ vyadhayetsirām ||

AS.Ci.9.42 jallekhanopavāsābhyāṃ vijayeta kapholbaṇaṃ |

tṛṣito 'mbu pibet siddhaṃ mustayā parpaṭena vā ||

AS.Ci.9.43 sthirāśuṇṭhībalodīcyadusparśānyatamena vā |

siddhametacca sarveṣu pānadoṣeṣu śasyate ||

AS.Ci.9.44 nirāmaṃ kṣudhitaṃ kāle pāyayet bahumākṣikam |

śārkaraṃ madhu vā jīrṇamariṣṭaṃ sīdhumeva vā |

rūkṣatarpaṇasaṃyuktaṃ yavānīnāgarānvitam ||

AS.Ci.9.45 yūṣeṇa yavagodhūmaṃ tanunālpena bhojayet |

uṣṇāmlakaṭutiktena kaulatthenālpasarpiṣā ||

AS.Ci.9.46 śuṣkamūlakajaiśchāgai rasairvā dhanvacāriṇām |

sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ ||

AS.Ci.9.47 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam |

bījapūrarasādyamlaṃ bhṛṣṭaṃ nīrasavartitam ||

AS.Ci.9.48 karīrakaramardādirociṣṇubahusālanam |

pravyaktāṣṭāṅgalavaṇaṃ vikalpitanimardakam |

yathāgni bhakṣayanmāṃsaṃ mādhavaṃ nigadaṃ pibet ||

AS.Ci.9.49 sitāsauvarcalājājītintiṇīkāmlavetasam |

tvagelāmaricārdhāṃśamaṣṭāṅgalavaṇaṃ hitam |

srotoviśudhyagnikaraṃ kaphaprāye madātyaye ||

AS.Ci.9.50 kaṭuskandhayutāṃ śvetāṃ mṛdvīkāṃ niṣkulīkṛtām |

rasena mātuluṅgasya kalakayeddāḍimasya vā |

tayā kṣaudrayuto rāgāḥ kṛto rocanadīpanaḥ ||

AS.Ci.9.51 sauvarcalailāmaricadīpyakājāji cocavat |

kārvyāḥ kalpayedevaṃ śūktaṃ matsyaṇḍikānvitam ||

AS.Ci.9.52 dhānyasauvarcalājājīkāravīmaricānvitān |

saguḍān madhuyuktena vyaktāmlān maricotkaṭān ||

AS.Ci.9.53 rūkṣoṣṇodvartanodgharṣasnānabhojanalaṅghanaiḥ |

sakāmābhiḥ saha strībhiryuktyā jāgaraṇena ca |

madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati ||

AS.Ci.9.54 yadidaṃ karma nirdiṣṭaṃ pṛthagdoṣabalaṃ prati |

sannipāte daśavidhe taccheṣe 'pi vikalpayet ||

AS.Ci.9.55 tvannāgapuṣpamagadhāmaricājājidhānyakaiḥ |

parūṣakamadhūkailāsurāhvaiśca sitānvitaiḥ ||

AS.Ci.9.56 sakapittharasaṃ hṛdyaṃ pānakaṃ śaśibodhitam |

madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam ||

AS.Ci.9.57 tadvaddāḍimamṛdvīkākaṇākāśmaryadārubhiḥ |

sabījapūrakarasairbiḍasauvarcalānvitam ||

AS.Ci.9.58 phalairvā vividhairamlaiḥ satrivṛccūrṇaśarkaram |

kacchudārāṅkuradrākṣāvarṣābhūjīrakadvayam ||

AS.Ci.9.59 madhūkayaṣṭītvakkṛṣṇākesaraṃ ślakṣṇacūrṇitam |

pibedāloḍya dugdhena sūkṣmatāntavagālitam ||

AS.Ci.9.60 nākṣobhya hi mano madyaṃ śarīramavihanya vā |

kuryānmadātyayaṃ tasmādiṣyate harṣaṇī kriyā ||

AS.Ci.9.61 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ |

viṣayātiśayāḥ pañca śarāḥ kusumadhanvanaḥ ||

AS.Ci.9.62 saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi |

na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave ||

AS.Ci.9.63 tasya madyavidagdhasya vātapittādhikasya ca |

grīṣmopataptasya taroryathā varṣaṃ tathā payaḥ ||

AS.Ci.9.64 madyakṣīṇasya hi kṣīraṃ kṣīṇamāśveva puṣyati |

ojastulyaṃ guṇaiḥ sarvairviparītaṃ ca madyataḥ ||

AS.Ci.9.65 payasā vihate roge bale jāte nivartayet |

kṣīraprayogaṃ madyaṃ ca krameṇālpālpamācaret ||

AS.Ci.9.66 na vikṣayadhvaṃsakotthaiḥ spṛśyetopadravairyathā |

tayostu syāt ghṛtaṃ kṣīraṃ bastayo bṛṃhaṇāḥ śivāḥ |

abhyaṅgodvartanasnānānyannapānaṃ ca vātajit ||

AS.Ci.9.67 yuktamadyasya madyottho na vyādhirupajāyate |

ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam ||

AS.Ci.9.68 āśvinaṃ yā mahattejo balaṃ sārasvataṃ ca yā |

dadhātyaindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā ||

AS.Ci.9.69 astraṃ makaraketoryā puruṣārtho balasya yā |

sautrāmaṇyāṃ dvijamukhe hutāśe hūyate ca yā ||

AS.Ci.9.70 yā sarvausadhisampūrṇānmathyamānātsurāsuraiḥ |

mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha ||

AS.Ci.9.71 madhumādhavamaireyasīdhugauḍāsavādibhiḥ |

madaśāktimanujjhantī yā rūpairbahubhiḥ sthitā ||

AS.Ci.9.72 yāmāsvādya vilāsinyo yathārthaṃ nāma bibhrati |

kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā ||

AS.Ci.9.73 anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi |

taraṅgabhaṅgabhrukuṭītarjanairmāninīmanaḥ ||

AS.Ci.9.74 ekaṃ prasādya kurute yā dvayorapi nirvṛtim |

yathākāmabhaṭāvāptiparihṛṣṭāpsasrogaṇe ||

AS.Ci.9.75 tṛṇavat puruṣā yuddhe yāmāsvādya jahatyasūn |

yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām ||

AS.Ci.9.76 nityaṃ harṣātivegena tat pūrvamiva sevate |

śokodvegāratibhayairyāṃ dṛṣṭvā nābhibhūyate ||

AS.Ci.9.77 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā |

smṛtvā smṛtvā ca bahuśo viyuktaḥ śocate yayā ||

AS.Ci.9.78 aprasannāpi yā prītyai prasannā svarga eva yā |

apīndraṃ manyate dussthaṃ hṛdyasthitayā yayā ||

AS.Ci.9.79 anirdeśyasukhāsvādā svasaṃvedyaiva yā param |

iti citrāsvavasthāsu priyāmanukaroti yā ||

AS.Ci.9.80 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ |

yā prītiryā ratirvāgyā yā puṣṭiriti ca stutā ||

AS.Ci.9.81 vedadānavagandharvayakṣarākṣasamānuṣaiḥ |

pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet ||

AS.Ci.9.82 sambhavanti na te rogā medonilakaphodbhavāḥ |

vidhiyuktādṛte madyādye na sidhyanti dāruṇāḥ ||

AS.Ci.9.83 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate |

anyatra madyānnigadādvividhauṣadhasambhṛtāt ||

AS.Ci.9.84 ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam |

madyaṃ sahāyamaprāpya samyak pariṇamet katham ||

AS.Ci.9.85 sutīkṣṇamārutavyādhighātino laśunasya ca |

madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ ||

AS.Ci.9.86 nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi |

pītamadyo viṣahate sukhaṃ vaidyavikatthanām ||

AS.Ci.9.87 analottejanaṃ rucyaṃ śokaśramavināśanam |

na cātaḥ paramastyanyadārogyabalapuṣṭikṛt ||

AS.Ci.9.88 rakṣatā jīvitaṃ tasmāt peyamātmavatā sadā |

āśritopāśritahitaṃ paramaṃ dharmasādhanam ||

AS.Ci.9.89 srātaḥ praṇamya suravipragurūnyathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya |

āpānabhūmimatha gandhajalābhiṣiktāmāhāramaṇḍapasamīpagatāṃ śrayeta ||

AS.Ci.9.90 svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ |

svaṃ yaśaḥ kathakacāraṇasaṅghairuddhataṃ niśamayannatilokam ||

AS.Ci.9.91 vilāsinīnāṃ ca vilāsaśobhi gītaṃ sanṛttaṃ kalatūryaghoṣaiḥ |

kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam ||

AS.Ci.9.92 maṇikanakasamutthairāvareyairvicitraiḥ sajalavividhabhāktikṣaumavastrāvṛtāṅgaiḥ |

api munijanacittakṣobhasampādanībhiścakitahariṇalolaprekṣaṇībhiḥ praiyābhiḥ ||

AS.Ci.9.93 stananitambakṛtādatigauravādalasamākulamīśvarasaṃśrayāt |

iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam ||

AS.Ci.9.94 yauvanāsavamattābhirvilāsādhiṣṭhitātmābhiḥ |

sañcāryamāṇaṃ yugapattanvaṅgībhiritastataḥ ||

AS.Ci.9.95 tālavṛntanalinīdalānilaiḥ śītalīkṛtamatīva śītalaiḥ |

darśane 'pi vidadhadvaśānugaṃ svāditaṃ kimuta cittajanmanaḥ ||

AS.Ci.9.96 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham |

sphaṭikaśuktigataṃ sataraṅgaṃ kāntamanaṅgamivodvahadaṅgam ||

AS.Ci.9.97 tālīsādyaṃ cūrṇamelādikaṃ vā hṛdyaṃ prāśya prāgvayassthāpanaṃ vā |

tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca ||

AS.Ci.9.98 dhṛtimān smṛtimān nityamanūnādhikamācaran |

ucitenopacāreṇa sarvamevopalālayan ||

AS.Ci.9.99 jitavikasitāsitasarojanayanasaṅkrāntivārdhitaśrīkam |

kāntāmukhamiva saurabhahṛtamadhupagaṇaṃ pibenmadyam ||

AS.Ci.9.100 pītvaivaṃ caṣakatrayaṃ parijanaṃ sammānya sarvaṃ tato |

gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca |

māṃsāpūpaghṛtārdrakādiharitairyuktaṃ sasauvarcalairdvistrirvā cālpameva vanitāsaṃvalganārthaṃ pibet ||

AS.Ci.9.101 rahasi dayitāmaṅke kṛtvā bhujāntarapīḍanāt pulakitatanuṃ jātasvedāṃ sakampapayodharām |

yadi sarabhasaṃ sīdhorvāraṃ na pāyayate kṛtī kimanubhavati kleśaprāyaṃ tadā gṛhatantratām ||

AS.Ci.9.102 varatanuvaktrasaṅgatisugandhitaraṃ sarakaṃ drutamiva padmarāgamaṇimāsavarūpadharam |

bhavati ratiśrameṇa ca madaḥ pibato 'lpamapi kṣayamata ojasaḥ pariharan sa śayīta param ||

AS.Ci.9.103 itthaṃ yuktyā pibanmadyaṃ na trivargādvihīyate |

asārasaṃsārasukhaṃ paramaṃ cādhigacchati ||

AS.Ci.9.104 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi |

anyathā hi vipatsu syāt paścāttāpendhanaṃ dhanam ||

AS.Ci.9.105 upabhogena rahito bhogavāniti nindyate |

nirmito 'tikadaryo 'yaṃ vidhinā nidhipālakaḥ ||

AS.Ci.9.106 tasmādvyavasthayā pānaṃ pānasya satataṃ hitam |

jitvāviṣayalubdhānāmindriyāṇāṃ svatantratām ||

AS.Ci.9.107 vidhirvasumatāmeṣa bhaviṣyadvasavastu ye |

yathopapatti tairmadyaṃ pātavyaṃ mātrayā hitam ||

AS.Ci.9.108 yāvaddṛṣṭerna sambhrāntiryāvanna kṣobhyate manaḥ |

tāvadeva virantavyaṃ madyādātmavatā sadā ||

AS.Ci.9.109 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ |

snigdhoṣṇairbhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet ||

AS.Ci.9.110 śītopacārairvividhairmādhurasnigdhaśītalaiḥ |

paittiko bhāvitaścānnaiḥ pibanmadya na sīdati ||

AS.Ci.9.111 upacārairaśiśirairyavagodhūmabhuk pibet |

ślaiṣmiko dhanvajairmāṃsairmadyaṃ māricikaiḥ saha ||

AS.Ci.9.112 tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭikagauḍima |

pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam ||

AS.Ci.9.113 prāk pibechlaiṣmiko madyaṃ bhuktasyopari paittikaḥ ||

vātikastu pibenmadhye samadoṣo yathecchati ||

AS.Ci.9.114 madeṣu vātapittaghnaṃ prāyo mūrchāsu ceṣyate |

sarvatrāpi viśeṣeṇa pittamevopalakṣayet ||

AS.Ci.9.115 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ |

sitādrākṣekṣukharjūrakāśmaryasvarasāḥ payaḥ ||

AS.Ci.9.116 siddhā madhuravargeṇa rasā yūṣāḥ sadāḍimāḥ |

ṣaṣṭikāḥ śālayo mudgā yavāḥ sarpiśca jīvanam ||

AS.Ci.9.117 kalyāṇakaṃ pañcagavyaṃ ṣaṭpalaṃ payasāgnikam |

pippalyo vā śilāhvaṃ vā rasāyanavidhānataḥ |

triphalā vā prayoktavyā saghṛtakṣaudraśarkarā ||

AS.Ci.9.118 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam |

pibedvā mānuṣīkṣīraṃ tena dadyācca nāvanam ||

AS.Ci.9.119 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ |

durālabhāṃ vā mustāṃ vā śītena salilena vā ||

AS.Ci.9.120 pibenmaricakolasthimajjośīrāhikesaram |

dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam ||

AS.Ci.9.121 kuryāt kriyāṃ jvaroktāṃ ca yathādoṣabalodayam |

pañca karmāṇi śastāni tathā raktāvasecanam ||

AS.Ci.9.122 satvasyālambanaṃ jñānamagṛddhirviṣayeṣu ca ||

AS.Ci.9.123 madeṣvatipravṛddheṣu mūrchāyeṣu ca yojayet |

tīkṣṇaṃ saṃnyāsavihitaṃ viṣaghnaṃ viṣajeṣu ca ||

AS.Ci.9.124 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyamañjanam |

dhūmaṃ pradhamanaṃ todaḥ sūcībhiśca nakhāntare ||

AS.Ci.9.125 keśānāṃ luñcanaṃ dāho daśanavṛścikaiḥ |

kaṭvamlagālanaṃ vaktre kapikacchvāvagharṣaṇam ||

AS.Ci.9.126 utthito labdhasaṃjñaśca laśunasvarasaṃ pibet |

khādetsavyoṣalavaṇaṃ bījapūrakakesaram |

laghvannaṃ kaṭutīkṣṇamadyāt srotoviśuddhaye ||

AS.Ci.9.127 vismāpanaiḥ saṃsmaraṇaḥ priyaśravaṇadarśanaiḥ |

paṭubhirgītavāditraśabdairvyāyāmaśīlanaiḥ ||

AS.Ci.9.128 sraṃsanollekhanairdhūmaiḥ śoṇitasyāvasecanaiḥ |

upācarettaṃ pratatamanubandhabhayāt punaḥ |

tasya saṃrakṣitavyaṃ ca manaḥ pralayahetutaḥ ||

iti navamo 'dhyāyaḥ ||