Prakaraṇa 13

janaka uvāca||13||

akiñcanabhavaṃ svāsthyaṃ kaupīnatve+api durlabham|
tyāgādāne vihāyāsmādahamāse yathāsukham||13|1||
kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate|
manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham||13|2||
kṛtaṃ kimapi naiva syāditi saṃcintya tattvataḥ|
yadā yatkartumāyāti tatkṛtvā+a+ase yathāsukham||13|3||
karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ|
saṃyogāyogavirahādahamāse yathāsukham||13|4||
arthānarthau na me sthityā gatyā na śayanena vā|
tiṣṭhangacchansvapantasmādahamāse yathāsukham||13|5||
svapato nāsti me hāniḥ siddhiryatnavato na vā|
nāśollāsau vihāyāsmādahamāse yathāsukham||13|6||
sukhādirūpā+aniyamaṃ bhāveṣvālokya bhūriśaḥ|
śubhāśubhe vihāyāsmādahamāse yathāsukham||13|7||