atha viṃśo 'dhyāyaḥ |

AS.Ci.20.1 athāto visarpacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.20.2 pūrvarūpeṣveva sarvavisarpāṇāṃ laṅghanaṃ rūkṣaṇaṃ sirāmokṣaṇamullekhanaṃ virecanaṃ ca kuryāt |

na tu kadācidapi snehanam ||

AS.Ci.20.3 nirāmeṣu kṣīṇakapheṣu ca śītavīryāṇi sarpīṃṣi tiktakatrāyamāṇāghṛtādīni pāne dadyāt |

tatra madanendrayavapaṭolapicumandamadhukekṣurasān vamane 'vacārayet |

drākṣātrivṛttriphalātrāyamāṇā virecane ||

AS.Ci.20.4 mustadevadārukuṣṭhaśatāhvāvārāhīdhānyākakṛṣṇagandhāvaṃśārtagalān lepasekeṣvanilaje hrasvavaḍhravallīkaṇṭakapañcamūlāni ca ||

AS.Ci.20.5 pitte tu kamalotpalaśaivālapaṅkadūrvāmṛṇālaśṛṅgāṭakakaśerukaśarkarādrīberakucandanamuktāmaṇigairikapayasyāprapauṇḍarīkamadhukapadmakaghṛtakṣīrāṇi nyagrodhādiṃ ca ||

AS.Ci.20.6 śleṣmaṇyajagandhāśvagandhāsaralakālakaiṣikāgaruvocarāsnāvacāśītaśivendravallīgomūtrāṇi varaṇādiṃ ca saṃsarge yathādoṣabalaṃ vikalpayet ||

AS.Ci.20.7 tatra kaphasthānāśrite sāme pittasthānagate ca rūkṣā viśītāḥ pralepapariṣekāḥ ||

AS.Ci.20.8 pitte tanavaḥ suśītāḥ saghṛtā vastrāntaritāḥ kṣaṇe kṣaṇe cāpanīyānye prayojyāḥ ||

AS.Ci.20.9 dvandvajeṣu yathāyathaṃ doṣāṃścikitset |

viśeṣeṇāgnivisarpe mahātiktakaṃ pibet |

granthivisarpe raktapittasaṃsargamavekṣya prāglaṅghanādīni virecanāntāni śamanāni ca yojayet |

tato vātaśleṣmaharaṃ karma ||

AS.Ci.20.10 śūle ca tadā snigdhāmloṣṇābhirutkārikābhirgranthīnāmupanāhanam |

vātakaphavisarpoktaiśca lepastaireva vā siddhena tailena toyena vā pariṣekaḥ |

limpedvā śuṣkamūlakasya kalkena naktamālatvaco vā |

bibhītakena vā vijayākṣanāgabalāgnimanthabhūrjagranthivaṃśapatrāṇāṃ vā ||

AS.Ci.20.11 dantīcitrakamūlatvakkāsīsārkasnuhīkṣīrabhallātakāsthibhiruṣṇairlepaḥ śilāmapi bhinatti |

dīrghakālaprasakte tu granthau triphalāṃ prayuñjīta |

madhupippalīrvā |

mustāsaktubhallātakāni vā |

sīghumadhuśarkarān vā |

mātuluṅgarasānuviddhāṃ madirāṃ vā |

girijatuṃ vā gulmabhedanaṃ vā |

taptalohopalādipīḍanaṃ vā |

jatrūrdhvagate tīkṣṇadhūmavamanāni ca ||

AS.Ci.20.12 tathāpyabhede kṣāreṇāgninā vā dahet |

pāṭayitvā vā śastreṇa pariśodhayet |

vidagdhaṃ vā raktamapanīyāpanīya punaḥpunaḥ svedayet |

evaṃ paryāyeṇa raktapitte vātaśleṣmaṇi cottiṣṭheta ||

AS.Ci.20.13 sarvasmin visarpe paryāgate vidārite ca vraṇavat |

tailaṃ ca dārvīviḍaṅgakampillakaiḥ granthivraṇasādhanaṃ sādhayet ||

AS.Ci.20.14 kardamake śīghrataraṃ sutarāṃ ca vamanādīni kṛtvā punarjalaukobhirasṛgavasecayet |

asṛkprakledāddhi tvaṅmāṃsasirāsnāvasaṅkledo bhavati |

pibecca kaṣāyaṃ ghanapaṭolapicumandānām |

mustośīrāmalakasārivāṇām |

candanotpalayoḥ |

paṭolādivargasya vā |

ghṛtamiśraṃ vā dārvītvaktiktāpaṭolayaṣṭyāhvāriṣṭamasūratriphalātrāyamāṇānām ||

AS.Ci.20.15 virekārthaṃ ca trivṛccūrṇaṃ sarpiṣā payasā drākṣārasena gharmāmbhasā vā pāyayet |

trāyamāṇāśṛtaṃ pittodvṛtto kṣīramiti |

bhavati cātra ||

AS.Ci.20.16 śreṣṭhāsrasrutirevātra visarpo hyasṛgāśrayaḥ |

yacca nāsāvasaṃsṛṣṭo raktapittena jāyate ||

AS.Ci.20.17 na ghṛtaṃ bahudoṣāya deyaṃ yanna virecanam |

tena doṣo hyupastabdhastvagraktapiśitaṃ pacet ||

iti viṃśo 'dhyāyaḥ ||