saptamaḥ sargaḥ |7|

tato* visṛjya*aśru+mukhaṃ* rudantaṃ* |
chandaṃ* vana+cchandatayā nir+āsthaḥ |
sarva+artha+siddho* vapuṣā*abhibhūya |
tam āśramaṃ* (siddha* Csiddham )iva prapede ||7.1|
sa* rāja+sūnur* mṛga+rāja+gāmī |
mṛga+ajiraṃ* tan* mṛgavat praviṣṭaḥ |
lakṣmī+viyukto* *api śarīra+lakṣmyā |
cakṣūṃṣi sarva+āśramiṇāṃ* jahāra ||7.2|
sthitā* hi hasta+stha+yugās* tathā*eva |
kautūhalāc* cakra+dharāḥ sa+dārāḥ |
tam indra+kalpaṃ* dadṛśur* na jagmur* |
dhuryā* iva*ardha+avanataiḥ śirobhiḥ ||7.3|
viprāś* ca gatvā bahir* idhma+hetoḥ |
prāptāḥ samit+puṣpa+pavitra+hastāḥ |
tapaḥ+pradhānāḥ kṛta+buddhayo* *api |
taṃ* draṣṭum īyur* na maṭhān abhīyuḥ ||7.4|
hṛṣṭāś* ca kekā* mumucur* mayūrā* |
dṛṣṭvā*ambu+daṃ* nīlam (iva*unnamantaḥ Civa*unnamantaṃ* )|
śaṣpāṇi hitvā*abhi+mukhāś* ca tasthur* |
mṛgāś* cala+akṣā* mṛga+cāriṇaś* ca ||7.5|
dṛṣṭvā tam ikṣvāku+kula+pradīpaṃ* |
jvalantam udyantam iva*aṃśumantam |
kṛte *api dohe janita+pramodāḥ |
prasusruvur* homa+duhaś* ca gāvaḥ ||7.6|
kaś+cid* vasūnām ayam aṣṭamaḥ syāt |
syād* aśvinor* anyataraś* cyuto* (vā C*atra )|
uccerur* uccair* iti tatra vācas* |
tad+darśanād* vismaya+jā* munīnām ||7.7|
lekha+ṛṣabhasya*iva vapur* dvitīyaṃ* |
dhāmā*iva lokasya cara+a+carasya |
sa* dyotayām āsa vanaṃ* hi kṛtsnaṃ* |
yad+ṛcchayā sūrya* iva*avatīrṇaḥ ||7.8|
tataḥ sa* tair* āśramibhir* yathāvad* |
abhyarcitaś* ca*upanimantritaś* ca |
pratyarcayāṃ* dharma+bhṛto* babhūva |
svareṇa (sa+ambho+ambu+Cbhādra+ambu+)dhara+upamena ||7.9|
kīrṇaṃ* (tathā Ctataḥ )puṇya+kṛtā janena |
svarga+abhikāmena vimokṣa+kāmaḥ |
tam āśramaṃ* so* *anucacāra dhīras* |
tapāṃsi citrāṇi nirīkṣamāṇaḥ ||7.10|
tapo+vikārāṃś* ca nirīkṣya saumyas* |
tapo+vane tatra tapo+dhanānām |
tapasvinaṃ* kaṃ+cid* anuvrajantaṃ* |
tattvaṃ* vijijñāsur* idaṃ* babhāṣe ||7.11|
tat+pūrvam adya*āśrama+darśanaṃ* me |
yasmād* imaṃ* dharma+vidhiṃ* na jāne |
tasmād* bhavān arhati bhāṣituṃ* me |
yo* niścayo* (yat Cyaṃ* )prati vaḥ pravṛttaḥ ||7.12|
tato* dvi+jātiḥ sa* tapo+vihāraḥ |
śākya+ṛṣabhāya*ṛṣabha+vikramāya |
kram.ena tasmai kathayāṃ* cakāra |
tapo+(viśeṣāṃs* Cviśeṣaṃ* )tapasaḥ phalaṃ* ca ||7.13|
a+grāmyam annaṃ* salile prarūḍhaṃ* |
parṇāni toyaṃ* phala+mūlam eva |
yathā+āgamaṃ* vṛttir* iyaṃ* munīnāṃ* |
bhinnās* tu te te tapasāṃ* vikalpāḥ ||7.14|
uñchena jīvanti kha+gā* iva*anye |
tṛṇāni ke+cin* mṛgavac* caranti |
ke+cid* bhujaṃ+gaiḥ saha vartayanti |
valmīka+bhūtā* (vana+mārutena Civa mārutena )||7.15|
aśma+prayatna+arjita+vṛttayo* *anye |
ke+cit sva+danta+apahata+anna+bhakṣāḥ |
kṛtvā para+arthaṃ* śrapaṇaṃ* tathā*anye |
kurvanti kāryaṃ* yadi śeṣam asti ||7.16|
ke+cij* jala+klinna+jaṭā+kalāpā* |
dviḥ pāvakaṃ* juhvati mantra+pūrvam |
mīnaiḥ samaṃ* ke+cid* apo* vigāhya |
vasanti kūrma+ullikhitaiḥ śarīraiḥ ||7.17|
evaṃ+vidhaiḥ kāla+citais* tapobhiḥ |
parair* divaṃ* yānty* a+parair* nṛ+lokam |
duḥkhena mārgeṇa sukhaṃ* (hy* upaiti Ckṣiyanti )|
(sukhaṃ* Cduḥkhaṃ* )hi dharmasya vadanti mūlam ||7.18|
ity* evam+ādi dvi+pa+indra+vatsaḥ |
śrutvā vacas* tasya tapo+dhanasya |
a+dṛṣṭa+tattvo* *api na saṃtutoṣa |
śanair* idaṃ* ca*ātma+gataṃ* (babhāṣe Cjagāda )||7.19|
duḥkha+ātmakaṃ* na*eka+vidhaṃ* tapaś* ca |
svarga+pradhānaṃ* tapasaḥ phalaṃ* ca |
lokāś* ca sarve pariṇāmavantaḥ |
sv+alpe śramaḥ khalv* ayam āśramāṇām ||7.20|
(priyāṃś* Cśriyaṃ* )ca bandhūn viṣayāṃś* ca hitvā |
ye svarga+(hetor* Chetau )niyamaṃ* caranti |
te viprayuktāḥ khalu gantu+kāmā* |
mahattaraṃ* (bandhanam Csvaṃ* vanam )eva bhūyaḥ ||7.21|
kāya+klamair* yaś* ca tapo+abhidhānaiḥ |
pravṛttim ākāṅkṣati kāma+hetoḥ |
saṃsāra+doṣān a+parīkṣamāṇo* |
duḥkhena so* *anvicchati duḥkham eva ||7.22|
trāsaś* ca nityaṃ* maraṇāt prajānāṃ* |
yatnena ca*icchanti (punaḥ+prasūtim Cpunaḥ prasūtim )|
satyāṃ* pravṛttau niyataś* ca mṛtyus* |
tatra*eva (magnā* Cmagno* )yata* eva (bhītāḥ Cbhītaḥ )||7.23|
iha*artham eke praviśanti khedaṃ* |
svarga+artham anye śramam āpnuvanti |
sukha+artham āśā+kṛpaṇo* *a+kṛta+arthaḥ |
pataty* an+arthe khalu jīva+lokaḥ ||7.24|
na khalv* ayaṃ* garhita* eva yatno* |
yo* hīnam utsṛjya viśeṣa+gāmī |
prājñaiḥ samānena pariśrameṇa |
kāryaṃ* tu tad* yatra punar* na kāryam ||7.25|
śarīra+pīḍā tu yadi*iha dharmaḥ |
sukhaṃ* śarīrasya bhavaty* a+dharmaḥ |
dharmeṇa ca*āpnoti sukhaṃ* paratra |
tasmād* a+dharmaṃ* phalati*iha dharmaḥ ||7.26|
yataḥ śarīraṃ* manaso* vaśena |
pravartate (ca*api Cvā*api )nivartate (ca Cvā )|
yukto* damaś* cetasa* eva tasmāc* |
cittād* ṛte kāṣṭha+samaṃ* śarīram ||7.27|
āhāra+śuddhyā yadi puṇyam iṣṭaṃ* |
tasmān* mṛgāṇām api puṇyam asti |
ye ca*api bāhyāḥ puruṣāḥ phalebhyo* |
bhāgya+aparādhena parāṅ+(mukha+arthāḥ Cmukhatvāt )||7.28|
duḥkhe *abhisaṃdhis* tv* atha puṇya+hetuḥ |
sukhe *api kāryo* nanu so* *abhisaṃdhiḥ |
atha pramāṇaṃ* na sukhe *abhisaṃdhir* |
duḥkhe pramāṇaṃ* nanu na*abhisaṃdhiḥ ||7.29|
tathā*eva ye karma+viśuddhi+hetoḥ |
spṛśanty* apas* tīrtham iti pravṛttāḥ |
tatra*api toṣo* hṛdi kevalo* *ayaṃ* |
na pāvayis.yanti hi pāpam āpaḥ ||7.30|
spṛṣṭaṃ* hi yad* yad* guṇavadbhir* ambhas* |
tat tat pṛthivyāṃ* yadi tīrtham iṣṭam |
tasmād* guṇān eva paraimi tīrtham |
āpas* tu niḥ+saṃśayam āpa* eva ||7.31|
iti sma tat tad* bahu+yukti+yuktaṃ* |
jagāda ca*astaṃ* ca yayau vivasvān |
tato* havir+dhūma+vi+varṇa+vṛkṣaṃ* |
tapaḥ+praśāntaṃ* sa* vanaṃ* viveśa ||7.32|
abhyuddhṛta+prajvalita+agni+hotraṃ* |
kṛta+abhiṣeka+ṛṣi+jana+avakīrṇam |
jāpya+svana+ākūjita+deva+koṣṭhaṃ* |
dharmasya karma+antam iva pravṛttam ||7.33|
kāś+cin* niśās* tatra niśā+kara+ābhaḥ |
parīkṣamāṇaś* ca tapāṃsy* uvāsa |
sarvaṃ* parikṣepya tapaś* ca matvā |
tasmāt tapaḥ+kṣetra+talāj* jagāma ||7.34|
anvavrajann* āśramiṇas* tatas* taṃ* |
tad+rūpa+māhātmya+gatair* manobhiḥ |
deśād* an+āryair* abhibhūyamānān* |
mahā+ṛṣayo* dharmam iva*apayāntam ||7.35|
tato* jaṭā+valkala+cīra+khelāṃs* |
tapo+dhanāṃś* ca*eva sa* tān dadarśa |
tapāṃsi ca*eṣām (anurudhyamānas* Canubudhyamānas* )|
tasthau śive śrīmati (vṛkṣa+mūle Cmārga+vṛkṣe )||7.36|
atha*upasṛtya*āśrama+vāsinas* taṃ* |
manuṣya+varyaṃ* parivārya tasthuḥ |
vṛddhaś* ca teṣāṃ* bahu+māna+pūrvaṃ* |
kalena sāmnā giram ity* uvāca ||7.37|
tvayy* āgate pūrṇa* iva*āśramo* *abhūt |
saṃpadyate śūnya* iva prayāte |
tasmād* imaṃ* na*arhasi tāta hātuṃ* |
jijīviṣor* deham iva*iṣṭam āyuḥ ||7.38|
brahma+ṛṣi+rāja+ṛṣi+sura+ṛṣi+juṣṭaḥ |
puṇyaḥ samīpe himavān hi śailaḥ |
tapāṃsi tāny* eva tapo+dhanānāṃ* |
yat+saṃnikarṣād* bahulī+bhavanti ||7.39|
tīrthāni puṇyāny* abhitas* tathā*eva |
sopāna+bhūtāni nabhas+talasya |
juṣṭāni dharma+ātmabhir* ātmavadbhir* |
deva+ṛṣibhiś* ca*eva mahā+ṛṣibhiś* ca ||7.40|
itaś* ca bhūyaḥ kṣamam uttarā*eva |
dik sevituṃ* dharma+viśeṣa+hetoḥ |
na (tu Chi )kṣamaṃ* dakṣiṇato* budhena |
padaṃ* bhaved* ekam api prayātum ||7.41|
tapo+vane *asminn* atha niṣ+kriyo* vā |
saṃkīrṇa+(dharma+āpatito* Cdharmā patito* )*a+śucir* vā |
dṛṣṭas* tvayā yena na te vivatsā |
tad* brūhi yāvad* rucito* *astu vāsaḥ ||7.42|
ime hi vāñchanti tapaḥ+sahāyaṃ* |
tapo+nidhāna+pratimaṃ* bhavantam |
vāsas* tvayā hi*indra+samena sa+ardhaṃ* |
bṛhas+pater* abhyudaya+āvahaḥ syāt ||7.43|
ity* evam ukte sa* tapasvi+madhye |
tapasvi+mukhyena manīṣi+mukhyaḥ |
bhava+praṇāśāya kṛta+pratijñaḥ |
svaṃ* bhāvam antar+gatam ācacakṣe ||7.44|
ṛjv+ātmanāṃ* dharma+bhṛtāṃ* munīnām |
iṣṭa+atithitvāt sva+jana+upamānām |
evaṃ+vidhair* māṃ* prati bhāva+jātaiḥ |
prītiḥ (parā me Cpara+ātmā )janitaś* ca (mānaḥ Cmārgaḥ )||7.45|
snigdhābhir* ābhir* hṛdayaṃ+gamābhiḥ |
samāsataḥ snāta* iva*asmi vāgbhiḥ |
ratiś* ca me dharma+nava+grahasya |
vispanditā saṃ+prati bhūya* eva ||7.46|
evaṃ* pravṛttān bhavataḥ śaraṇyān |
ati+iva saṃdarśita+pakṣa+pātān |
yāsyāmi hitvā*iti mama*api duḥkhaṃ* |
yathā*eva bandhūṃs* tyajatas* tathā*eva ||7.47|
svargāya yuṣmākam ayaṃ* tu dharmo* |
mama*abhilāṣas* tv* a+punar+bhavāya |
asmin vane yena na me vivatsā |
bhinnaḥ pravṛttyā* hi nivṛtti+dharmaḥ ||7.48|
tan* na*a+ratir* me na para+apacāro* |
vanād* ito* yena parivrajāmi |
dharme sthitāḥ pūrva+yuga+anu+rūpe |
sarve bhavanto* hi mahā+ṛṣi+kalpāḥ ||7.49|
tato* vacaḥ sūnṛtam arthavac* ca |
su+ślakṣṇam ojasvi ca garvitaṃ* ca |
śrutvā kumārasya tapasvinas* te |
viśeṣa+yuktaṃ* bahu+mānam īyuḥ ||7.50|
kaś+cid* dvi+jas* tatra tu bhasma+śāyī |
pra+aṃśuḥ śikhī dārava+cīra+vāsāḥ |
ā+piṅgala+akṣas* tanu+dīrgha+ghoṇaḥ |
(kuṇḍa+eka+Ckuṇḍa+uda+)hasto* giram ity* uvāca ||7.51|
dhīmann* udāraḥ khalu niścayas* te |
yas* tvaṃ* yuvā janmani dṛṣṭa+doṣaḥ |
svarga+apavargau hi vicārya samyag* |
yasya*apavarge matir* asti so* *asti ||7.52|
yajñais* tapobhir* niyamaiś* ca tais* taiḥ |
svargaṃ* yiyāsanti hi rāgavantaḥ |
rāgeṇa sa+ardhaṃ* ripuṇā*iva yuddhvā |
mokṣaṃ* parīpsanti tu sattvavantaḥ ||7.53|
tad+buddhir* eṣā yadi niścitā te |
tūrṇaṃ* bhavān gacchatu vindhyā+koṣṭham |
asau munis* tatra vasaty* arāḍo* |
yo* naiṣṭhike śreyasi labdha+cakṣuḥ ||7.54|
tasmād* bhavāñ* *chroṣyati tattva+mārgaṃ* |
satyāṃ* rucau saṃpratipatsyate ca |
yathā tu paśyāmi matis* (tathā*eṣā Ctava*eṣā )|
tasya*api yāsyaty* avadhūya buddhim ||7.55|
(spaṣṭa+ucca+Cpuṣṭa+aśva+)ghoṇaṃ* vipula+āyata+akṣaṃ* |
tāmra+adhara+oṣṭhaṃ* sita+tīkṣṇa+daṃṣṭram |
idaṃ* hi vaktraṃ* tanu+rakta+jihvaṃ* |
jñeya+arṇavaṃ* pāsyati kṛtsnam eva ||7.56|
gambhīratā yā bhavatas* tv* a+gādhā |
yā dīptatā yāni ca lakṣaṇāni |
ācāryakaṃ* prāpsyasi tat prṭhivyāṃ* |
yan* na*ṛṣibhiḥ pūrva+yuge *apy* avāptam ||7.57|
paramam iti tato* nṛ+pa+ātma+jas* |
tam ṛṣi+janaṃ* pratinandya niryayau |
vidhivad* anuvidhāya te *api taṃ* |
praviviśur* āśramiṇas* tapo+vanam ||7.58|
[[iti (Cśrī+C)buddha+carite mahā+kāvye tapo+vana+praveśo* nāma saptamaḥ sargaḥ |7|]]