caturthaḥ sargaḥ |4|

tatas* tasmāt pura+udyānāt |kautūhala+cala+īkṣaṇāḥ |
pratyujjagmur* nṛ+pa+sutaṃ* |prāptaṃ* varam iva striyaḥ ||4.1|
abhigamya ca tās* tasmai |vismaya+utphulla+locanāḥ |
cakrire samudācāraṃ* |padma+kośa+nibhaiḥ karaiḥ ||4.2|
tasthuś* ca parivārya*enaṃ* |manmatha+ākṣipta+cetasaḥ |
niś+calaiḥ priti+vikacaiḥ |pibantya* iva locanaiḥ ||4.3|
taṃ* hi tā* menire nāryaḥ |kāmo* vigrahavān iti |
śobhitaṃ* lakṣaṇair* dīptaiḥ |saha+jair* bhūṣaṇair* iva ||4.4|
saumyatvāc* ca*eva dhairyāc* ca |kāś+cid* enaṃ* prajajñire |
avatīrṇo* mahīṃ* sa+akṣād* |(gūḍha+aṃśuś* Csudhā+aṃśuś* )candra+mā* (iti Civa )||4.5|
tasya tā* vapuṣā*ākṣiptā* |(nigṛhītaṃ* Cnirgrahītuṃ* )jajṛmbhire |
anyo+anyaṃ* dṛṣṭibhir* (hatvā Cgatvā )|śanaiś* ca viniśaśvasuḥ ||4.6|
evaṃ* tā* dṛṣṭi+mātreṇa |nāryo* dadṛśur* eva tam |
na vyājahrur* na jahasuḥ |prabhāveṇa*asya yantritāḥ ||4.7|
tās* tathā tu nir+ārambhā* |dṛṣṭvā praṇaya+viklavāḥ |
puro+hita+suto* dhīmān |udāyī vākyam abravīt ||4.8|
sarvāḥ sarva+kalā+jñāḥ stha |bhāva+grahaṇa+paṇḍitāḥ |
rūpa+cāturya+saṃpannāḥ |sva+guṇair* mukhyatāṃ* gatāḥ ||4.9|
(śobhayeta Cśobhayeta )guṇair* ebhir* |api tān uttarān kurūn |
kuverasya*api (ca*ākrīḍaṃ* Cca krīḍaṃ* )|prāg* eva vasu+dhām imām ||4.10|
śaktāś* cālayituṃ* yūyaṃ* |vīta+rāgān ṛṣīn api |
apsarobhiś* ca kalitān |grahītuṃ* vibudhān api ||4.11|
bhāva+jñānena hāvena |(rūpa+cāturya+Ccāturyā* rūpa+)saṃpadā |
strīṇām eva ca śaktāḥ stha |saṃrāge kiṃ* punar* nṛṇām ||4.12|
tāsām evaṃ+vidhānāṃ* vo* |(viyuktānāṃ* Cniyuktānāṃ* )sva+go+care |
iyam evaṃ+vidhā ceṣṭā |na tuṣṭo* *asmy* ārjavena vaḥ ||4.13|
idaṃ* nava+vadhūnāṃ* vo* |hrī+nikuñcita+cakṣuṣām |
sa+dṛśaṃ ceṣṭitaṃ* hi syād* |api vā go+pa+yoṣitām ||4.14|
(yad* Cyady* )api syād* ayaṃ* (dhīraḥ Cvīraḥ )|śrī+prabhāvān* mahān iti |
strīṇām api mahat teja* |itaḥ kāryo* *atra niścayaḥ ||4.15|
purā hi kāśi+sundaryā* |veśa+vadhvā* mahān ṛṣiḥ |
tāḍito* *abhūt (padā vyāso* Cpada+nyāsād* )|dur+dharṣo* (devatair* Cdaivatair* )api ||4.16|
manthāla+gautamo* bhikṣur* |jaṅghayā (vāra+Cbāla+)mukhyayā |
piprīṣuś* ca tad+artha+arthaṃ* |vy+asūn niraharat purā ||4.17|
gautamaṃ* dīrgha+tapasaṃ |mahā+ṛṣiṃ* dīrgha+jīvinam |
yoṣit saṃtoṣayām āsa |varṇa+sthāna+avarā satī ||4.18|
ṛṣyaśṛṅgaṃ* muni+sutaṃ* |tathā*eva strīṣv* a+paṇḍitam |
upāyair* vi+vidhaiḥ śāntā |jagrāha ca jahāra ca ||4.19|
viśvā+mitro* mahā+ṛṣiś* ca |vigāḍho* *api (mahat tapaḥ Cmahat+tapāḥ )|
(daśa varṣāṇy* ahar* mene Cdaśa+varṣāṇy* araṇya+stho* )|ghṛtācyā*apsarasā hṛtaḥ ||4.20|
evam+ādīn ṛṣīṃs* tāṃs* tān |anayan vikriyāṃ* striyaḥ |
lalitaṃ* pūrva+vayasaṃ* |kiṃ punar* nṛ+pateḥ sutam ||4.21|
tad* evaṃ* sati viśrabdhaṃ* |prayatadhvaṃ* tathā yathā |
iyaṃ* nṛ+pasya vaṃśa+śrīr* |ito* na syāt parāṅ+mukhī ||4.22|
yā* hi kāś+cid* yuvatayo* |haranti sa+dṛśaṃ* janam |
nikṛṣṭa+utkṛṣṭayor* bhāvaṃ* |yā* gṛhṇanti (tā* tu 3 Ctu tāḥ )striyaḥ ||4.23|
ity* udāyi+vacaḥ śrutvā |tā* viddhā* iva yoṣitaḥ |
samāruruhur* ātmānaṃ* |kumāra+grahaṇaṃ* prati ||4.24|
tā* bhrūbhiḥ prekṣitair* (hāvair* Cbhāvair* )|hasitair* (laḍitair* Clalitair* )gataiḥ |
cakrur* ākṣepikāś* ceṣṭā* |bhīta+bhītā* iva*aṅganāḥ ||4.25|
rājñas* tu viniyogena |kumārasya ca mārdavāt |
(jahuḥ Cjahruḥ )kṣipram a+viśrambhaṃ* |madena madanena ca ||4.26|
atha nārī+jana+vṛtaḥ |kumāro* vyacarad* vanam |
vāsitā+yūtha+sahitah |karī*iva himavad* vanam ||4.27|
sa* tasmin kānane ramye |jajvāla strī+puraḥ+saraḥ |
ākrīḍae* iva (vibhrāje Cbabhrāje )|vivasvān apsaro+vṛtaḥ ||4.28|
madena*a+varjitā* nāma |taṃ* kāś+cit tatra yoṣitaḥ |
kaṭhinaiḥ paspṛśuḥ pīnaiḥ |(saṃhatair* Csaṃghaṭṭair* )valgubhiḥ stanaiḥ ||4.29|
srasta+aṃsa+komala+ālamba+ |mṛdu+bāhu+latā*a+balā |
an+ṛtaṃ* skhalitaṃ* kā+cit |kṛtvā*enaṃ* sasvaje balāt ||4.30|
kā+cit tāmra+adhara+oṣṭhena |mukhena*āsava+gandhinā |
viniśaśvāsa karṇe *asya |rahasyaṃ* śrūyatām iti ||4.31|
kā+cid* ājñāpayantī*iva |provāca*ārdra+anulepanā |
iha bhaktiṃ* kuruṣva*iti |(hasta+saṃśleṣa+lipsayā Chastaṃ* saṃśliṣya lipsayā )||4.32|
muhur* muhur* mada+vyāja+ |srasta+nīla+aṃśukā*a+parā |
ālakṣya+raśanā reje |sphurad+vidyud* iva kṣapā ||4.33|
kāś+cit kanaka+kāñcībhir* |mukharābhir* itas* tataḥ |
babhramur* darśayantyo* *asya |śroṇīs* tanv+aṃśuka+āvṛtāḥ ||4.34|
cūta+śākhāṃ* kusumitāṃ* |pragṛhya*anyā* lalambire |
su+varṇa+kalaśa+prakhyān |darśayantyaḥ payo+dharān ||4.35|
kā+cit padma+vanād* etya |sa+padmā padma+locanā |
padma+vaktrasya pārśve *asya |padma+śrīr* iva tasthuṣī ||4.36|
madhuraṃ* gītam anv+arthaṃ* |kā+cit sa+abhinayaṃ* jagau |
taṃ* sva+sthaṃ* codayantī*iva |vañcito* *asi*ity* avekṣitaiḥ ||4.37|
śubhena vadanena*anyā |bhrū+kārmuka+vikarṣiṇā |
prāvṛtya*anucakāra*asya |ceṣṭitaṃ* (dhīra+Cvīra+)līlayā ||4.38|
pīna+valgu+stanī kā+cid* |(*dhāsa+āghūrṇita+Cvāta+āghūrṇita+)kuṇḍalā |
uccair* avajahāsa*enaṃ* |samāpnotu bhavān iti ||4.39|
apayāntaṃ* tathā*eva*anyā* |babandhur* mālya+dāmabhiḥ |
kāś+cit sa+ākṣepa+madhurair* |jagṛhur* vacana+aṅkuśaiḥ ||4.40|
pratiyoga+arthinī kā+cid* |gṛhītvā cūta+vallarīm |
idaṃ* puṣpaṃ* tu kasya*iti |papraccha mada+viklavā ||4.41|
kā+cit puruṣavat kṛtvā |gatiṃ* saṃsthānam eva ca |
uvāca*enaṃ* jitaḥ strībhir* |jaya bho* pṛthivīm imām ||4.42|
atha lola+īksaṇā kā+cij* |jighrantī nīlam utpalam |
kiṃ+cin+mada+kalair* vākyair* |nṛ+pa+ātma+jam abhāṣata ||4.43|
paśya bhartaś* citaṃ* cūtaṃ* |kusumair* madhu+gandhibhiḥ |
hema+pañjara+ruddho* vā |kokilo* yatra kūjati ||4.44|
a+śoko* dṛśyatām eṣa* |kāmi+śoka+vivardhanaḥ |
ruvanti bhramarā* yatra |dahyamānā* iva*agninā ||4.45|
cūta+yaṣṭyā samāśliṣṭo* |dṛśyatāṃ* tilaka+drumaḥ |
śukla+vāsā* iva naraḥ |striyā pīta+aṅga+rāgayā ||4.46|
phullaṃ* (kurubakaṃ* Ckuruvakaṃ* )paśya |(nirbhukta+alaktaka+Cnirmukta+alaktaka+)prabham |
yo* nakha+prabhayā strīṇāṃ* |nirbhartsita* iva*ānataḥ ||4.47|
bāla+a+śokaś* ca nicito* |dṛśyatām eṣa* pallavaiḥ |
yo* *asmākaṃ* hasta+śobhābhir* |lajjamāna* iva sthitaḥ ||4.48|
dīrghikāṃ* prāvṛtāṃ* paśya |tīra+jaiḥ sindu+vārakaiḥ |
pāṇḍura+aṃśuka+saṃvītāṃ* |śayānāṃ* pramadām iva ||4.49|
dṛśyatāṃ* strīṣu māhātmyaṃ* |cakravāko* hy* asau jale |
pṛṣṭhataḥ preṣyavad* bhāryām |anuvarty-* anugacchati ||4.50|
mattasya para+puṣṭasya |ruvataḥ śrūyatāṃ* dhvaniḥ |
a+paraḥ kokilo* (*anv+akṣaṃ* |pratiśrutkā*iva C*an+utkaḥ |pratiśrutya*iva )kūjati ||4.51|
api nāma vihaṃ+gānāṃ* |(vasantena*āhṛto* Cvasantena*āhito* )madaḥ |
na tu (cintayato* *a+cintyaṃ* Ccintayataś* cittaṃ* )|janasya prājña+māninaḥ ||4.52|
ity* evaṃ* tā* yuvatayo* |manmatha+uddāma+cetasaḥ |
kumāraṃ* vi+vidhais* tais* tair* |upacakramire nayaiḥ ||4.53|
evam ākṣipyamāṇo* *api |sa* tu dhairya+āvṛta+indriyaḥ |
martavyam iti sa+udvego* |na jaharṣa na (vivyathe Csismiye )||4.54|
tāsāṃ* (tattve *an+avasthānaṃ* Ctattvena vasthānaṃ* )|dṛṣṭvā sa* puruṣa+uttamaḥ |
(samaṃ* vignena Csa+saṃvignena )dhīreṇa |cintayām āsa cetasā ||4.55|
kiṃ* (v* imā Cvinā )na*avagacchanti |capalaṃ* yauvanaṃ* striyaḥ |
yato* rūpeṇa (saṃmattaṃ* |jarā yan* Csaṃpannaṃ* |jarā*iyaṃ* )nāśayiṣyati ||4.56|
nūnam etā* na paśyanti |kasya+cid* roga+saṃplavam |
tathā hṛṣṭā* bhayaṃ* tyaktvā |jagati vyādhi+dharmiṇi ||4.57|
an+abhijñāś* ca su+vyaktaṃ* |mṛtyoḥ sarva+apahāriṇaḥ |
(tataḥ Ctathā )sva+sthā* nir+(udvignāḥ Cudvegāḥ )|krīḍanti ca hasanti ca ||4.58|
jarāṃ* (vyādhiṃ* ca mṛtyuṃ* Cmṛtyuṃ* ca vyādhiṃ* )ca |ko* hi jānan sa+cetanaḥ |
sva+sthas* tiṣṭhen* niṣīded* vā |(śayed* Csuped* )vā kiṃ* punar* haset ||4.59|
yas* tu dṛṣṭvā paraṃ* jīrṇaṃ* |vyādhitaṃ* mṛtam eva ca |
sva+stho* bhavati na*udvigno* |yathā*a+cetās* tathā*eva saḥ ||4.60|
viyujyamāne (hi C*api )tarau |puṣpair* api phalair* api |
patati *cchidyamāne vā |tarur* anyo* na śocate ||4.61|
iti dhyāna+paraṃ* dṛṣṭvā |viṣayebhyo* gata+spṛham |
udāyī nīti+śāstra+jñas* |tam uvāca su+hṛttayā ||4.62|
ahaṃ* nṛ+patinā dattaḥ |sakhā tubhyaṃ* kṣamaḥ kila |
yasmāt tvayi vivakṣā me |tayā praṇayavattayā ||4.63|
a+hitāt pratiṣedhaś* ca |hite ca*anupravartanam |
vyasane ca*a+parityāgas* |tri+vidhaṃ* mitra+lakṣaṇam ||4.64|
so* *ahaṃ* maitrīṃ* pratijñāya |puruṣa+arthāt parāṅ+(mukhaḥ Cmukham )|
yadi (tvā samupekṣeya Ctvāṃ* samupekṣeyaṃ* )|na bhaven* mitratā mayi ||4.65|
tad* bravīmi su+hṛd* bhūtvā |taruṇasya vapuṣmataḥ |
idaṃ* na prati+rūpaṃ* te |strīṣv* a+dākṣiṇyam ī+dṛśam ||4.66|
an+ṛtena*api nārīṇāṃ* |yuktaṃ* samanuvartanam |
tad+vrīḍā+parihāra+artham |ātma+raty+artham eva ca ||4.67|
saṃnatis* ca*anuvṛttiś* ca |strīṇāṃ* hṛdaya+bandhanam |
snehasya hi guṇā* yonir* |māna+kāmāś* ca yoṣitaḥ ||4.68|
tad* arhasi viśāla+akṣa |hṛdaye* *api parāṅ+mukhe |
rūpasya*asya*anu+rūpeṇa |dākṣiṇyena*anuvartitum ||4.69|
dākṣiṇyam auṣadhaṃ* strīṇāṃ* |dākṣiṇyaṃ* bhūṣaṇaṃ* param |
dākṣiṇya+rahitaṃ* rūpaṃ* |niṣ+puṣpam iva kānanam ||4.70|
kiṃ vā dākṣiṇya+mātreṇa |bhāvena*astu parigrahaḥ |
viṣayān dur+labhāṃl* labdhvā |na hy* avajñātum arhasi ||4.71|
kāmaṃ* param iti jñātvā |devo* *api hi puraṃ+daraḥ |
gautamasya muneḥ patnīm |ahalyāṃ* cakame purā ||4.72|
agastyaḥ prārthayām āsa |soma+bhāryāṃ* ca rohiṇīm |
tasmāt tat+sa+(dṛśīṃ* Cdṛśaṃ* )lebhe |lopā+mudrām iti śrutiḥ ||4.73|
(utathyasya Cautathyasya )ca bhāryāyāṃ* |mamatāyāṃ* mahā+(tapaḥ Ctapāḥ )|
mārutyāṃ* janayām āsa |bharad+vājaṃ* (bṛhas+Cvṛhas+)patiḥ ||4.74|
(bṛhas+Cvṛhas+)pater* mahiṣyāṃ* ca |juhvatyāṃ* juhvatāṃ* varaḥ |
budhaṃ* vibudha+(karmāṇaṃ* Cdharmāṇaṃ* )|janayām āsa candra+māḥ ||4.75|
kālīm* ca*eva purā kanyāṃ* |jala+prabhava+saṃbhavām |
jagāma yamunā+tīre |jāta+rāgaḥ parāśaraḥ ||4.76|
mātaṅgyām akṣa+mālāyāṃ* |garhitāyāṃ* riraṃsayā |
kapiñjala+adaṃ* tanay.am* |vasiṣṭho* *ajanayan* muniḥ ||4.77|
yayātiś* ca*eva rāja+ṛṣir* |vayasy* api vinirgate |
viśvācyā*apsarasā sa+ardhaṃ* |reme caitrarathe vane ||4.78|
strī+saṃsargaṃ* vināśa+antaṃ* |pāṇḍur* jñātvā*api kauravaḥ |
mādrī+rūpa+guṇa+ākṣiptaḥ |siṣeve kāma+jam sukham ||4.79|
karāla+janakaś* ca*eva |hṛtvā brāhmaṇa+kanyakām |
avāpa bhraṃśam apy* (evaṃ* Ceva )|na tu (seje na Ctyajec* ca )manmatham ||4.80|
evam+ādyā* mahā+ātmāno* |viṣayān garhitān api |
rati+hetor* bubhujire |prāg* eva guṇa+saṃhitān ||4.81|
tvaṃ* punar* nyāyataḥ prāptān |balavān rūpavān yuvā |
viṣayān avajānāsi |yatra saktam idaṃ* jagat ||4.82|
iti śrutvā vacas* tasya |ślakṣṇam āgama+saṃhitam |
megha+stanita+nirghoṣaḥ |kumāraḥ pratyabhāṣata ||4.83|
upapannam idaṃ* vākyaṃ* |sauhārda+vyañjakaṃ* tvayi |
atra ca tvā*anuneṣyāmi |yatra mā duṣṭhu manyase ||4.84|
na*avajānāmi (viṣayān Cviṣayāñ* )|jāne lokaṃ* tad+ātmakam |
a+nityaṃ* tu jagan* matvā |na*atra me ramate manaḥ ||4.85|
jarā vyādhiś* ca mṛtyuś* ca |yadi na syād* idaṃ* trayam |
mama*api hi mano+jñeṣu |viṣayeṣu ratir* bhavet ||4.86|
nityaṃ* yady* api hi strīṇām |etad* eva vapur* bhavet |
(doṣavatsv* api Csa+saṃvitkasya )kāmeṣu |(kāmaṃ* rajyeta me manaḥ Ctathā*api na ratiḥ kṣamā )||4.87|
yadā tu (jarayā*āpītaṃ* Cjarayā pītaṃ* )|rūpam āsāṃ* bhaviṣyati |
ātmano* *apy* an+abhipretaṃ* |mohāt tatra ratir* bhavet ||4.88|
mṛtyu+vyādhi+jarā+(dharmā* Cdharmo* )|mṛtyu+vyādhi+jarā+ātmabhiḥ |
ramamāṇo* (hy* C*apy* )a+saṃvignaḥ |samāno* mṛga+pakṣibhiḥ ||4.89|
yad* apy* āttha mahā+ātmānas* |te* *api kāma+ātmakā* iti |
saṃvego* (*atra*eva C*atra na )kartavyo* |yadā teṣām api kṣayaḥ ||4.90|
māhātmyaṃ* na ca tan* manye |yatra sāmānyataḥ kṣayaḥ |
viṣayeṣu prasaktir* vā |yuktir* vā na*ātmavattayā ||4.91|
yad* apy* āttha*an+ṛtena*api |strī+jane vartyatām iti |
an+ṛtaṃ* na*avagacchāmi |dākṣiṇyena*api kiṃ+cana ||4.92|
na ca*anuvartanaṃ* tan* me |rucitaṃ* yatra na*ārjavam |
sarva+bhāvena saṃparko* |yadi na*asti dhig* astu tat ||4.93|
(a+dhrṭeḥ Can+ṛte )śraddadhānasya |saktasya*a+doṣa+darśinaḥ |
kiṃ* hi vañcayitavyaṃ* syāj* |jāta+rāgasya cetasaḥ ||4.94|
vañcayanti ca yady* (evaṃ* Ceva )|jāta+rāgāḥ paras+param |
nanu na*eva kṣamaṃ* draṣṭuṃ* |narāḥ strīṇāṃ* nṛṇām* striyaḥ ||4.95|
tad* evaṃ* sati duḥkha+ārtaṃ* |jarā+maraṇa+(bhāginam Cbhoginam )|
na māṃ* kāmeṣv* an+āryeṣu |pratārayitum arhasi ||4.96|
aho *ati+dhīraṃ* balavac* ca te manaś* |
caleṣu kāmeṣu ca sāra+darśinaḥ |
bhaye (*ati+tīvre C*api tīvre )viṣayeṣu sajjase |
nirīkṣamāṇo* maraṇa+adhvani prajāḥ ||4.97|
ahaṃ* punar* bhīrur* ati+iva+viklavo* |
jarā+vipad+vyādhi+bhayaṃ* vicintayan |
labhe na śāntiṃ* na dhṛtiṃ* kuto* ratiṃ* |
niśāmayan dīptam iva*agninā jagat ||4.98|
a+saṃśayaṃ* mṛtyur* iti prajānato* |
narasya rāgo* hṛdi yasya jāyate |
ayomayīṃ* tasya paraimi cetanāṃ* |
mahā+bhaye (rajyati Crakṣati )yo* na roditi ||4.99|
atha*u kumāraś* ca viniścaya+ātmikāṃ* |
cakāra kāma+āśraya+ghātinīṃ* kathām |
janasya cakṣur+gamanīya+maṇḍalo* |
mahī+dharaṃ* ca*astam iyāya bhās+karaḥ ||4.100|
tato* vṛthā+dhārita+bhūṣaṇa+srajaḥ |
kalā+guṇaiś* ca praṇayaiś* ca niṣ+phalaiḥ |
svae* eva bhāve vinigṛhya manmathaṃ* |
puraṃ* yayur* bhagna+mano+rathāḥ striyaḥ ||4.101|
tataḥ pura+udyāna+gatāṃ* jana+śriyaṃ* |
nirīkṣya sāyaṃ* pratisaṃhṛtāṃ* punaḥ |
a+nityatāṃ* sarva+gatāṃ* vicintayan |
viveśa dhiṣṇyaṃ* kṣiti+pālaka+ātma+jaḥ ||4.102|
tataḥ śrutvā rājā viṣaya+vi+mukhaṃ* tasya tu mano* |
na śiśye tāṃ* rātriṃ* hṛdaya+gata+śalyo* gaja* iva |
atha śrānto* mantre bahu+vi+vidha+mārge sa+sacivo* |
na so* *anyat kāmebhyo* niyamanam apaśyat suta+mateḥ ||4.103|
[[iti (Cśrī+C)buddha+carite mahā+kāvye strī+vighātano* nāma caturthaḥ sargaḥ |4|]]
  1. Wrong sandhi in EHJ??