Prakaraṇa 2

janaka uvāca||2||

aho nirañjanaḥ śānto bodho+ahaṃ prakṛteḥ paraḥ|
etāvantamahaṃ kālaṃ mohenaiva viḍambitaḥ||2|1||
yathā prakāśayāmyeko dehamenaṃ tathā jagat|
ato mama jagatsarvamathavā na ca kiñcana||2|2||
saśarīramaho viśvaṃ parityajya mayā+adhunā|
kutaścitkauśalādeva paramātmā vilokyate||2|3||
yathā na toyato bhinnāstaraṅgāḥ phenabudbudāḥ|
ātmano na tathā bhinnaṃ viśvamātmavinirgatam||2|4||
tantumātro bhavedeva paṭo yadvadvicārataḥ|
ātmatanmātramevedaṃ tadvadviśvaṃ vicāritam||2|5||
yathaivekṣurase kḷptā tena vyāptaiva śarkarā|
tathā viśvaṃ mayi kḷptaṃ mayā vyāptaṃ nirantaram||2|6||
ātmājñānājjagadbhāti hātmajñānānna bhāsate|
rajjvajñānādahirbhāti tajjñānādbhāsate na hi||2|7||
prakāśo me nijaṃ rūpaṃ nātirikto+asmyahaṃ tataḥ|
yadā prakāśate viśvaṃ tadā+ahambhāsa eva hi||2|8||
aho vikalpitaṃ viśvamajñānānmayi bhāsate|
rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā||2|9||
matto vinirgataṃ viśvaṃ mayyeva layameṣyati|
mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā||2|10||
aho ahaṃ namo mahyaṃ vināśo yasya nāsti me|
brahmādistambaparyantaṃ jagannāśe+api tiṣṭhataḥ||2|11||
aho ahaṃ namo mahyameko+ahaṃ dehavānapi|
kvacinna gantā nāgantā vyāpya viśvamavasthitaḥ||2|12||
aho ahaṃ namo mahyaṃ dakṣo nāstīha matsamaḥ|
asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam||2|13||
aho ahaṃ namo mahyaṃ yasya me nāsti kiñcana|
athavā yasya me sarvaṃ yadvāṅmanasagocaram||2|14||
jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam|
ajñānādbhāti yatredaṃ so+ahamasmi nirañjanaḥ||2|15||
dvaitamūlamaho duḥkhaṃ nānyattasyā+asti bheṣajam|
dṛśyametanmṛṣā sarvameko+ahaṃ cidraso+amalaḥ||2|16||
bodhamātro+ahamajñānādupādhiḥ kalpito mayā|
evaṃ vimṛśato nityaṃ nirvikalpe sthitirmama||2|17||
aho mayi sthitaṃ viśvaṃ vastuto na mayi sthitam|
na me bandho+asti mokṣo vā bhrāntiḥ śāntā nirāśrayā||2|18||
saśarīramidaṃ viśvaṃ na kiñciditi niścitam|
śuddhacinmātra ātmā ca tatkasminkalpanādhunā||2|19||
śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā|
kalpanāmātramevaitatkiṃ me kāryaṃ cidātmanaḥ||2|20||
aho janasamūhe+api na dvaitaṃ paśyato mama|
araṇyamiva saṃvṛttaṃ kva ratiṃ karavāṇyaham||2|21||
nāhaṃ deho na me deho jīvo nāhamahaṃ hi cit|
ayameva hi me bandha āsīdyā jīvite spṛhā||2|22||
aho bhuvanakallolairvicitrairdrāksamutthitam|
mayyanantamahāmbhodhau cittavāte samudyate||2|23||
mayyanantamahāmbhodhau cittavāte praśāmyati|
abhāgyājjīvavaṇijo jagatpoto vinaśvaraḥ||2|24||
mayyanantamahāmbhodhāvāścaryaṃ jīvavīcayaḥ|
udyanti ghnanti khelanti praviśanti svabhāvataḥ||2|25||