ṣaṣṭhaḥ sargaḥ |6|

tato* (muhūrta+abhyudite Cmuhūrte *abhyudite )|jagac+cakṣuṣi bhās+kare |
bhārgavasya*āśrama+padaṃ* |sa* dadarśa nṛṇāṃ* varaḥ ||6.1|
supta+viśvasta+hariṇaṃ* |sva+stha+sthita+vihaṃ+gamam |
viśrānta* iva yad* (dṛṣṭvā Cdṛṣṭā 4 )|kṛta+artha* iva ca*abhavat ||6.2|
sa* vismaya+nivṛtty+arthaṃ* |tapaḥ+pūjā+artham eva ca |
svāṃ* ca*anuvartitāṃ* rakṣaṇn* |aśva+pṛṣṭhād* avātarat ||6.3|
avatīrya ca pasparśa |nistīrṇam iti vājinam |
chandakaṃ* ca*abravīt prītaḥ |snāpayann* iva cakṣuṣā ||6.4|
imaṃ* tārkṣya+upama+javaṃ* |turaṃ+gam anugacchatā |
darśitā saumya mad+bhaktir* |vikramaś* ca*ayam ātmanaḥ ||6.5|
sarvathā*asmy* anya+kāryo* *api |gṛhīto* bhavatā hṛdi |
bhartṛ+snehaś* ca yasya*ayam |ī+dṛśaḥ (śaktir* Cśakta* )eva ca ||6.6|
a+snigdho* *api sam+artho* *asti |niḥ+sāmarthyo* *api bhaktimān |
bhaktimāṃs* ca*eva śaktaś* ca |dur+labhas* tvad+vidho* bhuvi ||6.7|
tat prīto* *asmi tava*anena |mahā+bhāgena karmaṇā |
(yasya te Cdṛśyate )mayi bhāvo* *ayaṃ* |phalebhyo* *api parāṅ+(mukhaḥ Cmukhe )||6.8|
ko* janasya phala+sthasya |na syād* abhi+mukho* janaḥ |
janī+bhavati bhūyiṣṭhaṃ* |sva+jano* *api viparyaye ||6.9|
kula+arthaṃ* dhāryate putraḥ |poṣa+arthaṃ* sevyate pitā |
(āśayāc* *chliṣyati Cāśayā*āśliṣyati )jagan* |na*asti niṣ+(kāraṇā svatā Ckāraṇa+a+svatā )||6.10|
kim uktvā bahu saṃkṣepāt |kṛtaṃ* me su+mahat priyam |
nivartasva*aśvam ādāya |saṃprāpto* *asmi*īpsitaṃ* (padam Cvanam )||6.11|
ity* uktvā sa* mahā+bāhur* |anuśaṃsa+cikīrṣayā |
bhūṣaṇāny* avamucya*asmai |saṃtapta+manase dadau ||6.12|
(mukuṭād* dīpa+Cmukuṭa+uddīpta+)karmāṇaṃ* |maṇim ādāya bhāsvaram |
bruvan vākyam idaṃ* tasthau |sa+āditya* iva mandaraḥ ||6.13|
anena maṇinā chanda |praṇamya bahuśo* nṛ+paḥ |
vijñāpyo* *a+mukta+viśrambhaṃ* |saṃtāpa+vinivṛttaye ||6.14|
(janma+Cjarā+)maraṇa+nāśa+arthaṃ* |praviṣṭo* *asmi tapo+vanam |
na khalu svarga+tarṣeṇa |na*a+snehena na manyunā ||6.15|
tad* evam abhiniṣkrāntaṃ* |na māṃ* śocitum arhasi |
bhūtvā*api hi ciraṃ* śleṣaḥ |kālena na bhaviṣyati ||6.16|
dhruvo* yasmāc* ca viśleṣas* |tasmān* mokṣāya me matiḥ |
viprayogaḥ kathaṃ* na syād* |bhūyo* *api sva+(janād* iti Cjana+ādibhiḥ )||6.17|
śoka+tyāgāya niṣkrāntaṃ* |na māṃ* śocitum arhasi |
śoka+hetuṣu kāmeṣu |saktāḥ śocyās* tu rāgiṇaḥ ||6.18|
ayaṃ* ca kila pūrveṣām |asmākaṃ* niścayaḥ sthiraḥ |
iti (dāyādya+Cdāya+āda+)bhūtena |na śocyo* *asmi pathā vrajan ||6.19|
bhavanti hy* artha+dāya+ādāḥ |puruṣasya viparyaye |
pṛthivyāṃ* dharma+dāya+ādāḥ |dur+labhās* tu na santi vā ||6.20|
yad* api syād* a+samaye |yāto* vanam asāv* iti |
a+kālo* na*asti dharmasya |jīvite cañcale sati ||6.21|
tasmād* adya*eva me śreyaś* |cetavyam iti niścayaḥ |
jīvite ko* hi viśrambho* |mṛtyau praty+arthini sthite ||6.22|
evam+ādi tvayā saumya |vijñāpyo* vasu+dhā+adhipaḥ |
prayatethās* tathā ca*eva |yathā māṃ* na smared* api ||6.23|
api nairguṇyam asmākaṃ* |vācyaṃ* nara+patau tvayā |
nairguṇyāt tyajyate snehaḥ |sneha+tyāgān* na śocyate ||6.24|
iti vākyam idaṃ* śrutvā |chandaḥ saṃtāpa+viklavaḥ |
(bāṣpa+Cvāṣpa+)grathitayā vācā |pratyuvāca kṛta+añjaliḥ ||6.25|
anena tava bhāvena |bāndhava+āyāsa+dāyinā |
bhartaḥ sīdati me ceto* |nadī+paṅkae* iva dvi+paḥ ||6.26|
kasya na*utpādayed* (bāṣpaṃ* Cvāṣpaṃ* )|niścayas* te *ayam ī+dṛśaḥ |
ayomaye *api hṛdaye |kiṃ* punaḥ sneha+viklave ||6.27|
vimāna+śayana+arhaṃ* hi |saukumāryam idaṃ* kva ca |
khara+darbha+aṅkuravatī |tapo+vana+mahī kva ca ||6.28|
śrutvā tu vyavasāyaṃ* te |yad* aśvo* *ayaṃ* (mayā*āhṛtaḥ Cmayā hṛtaḥ )|
balāt+kāreṇa tan* nātha |daivena*eva*asmi kāritaḥ ||6.29|
kathaṃ* hy* ātma+vaśo* jānan |vyavasāyam imaṃ* tava |
upānayeyaṃ* tura+gaṃ* |śokaṃ* kapila+(vāstunaḥ Cvastunaḥ )||6.30|
tan* na*arhasi mahā+bāho |vihātuṃ* putra+lālasam |
snigdhaṃ* vṛddhaṃ* ca rājānaṃ* |sad+dharmam iva nāstikaḥ ||6.31|
saṃvardhana+pariśrāntāṃ* |dvitīyāṃ* tāṃ* ca mātaram |
(devīṃ* Cdeva )na*arhasi vismartuṃ* |kṛta+ghna* iva sat+kriyām ||6.32|
bāla+putrāṃ* guṇavatīṃ* |kula+ślāghyāṃ* pati+vratām |
devīm arhasi na tyaktuṃ* |(klībaḥ Cklīvaḥ )prāptām iva śriyam ||6.33|
putraṃ* yāśodharaṃ* ślāghyaṃ* |yaśo+dharma+bhṛtāṃ* (varam Cvaraḥ )|
bālam arhasi na tyaktuṃ* |vyasanī*iva*uttamaṃ* yaśaḥ ||6.34|
atha bandhuṃ* ca rājyaṃ* ca |tyaktum eva kṛtā matiḥ |
māṃ* na*arhasi vibho tyaktuṃ* |tvat+pādau hi gatir* mama ||6.35|
na*asmi yātuṃ* puraṃ* śakto* |dahyamānena cetasā |
tvām araṇye parityajya |su+(mantra* Cmitra* )iva rāghavam ||6.36|
kiṃ* hi vakṣyati (māṃ* rājā Crājā māṃ* )|tvad+ṛte nagaraṃ* gatam |
vakṣyāmy* ucita+darśitvāt |kiṃ* tava*antaḥ+purāṇi vā ||6.37|
yad* apy* āttha*api nairguṇyaṃ* |vācyaṃ* nara+patāv* iti |
kiṃ* tad* vakṣyāmy* a+bhūtaṃ* te |nir+doṣasya muner* iva ||6.38|
hṛdayena sa+lajjena |jihvayā sajjamānayā |
ahaṃ* yady+api vā brūyāṃ* |kas* tac* *chraddhātum arhati ||6.39|
yo* hi candra+masas* (taikṣṇyaṃ* Ctaikṣṇya 5 )|kathayec* *chraddadhīta vā |
sa* doṣāṃs* tava doṣa+jña |kathayec* *chraddadhīta vā ||6.40|
sa+anukrośasya satataṃ* |nityaṃ* karuṇa+vedinaḥ |
snigdha+tyāgo* na sa+dṛśo* |nivartasva prasīda me ||6.41|
iti śoka+abhibhūtasya |śrutvā chandasya bhāṣitam |
sva+sthaḥ paramayā dhṛtyā |jagāda vadatāṃ* varaḥ ||6.42|
mad+viyogaṃ* prati *cchanda |saṃtāpas* tyajyatām ayam |
nānā+bhāvo* hi niyataṃ* |pṛthag+jātiṣu dehiṣu ||6.43|
sva+janaṃ* yady+api snehān* |na (tyajeyam ahaṃ* svayam Ctyajeyaṃ* mumukṣayā )|
mṛtyur* anyo+anyam a+vaśān |asmān saṃtyājayiṣyati ||6.44|
mahatyā tṛṣṇayā duḥkhair* |garbheṇa*asmi yayā dhṛtaḥ |
tasyā* niṣ+phala+yatnāyāḥ |kva*ahaṃ* mātuḥ kva sā mama ||6.45|
vāsa+vṛkṣe samāgamya |vigacchanti yathā*aṇḍa+jāḥ |
niyataṃ* viprayoga+antas* |tathā bhūta+samāgamaḥ ||6.46|
sametya ca yathā bhūyo* |vyapayānti (balāhakāḥ Cvalāhakāḥ )|
saṃyogo* viprayogaś* ca |tathā me prāṇināṃ* mataḥ ||6.47|
yasmād* yāti ca loko* *ayaṃ* |vipralabhya paraṃ+param |
mamatvaṃ* na kṣamaṃ* tasmāt |svapna+bhūte samāgame ||6.48|
saha+jena viyujyante |parṇa+rāgeṇa pāda+pāḥ |
anyena*anyasya viśleṣaḥ |kiṃ* punar* na bhaviṣyati ||6.49|
tad* evaṃ* sati saṃtāpaṃ* |mā kārṣīḥ saumya gamyatām |
lambate yadi tu sneho* |gatvā*api punar* āvraja ||6.50|
brūyāś* (ca*asmat+kṛta+apekṣaṃ* Cca*asmāsv* an+ākṣepaṃ* )|janaṃ* kapila+(vāstuni Cvastuni )|
tyajyatāṃ* tad+gataḥ snehaḥ |śrūyatāṃ* ca*asya niścayaḥ ||6.51|
kṣipram eṣyati vā kṛtvā |janma+mṛtyu+kṣayaṃ* kila |
a+kṛta+artho* nir+(ārambho* Cālambo* )|nidhanaṃ* yāsyati*iti vā ||6.52|
iti tasya vacaḥ śrutvā |kanthakas* tura+ga+uttamaḥ |
jihvayā lilihe pādau |(bāṣpam Cvāṣpam )uṣṇaṃ* mumoca ca ||6.53|
jālinā svastika+aṅkena |(cakra+Cvakra+)madhyena pāṇinā |
āmamarśa kumāras* taṃ* |babhāṣe ca vayasyavat ||6.54|
muñca kanthaka mā (bāṣpaṃ* Cvāṣpaṃ* )|darśitā*iyaṃ* sad+aśvatā |
mṛṣyatāṃ* sa+phalaḥ śīghraṃ* |śramas* te* *ayaṃ* bhaviṣyati ||6.55|
maṇit+saruṃ* chandaka+hasta+saṃsthaṃ* |
tataḥ sa* dhīro* niśitaṃ* gṛhītvā |
kośād* asiṃ* kāñcana+bhakti+citraṃ* |
(bilād* Cvilād* )iva*āśī+viṣam udbabarha ||6.56|
niṣkāsya taṃ* cad*utpala+pattra+nīlaṃ* |
ciccheda citraṃ* mukuṭaṃ* sa+keśam |
vikīryamāṇa+aṃśukam antarīkṣe |
cikṣepa ca*enaṃ* sarasi*iva haṃsam ||6.57|
pūjā+abhilāṣeṇa ca bāhumānyād* |
diva+okasas* taṃ* jagṛhuḥ praviddham |
yathāvad* enaṃ* divi deva+saṅghā* |
divyair* viśeṣair* mahayāṃ* ca cakruḥ ||6.58|
muktvā tv* alaṃkāra+kalatravattāṃ* |
śrī+vipravāsaṃ* śirasaś* ca kṛtvā |
dṛṣṭvā*aṃśukaṃ* kāñcana+haṃsa+(cihnaṃ* Ccitram )|
vanyaṃ* sa* dhīro* *abhicakāṅkṣa vāsaḥ ||6.59|
tato* mṛga+vyādha+vapur* diva+okā* |
bhāvaṃ* viditvā*asya viśuddha+bhāvaḥ |
kāṣāya+vastro* *abhiyayau samīpaṃ* |
taṃ* śākya+rāja+prabhavo* *abhyuvāca ||6.60|
śivaṃ* ca kāṣāyam ṛṣi+dhvajas* te |
na yujyate hiṃsram idaṃ* dhanuś* ca |
tat saumya yady* asti na saktir* atra |
mahyaṃ* prayaccha*idam idaṃ* gṛhāṇa ||6.61|
vyādho* *abravīt kāma+da kāmam ārād* |
anena viśvāsya mṛgān (nihanmi Cnihatya )|
arthas* tu śakra+upama yady* anena hanta |
pratīccha*ānaya śuklam etat ||6.62|
pareṇa harṣeṇa tataḥ sa* vanyaṃ* |
jagrāha vāso* *aṃśukam utsasarja |
vyādhas* tu divyaṃ* vapur* eva bibhrat |
tac* *chuklam ādāya divaṃ* jagāma ||6.63|
tataḥ kumāraś* ca sa* ca*aśva+go+pas* |
tasmiṃs* tathā yāti visismiyāte |
āraṇyake vāsasi ca*eva bhūyas* |
tasminn* akārṣṭāṃ* bahu+mānam āśu ||6.64|
chandaṃ* tataḥ sa+aśru+mukhaṃ* visṛjya |
kāṣāya+(saṃbhṛd* dhṛti+Csaṃvid* vṛta+)kīrti+bhṛt saḥ |
yena*āśramas* tena yayau mahā+ātmā |
saṃdhyā+abhra+saṃvīta* (iva*uḍu+Civa*adri+)rājaḥ ||6.65|
tatas* tathā bhartari rājya+niḥ+spṛhe |
tapo+vanaṃ* yāti vi+varṇa+vāsasi |
bhujau samutkṣipya tataḥ sa* vāji+bhṛd* |
bhṛśaṃ* vicukrośa papāta ca kṣitau ||6.66|
vilokya bhūyaś* ca ruroda sa+svaraṃ* |
hayaṃ* bhujābhyām upaguhya kanthakam |
tato* nir+āśo* vilapan muhur* muhur* |
yayau śarīreṇa puraṃ* na cetasā ||6.67|
kva+cit pradadhyau vilalāpa ca kva+cit |
kva+cit pracaskhāla papāta ca kva+cit |
ato* vrajan bhakti+vaśena duḥkhitaś* |
cacāra bahvīr* (avasaḥ Ca+vaśaḥ )pathi kriyāḥ ||6.68|
[[iti (Cśrī+C)buddha+carite mahā+kāvye chandaka+(nivartano* Cnivartanaṃ* )nāma ṣaṣṭhaḥ sargaḥ |6|]]
  1. sic
  2. sic