atha pañcadaśo 'dhyāyaḥ |

AS.Ci.15.1 athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.15.2 sarvameva vidradhimāmaṃ śophavidhinā yathādoṣamupācaret |

pratataṃ ca śoṇitamapaharet |

pākābhimukhaṃ copanāhya pakvaṃ pāṭayitvā vraṇavaccikitset ||

AS.Ci.15.3 ābhyantare tu vidradhau varaṇādikvāthamūṣakādipratīvāpaṃ pibet |

ābhyāmeva ca vargābhyāṃ virecanadravyaiśca pānāy sarpiḥ prakalpayet |

āsthāpanamanuvāsanaṃ ca |

madhuśigrum ca pānabhojanalepaneṣu |

śilāhvayaṃ vā kalpavidhānenopayuñjīta |

gugguluṃ vā yathādoṣaṃ ca sarvaśo gulmavadupakramet ||

AS.Ci.15.4 triphalāpicumandamadhukakaṭukāpaṭolāni śāṇāṃśāni |

trivṛttrāyamāṇayoḥ karṣam |

masūrapalaṃ caikadhyamaṣṭaguṇe 'mbhasi sādhayitvā pūtaṃ rasaṃ ghṛtamūrchitaṃ pibet |

tena vidradhigulmajvaradāhaśūlatṛṣṇāhṛdrogabhramāratimūrchāraktapittakāmalākuṣṭhavisarpāḥ praśāmyanti ||

AS.Ci.15.5 trāyamāṇāprasthakvāthe mustakaṭukātāmalakītrāyamāṇācandanadurālabhājīvantīvīrotpalaiḥ pālikairghṛtaprasthaṃ kṣīrāmalakarasaprasthadvayopetaṃ vipakvaṃ samānaṃ pūrveṇa ||

AS.Ci.15.6 drākṣāmadhūkakharjūrābhīruvidārīparūṣakatriphalākvāthe kṣīrekṣudhātrīsvarasasametamabhayāgarbhaṃ sarpirvipācayet |

tacchītaṃ madhuśarkarāpādayuktaṃ samānaṃ pūrveṇa |

bhṛśaṃ ca śṛṅgādibhiḥ śoṇitamavasecayedyathāsannam |

bāhumadhye vā sirāṃ vyadhet |

pacyamānaṃ ca koṣṭhagataṃ bahirunnatamupanāhayet ||

AS.Ci.15.7 tatraiva ca piṇḍite śūle tatpārśvapīḍanena labdhasuptau śastrakarmavidhinirdiṣṭaiśca cihnaiḥ pakvamupalakṣya bhittvā vraṇavat sādhayet ||

AS.Ci.15.8 ābhyantara eva ca pakvamūrdhvamadho vā pravṛttaṃ pūyamupadravān parirakṣan upekṣeta daśāhamātram ||

AS.Ci.15.9 asamyagvahati vā klede tannirvāhaṇārthamamlasurāsavamaireyoṣṇodakānyatamena varaṇādiṃ madhuśigruṃ vā pibet |

tanmūlairvā kṛtāṃ yavāgūṃ yavakolakulatthayūṣeṇa cāśnīyāt |

ūrdhvaṃ ca daśāhāttilvakaghṛtena trāyamāṇā ghṛtena vā yathābalaṃ śodhayet ||

AS.Ci.15.10 viśuddhaśca tiktakamalpamalpaṃ sarpirmadhunopetamupayuñjīta |

yathā ca nopaiti pākaṃ tathā prayatitavyam |

śīghravidāhitvāttasya vidradhiriti saṃjñā |

pakve tu punardaivikī siddhirāśukāritaraśca sarvāmayebhyo vidradhiḥ |

sati ca pramehe pramehacikitsitamīkṣeta ||

AS.Ci.15.11 stanavidradhimapi vraṇavidhānenopacaret |

pacyamānaṃ yatheṣṭabhojanena pācayet |

na punarupanāhayet |

upanaddho hi stano mṛdumāṃsatayā śīghrameva pakvaḥ saṅkothamavāpyāvadīryeta |

pakvaṃ ca stanavidradhiṃ stanyavāhinīḥ sirāḥ sacūcukaṃ ca kṛṣṇamaṇḍalaṃ pariharan śastreṇopakrameta |

sarvāsu cāmavidagdhapakvavraṇāvasthāsu stanaṃ nirduhīta |

dantādividradhīnāmapi yathāsvameva vakṣyate lakṣaṇaṃ sādhanaṃ ca ||

iti vidradhicikitsā ||

AS.Ci.15.12 vṛddhau tu mārutaje trivṛtā snigdhamāturaṃ svinnaṃ ca miśrakasukumārakatilvakairaṇḍakośāmraphalasnehānāmanyatamena virecayet |

tato 'nilaghnakvāthakalkairnirūhayet nirūḍhaṃ ca māṃsarasenāśitaṃ yaṣṭīmadhukatailenānuvāsayet |

svedapralepopanāhāṃśca prayuñjīta |

pakvaṃ ca bhitvā vraṇamiva cikitset ||

AS.Ci.15.13 pittavṛddhiṃ pittaśophavat |

pakvaṃ ca pittavraṇavat ||

AS.Ci.15.14 kaphavṛddhimapi kaphaśophavat |

pibecca pītadārukaṣāyaṃ mūtreṇa |

kaphagranthivacca sarvaṃ vimlāpanavarjyamācaret |

pakvaṃ ca pāṭitaṃ śleṣmavraṇavat |

raktajaṃ pittavṛddhivat |

pratataṃ cātra raktamapaharet ||

AS.Ci.15.15 medovṛddhiṃ gavādikarīṣatuṣakiṇvasurasādibhiruṣṇarūkṣairmūtrayuktaiḥ svedayitvā punastadvidhaireva sukhoṣṇaiḥ sotsedhaṃ lepayet |

tadvacchirovirekadravyairvā |

svinnaṃ caivaṃ phalasevanīṃ pariharan vṛddhipatreṇa vidāryāpanīyamedaḥ kāsīsasaindhavamākṣikaiḥ pratisārya sīvyet |

tataḥ sumanogranthimanaḥśilailābhallātakaistailamabhyaṅgārthaṃ kuryāt |

āvraṇasandhānācca snehasvedau ||

AS.Ci.15.16 mūtravṛddhiṃ snigdhaiḥ svedayitvā vastrapaṭṭena veṣṭayet |

tato 'dhastāt sevanyā dakodaravadvrīhimukhena bhitvā nāḍyā srāvayet |

tataḥ sthagikābandhaṃ kuryāt |

vraṇe ca śodhanaropaṇāni ||

AS.Ci.15.17 āntravṛddhiṃ phalakośamasaṃprāptaṃ vātavṛddhivadupacaret |

punarnavaśatapalaṃ daśapalāni ca pṛthak daśamūlapayasyāśvagandhāśatāvaryeraṇḍamūlānyapāṃ vahe 'ṣṭāṃśāvaśeṣaṃ sādhayet |

pūtaśīte ca tasmin niryūhe triṃśadguḍapalānyeraṇḍatailaprasthaṃ ghṛtadviprasthaṃ kṣīradviprasthaṃ kalkīkṛtāni ca dvipalikāni drākṣānāgarapippalīpippalīmūlayavānīyavakṣāracitrakamadhukasaindhavānyāvāpyaikadhyaṃ vipacet |

etat sarvayantraṇāsvaparikleśena mukumārākhyaṃ sukumārāṇāmīśvarāṇāṃ nārīṇāṃ kṣīṇaretasāmaprajānāmalpāgnīnāṃ viṣamāgnīnāṃ ca kāmatonnapāne vā prayuktamalakṣmīghnaṃ kāntikaraṃ balyaṃ bṛṃhaṇaṃ vayasthāpanaṃ vardhmavidradhiplīhagulmodāvartaśophodarārśomeḍhrayonirogeṣu mahāvātavyādhiṣu ca paramamauṣadham |

gandharvahastamūlatulāṃ yavāḍhakaṃ nāgarārdhakuḍavaṃ ca saliladroṇe pādaśeṣaṃ vipacet |

tena dviguṇakṣīreṇairaṇḍatailaprasthaṃ sādhayet |

kalkapiṣṭaṃ cātra dadyāt punargandharvahastamūlakuḍavaṃ śuṇṭhīpalaṃ ca |

etat gandharvahastatailaṃ tulyaṃ pūrveṇa |

bhavati cātra ||

AS.Ci.15.18 yāyādvardhma na cecchātiṃ sneharekānuvāsanaiḥ |

bastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet |

agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā ||

AS.Ci.15.19 aṅguṣṭhasyopari snāva pītaṃ tantusamaṃ ca yat |

utkṣipya sūcyā tattiryak dahecchitvā yato gadaḥ ||

AS.Ci.15.20 tato 'nyapārśve 'nye tvāhurdahedvānāmikāṅguleḥ ||

AS.Ci.15.21 gulme 'nyairvātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ |

kaniṣṭhikānāmikayorviśvabhyāṃ tu yato gadaḥ ||

iti pañcadaśo 'dhyāyaḥ ||