atha dvāviṃśo 'dhyāyaḥ |

AS.Ci.22.1 athātaḥ śvitrakṛmicikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.22.2 kuṣṭhādapi bībhatsaṃ yacchīghrataraṃ ca yātyasādhyatvam |

śvitramatastaśchāntyai yateta dīpte yathā bhavane ||

AS.Ci.22.3 madayantyāḥ savāyasyāḥ surabhyāragvadhasya ca |

śataṃ palānāṃ pratyekaṃ varāyāstvāḍhakatrayam ||

AS.Ci.22.4 vyāghrīvahnikapotāvatsakakhadirārkamūladantyaindryaḥ |

saniśādvayā daśapalā kvāthe 'mīṣāṃ kṣipet piṣṭvā ||

AS.Ci.22.5 bījaṃ karañjeṅgudaśigrunimbānnīlīṃ sanīlotpalacandralekhām |

śyāmāṃ kirātaṃ kaṭukatrayaṃ ca pañcāḍhakaṃ tatra ca pañcagavyāt ||

AS.Ci.22.6 śamayatyacireṇa ghṛtaṃ mṛduhutavahasādhitaṃ mahānīlam |

na kilāsameva kevalamapacīkṛmikāsakuṣṭhamabhyastam ||

AS.Ci.22.7 unmādāpasmārāvarśovidradhiśirorogān |

galagaṇḍagulmagaṇḍānarbudaśophapramehagalarogān ||

AS.Ci.22.8 savisarpaśoṣapavanavyādhīnviṣamajvarān hanyāt ||

AS.Ci.22.9 saṃśodhanaṃ viśeṣāt pītasnehasya yojayedanu ca |

śvitre sraṃsanamagryaṃ malayūrasa iṣyate saguḍaḥ ||

AS.Ci.22.10 taṃ pītvābhyaktatanuryathābalaṃ sūryapādasantāpam |

seveta viriktaśca tryahaṃ pipāsuḥ pibet peyām ||

AS.Ci.22.11 śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt |

sphoṭeṣu nissṛteṣu prātaḥ prātaḥ pibet pakṣam ||

AS.Ci.22.12 malayūmasanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya |

pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam ||

AS.Ci.22.13 vituṣāvalgujabajāccūrṇaṃ govāribhāvitādvahuśaḥ |

mūlakvāhena pibet kalitarukṛtamālamadanaphalgūnām ||

AS.Ci.22.14 pīte kilāsī tilatailadigdho dine dine syādravipādasevī |

jīrṇe ca takrāplutakodravāśī sphoṭodbhavāyaiṣa vidhistrirātram ||

AS.Ci.22.15 vidhvānyedyuḥ sphoṭakān kaṇṭakaistān bastāmbhobhirghṛṣṭayā śuktavartyā |

limpet kāmaṃ lepanādvedanāyāṃ lepo yojyaḥ śaṅkhanābhirjalena ||

AS.Ci.22.16 vyoṣasarṣapaniśāgṛhadhūmairyāvaśūkapaṭucitrakayuktaiḥ |

kolatulyaguṭikārdhaviṣāṃśā śvitrakuṣṭhaśamano varalepaḥ ||

AS.Ci.22.17 gavyaṃ mūtraṃ citrakavyoṣayuktaṃ sarpiḥkumbhe saṃsthitaṃ kṣaudramiśram |

pakṣādūrdhvaṃ śvitraṇā peyametat kāryaṃ cāsmai kuṣṭhadṛṣṭaṃ vidhānam ||

AS.Ci.22.18 mārkavamathavā khāded bhṛṣṭaṃ tailena lohapātrastham |

bījakaśṛtaṃ ca dugdhaṃ tadanupibecśvitranāśāya ||

AS.Ci.22.19 pūtīkārkavyādhighātasnuhīnā mūtraiḥ piṣṭāḥ pallavā jātijāśca |

ghnantyālepācśvitradurnāmadadrūn pāmākoṭhān duṣṭanāḍīvraṇāṃśca ||

AS.Ci.22.20 dvaipyaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepastailayukto variṣṭhaḥ |

pūtīkīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitrameko 'pi hanti ||

AS.Ci.22.21 rātrau gomūtre vāsitān jarjarāṅgānahnicchāyāyāṃ śoṣayet sphoṭahetūn |

evaṃ vārāṃstrīn bhāvayecślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ ||

AS.Ci.22.22 akṣatailadrutālepaḥ kṛṣṇasarpodbhavāmaṣī |

śikhipittaṃ tathā dagdhaṃ drīberaṃ vā tadāplutam ||

AS.Ci.22.23 upoṣitāyānnakālāṃstrīn śvetakṛkavākave |

yaṣṭyāhvakuṣṭhaiḍagajabījacūrṇaṃ ghṛtānvitam ||

AS.Ci.22.24 dadyāttasya purīṣeṇa śvitramuddālya lepayet |

māsaṃ hantyāśu tacśvitraṃ viśeṣādguhyasaṃśrayam ||

AS.Ci.22.25 lepaḥ paṭuvellaśilā kāsīsaṃ rocanā kanakapuṣpī |

gopittayuktamathavā capalāñjanayugmaloharajaḥ ||

AS.Ci.22.26 kākodumbarikā vā sāvalgujacitrakā sagomūtrā |

kadalīkṣārayutaṃ vā kharāsthi dagdhaṃ sagorudhiram ||

AS.Ci.22.27 nīlotpalaṃ sakuṣṭhaṃ sasaindhavaṃ hastimūtrapiṣṭaṃ vā |

hastimadādhyuṣito vā mālatyāḥ kṣārakakṣāraḥ ||

AS.Ci.22.28 siddhārthakābṛhatyau karañjakośātakīphalaṃ guñjā |

śukanāsā sagavākṣī svarṇakṣīrīnikumbhaśca ||

AS.Ci.22.29 lāṅgalikī hayamārastilvakabhallātakāśvamūtrī ca |

mustā snuhī sahiṃsrā suvarṇaśakalā phalopetā ||

AS.Ci.22.30 mūlakabījaṃ vyoṣaṃ pīluviḍaṅgāni karṇikāraśca |

picumandajātīkisalayabākucikātutthakuṣṭhāni ||

AS.Ci.22.31 kaṭurohiṇīmanohvātriphalā ca sukalkitā gavāṃ mṛtre |

gajahayakharamūtrāṇāṃ pātratritayaṃ snugarkadugdhābhyām ||

AS.Ci.22.32 dvau kuḍavāviha dadyāt sarṣapatailācca cāturthīm |

darvīlepaṃ siddhā rasakriyā mūtrikā nāma ||

AS.Ci.22.33 śvitraṃ ghṛṣṭaṃ liptaṃ trīnālepāṃstayā na laṅghayati |

maśatilakacarmakīlagranthyarbudasarvakuṣṭhaghnī ||

AS.Ci.22.34 kuḍavo 'valgujabījāddharitālacaturthabhāgasammiśraḥ |

mūtreṇa gavāṃ piṣṭaḥ savarṇakaraṇaḥ paraṃ śvitre ||

AS.Ci.22.35 kṣāre sudagdhe gajaliṇḍaje vā gajasya mūtreṇa parisrute ca |

droṇapramāṇe daśabhāgayuktaṃ datvā pacedbījamavalgujānām ||

AS.Ci.22.36 śvitraṃ jayeccikkaṇatāṃ gatena tena praliptaṃ bahuśaḥ praghṛṣṭam |

kuṣṭhaṃ maśaṃ vā tilakālakaṃ vā yadvā vraṇe syādadhimāṃsajātam ||

AS.Ci.22.37 bhallātakadvīpisudhārkamūlaguñjāphalatryūṣaṇaśaṅkhacūrṇam |

tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā ||

AS.Ci.22.38 snugarkadugdhe tadvidadhīta lepam |

kuṣṭhe kilāse tilakālakeṣu maśeṣu durnāmasu carmakīle ||

AS.Ci.22.39 śudhyā śoṇitamokṣairvirūkṣaṇairbhakṣaṇaiśca saktūnām |

śvitraṃ kasyacideva praśāmyati kṣīṇapāpasya ||

AS.Ci.22.40 kṛmicikitsitam |

snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare |

utkleśitakrimikaphe śarbarīṃ tāṃ sukhoṣite ||

AS.Ci.22.41 surasādigaṇaṃ mūtre kvāthayitvārdhavāriṇi |

taṃ kaṣāyaṃ kaṇāgālākṛmijitkalkayojitam |

satailasvarjikākṣāraṃ yuñjyādbastiṃ tato 'hani ||

AS.Ci.22.42 tasminneva nirūḍhaṃ taṃ pāyayeta virecanam |

trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ |

ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam ||

AS.Ci.22.43 kaṭutiktakaṣāyāṇāṃ kaṣāyaiḥ pariṣecanam |

kāle viḍaṅgatailena tatastamanuvāsayet ||

AS.Ci.22.44 śiroroganiṣedhoktamācarenmūrdhageṣvanu |

udriktatiktakaṭukamalpasnehaṃ ca bhojanam ||

AS.Ci.22.45 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ |

pibet sasvarjikākṣārairyavāgūṃ takrasādhitām ||

AS.Ci.22.46 rasaṃ śirīṣakiṇihīpāribhadrakakembukāt |

palāśabījapattūrapūtīkādvā pṛthak pibet |

sakṣaudraṃ surasādīn vā lihyāt kṣaudrayutān pṛthak ||

AS.Ci.22.47 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam |

kṛmimānmadhunā lihyāt bhāvitaṃ vā varārasaiḥ |

śirogateṣu krimiṣu cūrṇaṃ pradhamanaṃ ca tat ||

AS.Ci.22.48 ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ |

paktvā pūpalikāṃ khādet dhānyāmlaṃ ca pibedanu ||

AS.Ci.22.49 sapañcakolalavaṇamasāndraṃ takrameva vā |

nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ ||

AS.Ci.22.50 viḍaṅgacūrṇamiśrairvā piṣṭairbhakṣyān prakalpayet |

viḍaṅgataṇḍulairyuktamardhāṃśairātape sthitam ||

AS.Ci.22.51 dinamāruṣkaraṃ tailaṃ pāne bastau ca yojayet |

surāhvasaralasnehaṃ pṛthagevaṃ ca kalpayet ||

AS.Ci.22.52 tilvakoddālakapale trivṛcchyāme tadardhataḥ |

dantīdravantyāvardhena tadardhe cavyacitrakau ||

AS.Ci.22.53 piṣṭvā viḍaṅgayūṣeṇa tena bhāvitapīḍitāt |

tailaprasthaṃ tilātsādhyaṃ krimighnadviguṇe rase |

tacchodhanaṃ pibet kāle vidadhyāccānuvāsanam ||

AS.Ci.22.54 kośātakīkarañjomāsarṣapasnehakalpanam |

kṛtvā tenaiva vidhinā pāyayedudarakrimim ||

AS.Ci.22.55 purīṣajeṣu sutarāṃ dadyādbastivirecane |

śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu ||

AS.Ci.22.56 raktajānāṃ pratīkāraṃ kuryāt kuṣṭhacikitsitam |

indraluptavidhiścātra vidheyo romabhojiṣu ||

AS.Ci.22.57 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti |

samāsato 'mlānmadhurānrasāṃśca krimīn jighāṃsuḥ parivarjayecca ||

iti dvāviṃśo 'dhyāyaḥ ||