atha ekādaśo 'dhyāyaḥ |

AS.Ci.11.1 athāto 'tīsāracikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.11.2 prāyeṇātisāro hyagnimupahatya prāgāmādhiṣṭhāno bhavati |

tasmādanilajamapyāmapācanārthamādau laṅghanenopakrameta |

tatra śūlānāhaprasekārtaṃ lavaṇāmbunoṣṇena vāmayet |

na tu sāme pūrvaṃ saṅgrāhi prayuñjīta vibaddhe vā male |

stimitādhmātagurusarujakoṣṭhaḥ prāṇadāmuṣṇāmbunopayuñjīta |

savyoṣṇāṃ vā dhānyāmlakvathitāṃ vā |

anyadvā sraṃsanadīpanamauṣadham ||

AS.Ci.11.3 apica

viśuddhasrotaso hyasya doṣaśeṣe pravāhite |

sukhaṃ saṅgrahaṇaṃ kartuṃ pācanaiḥ stambhnena vā ||

AS.Ci.11.4 madhyadoṣastu viśoṣayan māgadhīnāgaravacābhūtīkadhanikāharītakīnāṃ kvāthaṃ pibet |

jalajaladabilvapeśikāśuṇṭhīdhānyakānāṃ vā |

ubhayamapi caitat pramathyākhyam |

vacādivargaṃ kvathitaṃ cūrṇitaṃ vā |

tadvadvacābhayāviḍaṅgapāṭhāśuṇṭhībiḍalavaṇāni vā |

mustapippalīndrayavapāṭhātejovatīrvā |

viḍaṅgābhayākaṇalavaṇapañcakāni vā |

pippalīndrayavapāṭhāśuṇṭhīrvā |

sarakte tu pravṛtta āme gajapippalīṃ madhuśarkarāmadhurām ||

AS.Ci.11.5 alpadoṣaṃ punarupavāsayet |

pānaṃ tvatisāriṇombu vacātiviṣābhyāṃ kvathitam |

śuṇṭhyativiṣābhyāṃ mustaparpaṭakābhyāṃ nāgaradhānyakābhyāṃ vā |

kṣudvatastu laghupañcamūlapañcakolahastipippalībalābilvapāṭhāhiṅgudhānyakajīrakaśaṭhīgandhapalāśahapuṣāyavānītintiṇīkadāḍimabiḍasaindhavairannapānaṃ yavāgvādi kalpayet ||

AS.Ci.11.6 bilvaśalāṭuharītakīpippalīmūlairmūḍhavātasya |

aṃśumatīdvayabalābilvaśalāṭubhiḥ pittolbaṇasya |

pibecca tṛṣitaḥ paṭapūtaṃ takram |

madhusurādhānyāmlayavāgūmaṇḍānyatamaṃ vā |

eṣa kramo 'nilakaphaghno dīpanapācano rocanaḥ saṅgrāhī balyaśca ||

AS.Ci.11.7 pakvadoṣo 'pi tu yo 'tisāryate bahuśo 'nilena vibaddhaṃ sapicchaṃ saphenaṃ saśūlaparikartikaṃ saromaharṣaṃ niṣpurīṣaṃ ca tāṃ pravāhikāṃ bimbisīmiti cācakṣate |

tatrodāvartopadiṣṭāṃstenaiva vidhinā saṃskṛtāṃśchāgapiśitarasān dadyāt ||

AS.Ci.11.8 yūṣāṃśca varcaḥkṣaye tṛṣyato yavamudgamāṣatilakṛtān |

samena vā tilabālabilvayoḥ kalkena dadhisarasnehayuktaṃ khalakam |

citrakaśṛṅgaverapūtīkarañjabilvājamodairvā takradāḍimatailāḍhyaṃ saindhavopetamajitākhyam |

śaṭhītintiṇīkabiḍadāḍimakṣārapañcakolamaricatriphalādhātakīdhanikāpāṭhājamodājājījīrakakapitthajambvāmrāsthibhirvā tulyabhāgaiḥ ṣaḍguṇabilvamadhyairguḍamudgarasasnehadadhisiddho 'parājitākhyaḥ khalako dīpanaḥ pācano rucyo grāhī bimbisināśanaḥ ||

AS.Ci.11.9 dadhisaraṃ vā saguḍadāḍimaṃ yamakabhṛṣṭam |

yamakabhṛṣṭān vā saśuṇṭhīcūrṇān saktūn |

māṣān vā susiddhān ghṛtamaṇḍopasecnān maricopadaṃśān |

chāgameṣayorvāntarādhirasaṃ dāḍimāmlaṃ dhānyanāgaropetaṃ snehavipakvaṃ vyañjanaṃ pānaṃ ca |

tadvat surāṃ yamakasnigdhāṃ pibedvā |

śuṇṭhībadaracūrṇaṃ dadhighṛtatailakṣaudraphāṇitopetam ||

AS.Ci.11.10 hiṅgudāḍimamahauṣadhopakulyācūrṇaṃ vā ghṛtakṣīroṣṇāmbumadyānyatamena |

lihyādvā lodhrabilvaśalāṭuguḍāṃstrikaṭukotkaṭāṃstailena |

aśvatthavātapotakvāthasiddhaṃ vā śālyodanaṃ ghṛtatailakṣaudrayuktaṃ dadhnā khajāhatadadhisarānupānamaśnīyāt ||

AS.Ci.11.11 api ca

dīpanaṃ rocanaṃ rucyaṃ dadhi vātaharaṃ param |

baddhaviḍvā haratyasmāt cirotthāmapi bimbisīm ||

AS.Ci.11.12 tṛṣṇolbaṇastu saraktapicchopaveśī pānānnavirato dhāroṣṇaṃ kṣīramākāṅkṣaṃ pibet |

śṛtaṃ vā gandharvahastamūlenāthavā bilvaśalāṭubhiḥ |

tadeva vālpatṛṣṇaḥ saguḍatailam |

śṛtena vā payasā maricakalkaṃ dviguṇatilakalkayuktam |

kṣīreṇaiva vā pippalīm |

vyoṣasiddhena vā payasānnāni bhuñjīta ||

AS.Ci.11.13 śūlādhikye tu daśamūlakvathitena payasā sakṣaudreṇāsthāpanaṃ dadyāt |

athavā picchābastimanuvāsanaṃ ca vātaghnaṃ vā pittaghnaṃ vā ||

AS.Ci.11.14 gudabhraṃśe śūle cāmlabadaracāṅgerīrasadadhikṣāranāgarakalkena śṛtamamlaṃ sarpirnirāmamāturaṃ pāyayet |

maricapañcakolājājīdhanikābiḍadāḍimagarbhaṃ vā pūrvavadamlam |

anuvāsayedvā daśamūlasiddhena snehena |

pippalyādinā vā ||

AS.Ci.11.15 gudaṃ cābhyaṅgapūrvaṃ svedena mṛdubhūtaṃ praveśayet |

sacchidreṇa cāsya carmaṇā goṣphaṇābandhaṃ kuryāt |

mūṣakamanāntraṃ kṛtvā mahāpañcamūlakaṣāyaṃ ca kṣīre vipacet |

tena payasā vātaharakalkapratīvāpaṃ tailaṃ pācayet tadabhyañjanena pānena ca sukṛcchramapi gudabhraṃśaṃ sādhayati ||

AS.Ci.11.16 pittātisāramapi sāmamādau tīkṣṇavarjyairauṣadhairvātātisāravat pācayet |

tṛṣṇāyāṃ sasārivābhūnimbaṃ jvaravihitamambhaḥ ṣaḍaṅgamavacārayet |

upoṣitasya cānnakāle 'bhīrudṛsvapañcamūlabalādvayaśūrparṇyādimṛdumadhuratiktadīpanadravyaniryūhayujktān kālavinmaṇḍapeyāsaktuyūṣarasādīnīṣadamlānanamlān vā kavoṣṇān suśītān vā sakṣaudrān ||

AS.Ci.11.17 anubandhe tu mūrvātiviṣendrayavaharidrārasāñjanāni kvathitāni pibet |

kevalaṃ vā vṛkṣakabījam |

pāṭhāguḍūcīkaṭukākirātatiktāni vā |

haridrādigaṇaṃ vā |

vatsakabījātiviṣābilvāmbumustāni vā |

taṇḍulodakena vātiviṣāvṛkṣakatvakphalāni sakṣaudrāṇi |

candanośīraśuṇṭhīlodhranīlotpalāni vā |

nāgarotpaladhātakīpuṣpadāḍimatvaco vā |

kamalotpalalodhramocarasasamaṅgātilān vā |

madhukaśṛṅgaveradīrghavṛntatvaco vā |

madhuyuktāni śarkarāpadmakesaramustāpayasyācandanāni vā |

śālmalīvṛntakṛtaṃ vā śītakaṣāyaṃ madhumadhukopetam ||

AS.Ci.11.18 madhukapriyaṅgukaṭvaṅgatvagdāḍimāṅkurakalkena vā dadhiyutāṃ yavāgūṃ khalakaṃ vā |

bilvakapitthajambbāmrāsthibhirvā |

madhuyuktān vā lodhrāmbaṣṭhāpriyaṅgvādigaṇān kvāthādiṣu pṛthak kalpitān |

śyāmādimahākaṣāyaṃ vā ||

AS.Ci.11.19 śūlārtastu rūkṣakoṣṭho ghṛtaṃ sakṣāraṃ pibet |

kṣīraṃ vā bṛhatībalāṃśumatīkacchurāmūlasiddhaṃ madhukakaṭvaṅgājamodaśarkarāvacūrṇitaṃ satailakṣaudram |

kṣīrameva vā dhāroṣṇam ||

AS.Ci.11.20 balavān vibaddhamalo virekārthaṃ triphalācūrṇayuktaṃ vā palāśaphalakvāthasiddhaṃ vā payaḥ pītvā paya eva kavoṣṇamanupibet |

evameva ca trāyamāṇayā śṛtam |

tato nissṛte śakṛti purāṇe 'tisāraḥ śāntimeti ||

AS.Ci.11.21 srutadoṣasya ca saṃsarjanakāle śūlaṃ cedanuvarteta tato bilvamadhukaśatāhvādvayagarbhaṃ sakṣīraṃ tailacaturguṇaṃ sarpirvipācyānuvāsanaṃ dadyāt |

tataḥ samyakkṛtāyāmapi saṃsargyāmatīsārānubandhe picchābastayo yojyāḥ |

śālmalīvṛntānyārdradarbhairveṣṭayitvā kṛṣṇamṛdāvalipya gomayāgninā svedayet |

śuṣkāyāṃ mṛdi svinnāni jñātvā vṛntānyulūkhale samāpethya teṣāṃ muṣṭisammitaṃ piṇḍaṃ kṣīraprasthe vimardayet |

tatastena payasā pūtena saghṛtatailena madhumadhukakalkayuktenāsthāpayet |

pratyāgate ca snātaḥ payasā kacchurāśṛtena jāṅgalarasairvāśnīyāt |

eṣa picchābastiḥ pittaraktātisāragrahaṇīgulmaśoṣajvarān virecanāsthāpanātiyogaṃ ca śamayati ||

AS.Ci.11.22 cirotthitaṃ tvatīsāramavedanaṃ pakvamapyaśāmyantaṃ puṭapākairupācaret |

aralukatvakkalkaṃ kāśmaryapatrapracchannaṃ puṭapākavidhinā pācayet tadrasaṃ suśītaṃ madhuyutaṃ pibet |

vaṭāditvakprarohakalkamapyevaṃ kalpayet |

athavā tittirimapanītāntrapicchaṃ nyagrodhādervalkalasya prarohāṇāṃ vā kalkena pūrayitvā pūrvavat puṭapākaṃ kuryāt |

tataḥ tasmādrasamādāya sitākṣaudrayuktaṃ pāyayet anena sarve jāṅgalasatvā vyākhyātāḥ ||

AS.Ci.11.23 yastu pittātisārī pittalānyāseveta tasya pittamativṛddhaṃ raktātisāraṃ tṛḍdāhamohajvaraśūlapāyupākāṃśca karoti |

tatra kṣīramājaṃ nyagrodhādiprasavaśṛtaṃ sitāmadhuyuktamāhāre gudaprakṣālane ca vidadhyāt |

tadvidhaṃ vā sarpiḥ sapayaskaṃ pibet |

kṣīrotthaṃ vā sarpiḥ kṣīrānupānaṃ kapiñjalarasāśī kṣīrāśī vā lihyāt ||

AS.Ci.11.24 sallakīpriyaṅgutiniśaśālmalīplakṣatvaksaṃsṛṣṭaṃ siddhaṃ vā sakṣaudraṃ kṣīraṃ pibet |

yaṣṭīlodhrasārivābhirvā śṛtaṃ samadhusitam |

tadvat kṛṣṇatilasamaṅgotpalayaṣṭīmadhubhiḥ |

śaśakapiñjalapārāvatataṇḍulīyakamudgakāśmaryabījādirasāṃśca seveta |

ghṛtabhṛṣṭaṃ vā raktamājaṃ mārgaṃ vā |

pūrvoktān vā puṭapākān madhukakṛṣṇamṛttikāśaṅkhakalkaṃ vā sarudhiraṃ pibet taṇḍulodakena |

tena vā samākṣikaṃ phalinīkalkam |

athavā sasitākṣaudraṃ candanam ||

AS.Ci.11.25 ete hi prayogāḥ tṛṣṇādipraśamanā raktātiyogaghnāśca |

vātottarastu śatāvarīghṛtaṃ lihyāt |

saśarkaraṃ vā navanītam |

picchilasvarasasādhitaṃ vā sarpiḥ |

lākṣāpippalīśṛṅgaverakaṭukendrayavadārvītvagbhirghṛtaṃ siddhaṃ peyāmaṇḍena pītamatīsāraṃ tridoṣamapi vārayati ||

AS.Ci.11.26 yadā punarvāyunā viṭ baddhaṃ saśoṇitamalpālpaṃ saphenaṃ kṛcchrādupaveśyate tadā pūrvoktaṃ picchābastiṃ dadyāt |

madhurauṣadhasiddhena ca sarpiṣānuvāsayet |

prāyeṇa hi durbalagudā gudāśrayāmayino bhavanti |

viśeṣataścirakālātīsāriṇaḥ |

atisārātipravṛttau svasthānabalavṛddho vāyuḥ pittamanubalamavāpya durjayataro bhavati tasmātteṣāmabhīkṣṇamanuvāsanaṃ prayuñjīta |

gudadāhe punaḥ paṭolamadhukamadhūkakṣīrivṛkṣādikaṣāyeṇa saghṛtaśarkarākṣaudreṇa kṣīreṇa vā gudaṃ tadāsannāṃśca pradeśān siñcet |

śatadhautādibhirghṛtaiśca picūnabhyaṅgāṃśca dadyāt |

paṭolādīnāmeva ca kalkena saghṛtena pradihyāt |

taccūrṇaurdhātakīlodhramāṣacūrṇena ca pāyudvāramavacūrṇayet |

evameva ca śūle vātaharatailapradehairupācaret |

yaḥ punarevamapi pittalānyāseveta sa śīghraṃ gudavalīṣu pakvāsu vyāpadyate ||

AS.Ci.11.27 śleṣmātīsāraṃ tu prāgeva nitarāmāmapācanārthaṃ laṅghanena sādhayet |

anubandhe ca pibet kaṣāyaṃ mustābhayāśuṇṭhībilvaśalāṭūnām |

vacāviḍaṅgabhūtīkadhanikādevadārūṇāṃ vā |

pāṭhātiviṣākuṣṭhacavyakaṭurohiṇīnāṃ vā citrakapippalīdvayapippalīmūlānāṃ vā |

sukhāmbunā vā hiṅgvādyamalasakoktam |

pathyāsaindhavaśuṇṭhīcūrṇaṃ va |

lihyādvā trikaṭucūrṇaṃ kṣaudraśarkaropetam |

kapitthaṃ kṣaudreṇa vā |

kaṭphalaṃ vā pippalīrvā |

pūrvavacca sarvaṃ vātapittāmaraktasaṃsargamapekṣya yathāyathamupakalpayet |

saśūlapravāhikasya ca nirāmasya vāte 'dhike vacābilvapippalīkuṣṭhaśatāhvākalkayuktaṃ salavaṇaṃ picchābastimanuvāsanaṃ ca koṣṇena bilvatailena bahuśovacādigarbheṇa vā taileneti |

bhavati cātra ||

AS.Ci.11.28 svasthāne māruto 'vaśyaṃ vardhate kaphasaṅkṣayāt |

sa vṛddhaḥ sahasā hanyāttasmāttaṃ tvarayā jayet ||

AS.Ci.11.29 bhīśokābhyāmapi marucchīghraṃ kupyatyatastayoḥ |

kāryā kriyā vātaharā harṣaṇāśvāsanāni ca ||

AS.Ci.11.30 yasyoccārādvinā mūtraṃ pavano vā pravartate |

dīptāgnerlaghukoṣṭhasya śāntastasyodarāmayaḥ ||

AS.Ci.11.31 āmasya pāko malasaṅgraho 'nu na saṅgrahe ruggudanābhijanmā |

vilaṅghanairgrāhibhirīraṇaghnaiḥ krameṇa taistairvidhibhirvidheyaḥ ||

AS.Ci.11.32 na riktakoṣṭhasya purīṣabandho na rūkṣakukṣeḥ suhitasya cāti |

pittāsrato 'nyatra na cātiśītairatyuṣṇatīkṣṇairna kadācideva ||

AS.Ci.11.33 khalarasadādhikā yamakadāḍimasārakṛtā |

dadhi saguḍaṃ payo 'sitatilāśca sujarjaritāḥ |

salavaṇamārutaghnagaṇasādhitatailamalaṃ |

ghṛtamapi vā pravāhaṇakṛtāṃ vijayeta rujām ||

iti ekādaśo 'dhyāyaḥ ||