Prakaraṇa 3

aṣṭāvakra uvāca||3||

avināśinamātmānamekaṃ vijñāya tattvataḥ|
tavātmajñānadhīrasya kathamarthārjane ratiḥ||3|1||
ātmā+ajñānādaho prītirviṣayabhramagocare|
śukterajñānato lobho yathā rajatavibhrame||3|2||
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare|
so+ahamasmīti vijñāya kiṃ dīna iva dhāvasi||3|3||
śrutvāpi śuddhacaitanyamātmānamatisundaram|
upasthe+atyantasaṃsakto mālinyamadhigacchati||3|4||
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani|
munerjānata āścaryaṃ mamatvamanuvartate||3|5||
āsthitaḥ paramādvaitaṃ mokṣārthe+api vyavasthitaḥ|
āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā||3|6||
udbhūtaṃ jñānadurmitramavadhāryātidurbalaḥ|
āścaryaṃ kāmamākāṅkṣetkālamantamanuśritaḥ||3|7||
ihāmutra viraktasya nityānityavivekinaḥ|
āścaryaṃ mokṣakāmasya mokṣādeva vibhīṣikā||3|8||
dhīrastu bhojyamāno+api pīḍyamāno+api sarvadā|
ātmānaṃ kevalaṃ paśyanna tuṣyati na kupyati||3|9||
ceṣṭamānaṃ śarīraṃ svaṃ paśyatyanyaśarīravat|
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyenmahāśayaḥ||3|10||
māyāmātramidaṃ viśvaṃ paśyanvigatakautukaḥ|
api sannihite mṛtyau kathaṃ trasyati dhīradhīḥ||3|11||
niḥspṛhaṃ mānasaṃ yasya nairāśye+api mahātmanaḥ|
tasyātmajñānatṛptasya tulanā kena jāyate||3|12||
svabhāvādeva jānāno dṛśyametanna kiñcana|
idaṃ grāhyamidaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ||3|13||
antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ|
yadṛcchayā+a+agato bhogo na duḥkhāya na tuṣṭaye||3|14||