Prakaraṇa 16

aṣṭāvakra uvāca||16||

ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ|
tathāpi na tava svāsthyaṃ sarvavismaraṇādṛte||16|1||
bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te|
cittaṃ nirastasarvāśamatyarthaṃ rocayiṣyati||16|2||
āyāsātsakalo duḥkhī nainaṃ jānāti kaścana|
anenaivopadeśena dhanyaḥ prāpnoti nirvṛtim||16|3||
vyāpāre khidyate yastu nimeṣonmeṣayorapi|
tasyālasyadhurīṇasya sukhaṃ nā+anyasya kasyacit||16|4||
idaṃ kṛtamidaṃ neti dvandvairmuktaṃ yadā manaḥ|
dharmārthakāmamokṣeṣu nirapekṣaṃ tadā bhavet||16|5||
virakto viṣayadveṣṭā rāgī viṣayalolupaḥ|
grahamokṣavihīnastu na virakto na rāgavān||16|6||
heyopādeyatā tāvatsaṃsāraviṭapāṅkuraḥ|
spṛhā jīvati yāvadvai nirvicāradaśāspadam||16|7||
pravṛttau jāyate rāgo nivṛttau dveṣa eva hi|
nirdvandvo bālavaddhīmānevameva vyavasthitaḥ||16|8||
hātumicchati saṃsāraṃ rāgī duḥkhajihāsayā|
vītarāgo hi nirduḥkhastasminnapi na khidyati||16|9||
yasyābhimāno mokṣe+api dehe+api mamatā tathā|
na ca jñānī na vā yogī kevalaṃ duḥkhabhāgasau||16|10||
haro yadyupadeṣṭā te hariḥ kamalajo+api vā|
tathāpi na tava svāsthyaṃ sarvavismaraṇādṛte||16|11||