navamaḥ sargaḥ |9|

tatas* tadā mantri+puro+hitau tau |
(bāṣpa+pratoda+abhihitau Cvāṣpa+pratoda+abhihatau )nṛ+peṇa |
viddhau sad+aśvāv* iva sarva+yatnāt |
sauhārda+śīghraṃ* yayatur* vanaṃ* tat ||9.1|
tam āśramam* jāta+pariśramau tāv* |
upetya kāle sa+dṛśa+anu+yātrau |
rāja+ṛddhim utsṛjya vinīta+ceṣṭāv* |
upeyatur* bhārgava+dhiṣṇyam eva ||9.2|
tau nyāyatas* taṃ* pratipūjya vipraṃ* |
tena+arcitau tāv* api ca*anu+rūpam |
kṛta+āsanau bhārgavam āsana+sthaṃ* |
chittvā kathām ūcatur* ātma+kṛtyam ||9.3|
śuddha+ojasaḥ śuddha+viśāla+kīrter* |
ikṣvāku+vaṃśa+prabhavasya rājñaḥ |
imaṃ* janaṃ* vettu bhavān (adhītaṃ* Ca+dhīraṃ* )|
śruta+grahe mantra+parigrahe ca ||9.4|
tasya*indra+kalpasya jayanta+kalpaḥ |
putro* jarā+mṛtyu+bhayaṃ* titīrṣuḥ |
iha*abhyupetaḥ kila tasya hetor* |
āvām upetau bhagavān avaitu ||9.5|
tau so* *abravīd* asti sa* dīrgha+bāhuḥ |
prāptaḥ kumāro* na tu na+avabuddhaḥ |
dharmo* *ayam āvartaka* ity* avetya |
yātas* tv* arāḍa+abhi+mukho* mumukṣuḥ ||9.6|
tasmāt tatas* tāv* upalabhya tattvaṃ* |
taṃ* vipram (āmantrya Cāmanttya )tadā*eva sadyaḥ |
khinnāv* a+khinnāv* iva rāja+(bhaktyā Cputraḥ )|
prasasratus* tena yataḥ sa* yātaḥ ||9.7|
yāntau tatas* tau (mṛjayā Csṛjayā )vihīnam |
apaśyatāṃ* taṃ* (vapuṣā*ujjvalantam Cvapuṣā jvalantam )|
(upopaviṣṭaṃ* Cnṛ+pa+upaviṣṭaṃ* )pathi vṛkṣa+mūle |
sūryaṃ* ghana+ābhogam iva praviṣṭam ||9.8|
yānaṃ* vihāya*upayayau tatas* taṃ* |
puro+hito* mantra+dhareṇa sa+ardham |
yathā vana+sthaṃ* saha+vāma+devo* |
rāmaṃ* didṛkṣur* munir* aurvaśeyaḥ ||9.9|
tāv* arcayām āsatur* arhatas* taṃ* |
divi*iva śukra+āṅgirasau mahā+indram |
pratyarcayām āsa sa* ca*arhatas* tau |
divi*iva śukra+āṅgirasau mahā+indraḥ ||9.10|
kṛta+abhyanujñāv* abhitas* tatas* tau |
(niṣedatuḥ Cniṣīdatuḥ )śākya+kula+dhvajasya |
virejatus* tasya ca saṃnikarṣe |
punar+vasū yoga+gatāv* iva*indoḥ ||9.11|
taṃ* vṛkṣa+mūla+stham abhijvalantaṃ* |
puro+hito* rāja+sutaṃ* babhāṣe |
yathā+upaviṣṭaṃ* divi pārijāte |
bṛhas+patiḥ śakra+sutaṃ* jayantam ||9.12|
tvac+choka+śalye hṛdaya+avagāḍhe |
mohaṃ* gato* bhūmi+tale muhūrtam |
kumāra rājā nayana+ambu+varṣo* |
yat tvām avocat tad* idaṃ* nibodha ||9.13|
jānāmi dharmaṃ* prati niścayaṃ* te |
paraimi te (bhāvinam C*a+cyāvinam )etam artham |
ahaṃ* tv* a+kāle vana+saṃśrayāt te |
śoka+agninā*agni+pratimena dahye ||9.14|
tad* ehi dharma+priya mat+priya+arthaṃ* |
dharma+artham eva tyaja buddhim etām |
ayaṃ* hi mā śoka+rayaḥ pravṛddho* |
nadī+rayaḥ kūlam iva*abhihanti ||9.15|
megha+ambu+kakṣa+adriṣu yā hi vṛttiḥ |
samīraṇa+arka+agni+mahā+aśanīnām |
tāṃ* vṛttim asmāsu karoti śoko* |
vikarṣaṇa+ucchoṣaṇa+dāha+bhedaiḥ ||9.16|
tad* bhuṅkṣva tāvad* vasu+dhā+ādhipatyaṃ* |
kāle vanaṃ* yāsyasi śāstra+dṛṣṭe |
an+iṣṭa+bandhau kuru (mayy* apekṣāṃ* Cmā*apy* upekṣāṃ* )|
sarveṣu bhūteṣu dayā hi dharmaḥ ||9.17|
na ca*eṣa* dharmo* vanae* eva siddhaḥ |
pure *api siddhir* niyatā yatīnām |
buddhiś* ca yatnaś* ca nimittam atra |
vanaṃ* ca liṅgaṃ* ca hi bhīru+cihnam ||9.18|
maulī+dharair* aṃsa+viṣakta+hāraiḥ |
keyūra+viṣṭabdha+(bhujair* Csrajair* )nara+indraiḥ |
lakṣmy-+aṅka+madhye parivartamānaiḥ |
prāpto* gṛha+sthair* api mokṣa+dharmaḥ ||9.19|
dhruva+anujau yau bali+vajra+bāhū |
vaibhrājam āṣāḍham atha*anti+devam |
videha+rājaṃ* janakaṃ* tathā*eva |
([[xx]] drumaṃ* Cpāka+drumaṃ* )sena+jitaś* ca rājñaḥ ||9.20|
etān gṛha+sthān nṛ+patīn avehi |
naiḥśreyase dharma+vidhau vinītān |
(ubhau Cubhe )*api tasmād* yuga+pad* bhajasva |
(vitta+ādhipatyaṃ* Ccitta+ādhipatyaṃ* )ca nṛ+pa+śriyaṃ* ca ||9.21|
icchāmi hi tvām upaguhya gāḍhaṃ* |
kṛta+abhiṣekaṃ* salila+ārdram eva |
(dhṛta+ātapattraṃ* Cdhṛta+ātapatraṃ.* )samudīkṣamāṇas* |
tena*eva harṣeṇa vanaṃ* praveṣṭum ||9.22|
ity* abravīd* bhūmi+patir* bhavantaṃ* |
vākyena (bāṣpa+Cvāṣpa+)grathita+a+kṣareṇa |
śrutvā bhavān arhati tat+priya+arthaṃ* |
snehena tat+sneham anuprayātum ||9.23|
śoka+ambhasi tvat+prabhave hy a+gādhe |
duḥkha+arṇave majjati śākya+rājaḥ |
tasmāt tam uttāraya nātha+hīnaṃ* |
nir+āśrayaṃ* magnam iva*arṇave (nauḥ Cgām )||9.24|
bhīṣmeṇa gaṅgā+udara+saṃbhavena |
rāmeṇa rāmeṇa ca bhārgaveṇa |
śrutvā kṛtaṃ* karma pituḥ priya+arthaṃ* |
pitus* tvam apy* arhasi kartum iṣṭam ||9.25|
saṃvardhayitrīṃ* (samavehi Cca samehi )devīm |
agastya+juṣṭāṃ* diśam a+prayātām |
pranaṣṭa+vatsām iva vatsalāṃ* gām |
ajasram ārtāṃ* karuṇaṃ* rudantīm ||9.26|
haṃsena haṃsīm iva viprayuktāṃ* |
tyaktāṃ* gajena*iva vane kareṇum |
(ārtāṃ* Cārttāṃ* )sa+nāthām api nātha+hīnāṃ* |
trātuṃ* vadhūm arhasi darśanena ||9.27|
ekaṃ* sutaṃ* bālam an+arha+duḥkhaṃ* |
(saṃtāpam antar+gatam udvahantam Csaṃtāpa+saṃtapta [[x x]])|
taṃ* rāhulaṃ* mokṣaya bandhu+śokād* |
rāhu+upasargād* iva pūrṇa+candram ||9.28|
śoka+agninā tvad+viraha+indhanena |
niḥśvāsa+dhūmena tamaḥ+śikhena |
tvad+(darśana+ambv* icchati dahyamānam Cdarśanāya*ṛchati dahyamānaḥ )|
(antaḥ+Cso* *antaḥ)+puraṃ* ca*eva puraṃ* ca kṛtsnam ||9.29|
sa* bodhi+sattvaḥ paripūrṇa+sattvaḥ |
śrutvā vacas* tasya puro+hitasya |
dhyātvā muhūrtaṃ* guṇavad* guṇa+jñaḥ |
praty+uttaraṃ* praśritam ity* uvāca ||9.30|
avaimi bhāvaṃ* (tanaye pit-ṛṇāṃ* Ctanaya+prasaktaṃ* )|
viśeṣato* yo* mayi bhūmi+pasya |
jānann* api vyādhi+jarā+vipadbhyo* |
bhītas* tv* a+gatyā sva+janaṃ* tyajāmi ||9.31|
draṣṭuṃ* priyaṃ* kaḥ sva+janaṃ* hi na*icchen* |
(na*ante Cna*asau )yadi syāt priya+viprayogaḥ |
yadā tu bhūtvā*api (ciraṃ* Cbhaved* )viyogas* |
tato* guruṃ* snigdham api tyajāmi ||9.32|
mad+dhetukaṃ* yat tu nara+adhipasya |
śokaṃ* bhavān (āha na tat Carhati na )priyaṃ* me |
yat svapna+bhūteṣu samāgameṣu |
saṃtapyate bhāvini (viprayoge Cviprayogaiḥ )||9.33|
evaṃ* ca te niścayam etu buddhir* |
dṛṣṭvā vicitraṃ* (jagataḥ pracāram Cvi+vidha+pracāram )|
saṃtāpa+hetur* na suto* na bandhur* |
a+jñāna+naimittika* eṣa* tāpaḥ ||9.34|
(yathā*adhva+Cyadā*adhva+)gānām (iha Civa )saṃgatānāṃ* |
kāle viyogo* niyataḥ prajānām |
prājño* janaḥ ko* nu bhajeta śokaṃ* |
bandhu+(pratijñāta+janair* vihīnaḥ Cpriyaḥ sann* api bandhu+hīnaḥ )||9.35|
iha*eti hitvā sva+janaṃ* paratra |
pralabhya ca*iha*api punaḥ prayāti |
gatvā*api tatra*apy* a+paratra gacchaty* |
evaṃ* (jane tyāgini Cjano* yogini )ko* *anurodhaḥ ||9.36|
yadā ca garbhāt prabhṛti (pravṛttaḥ Cprajānāṃ* )|
(sarvāsv* avasthāsu vadhāya C[[xx]] nubadhāya )mṛtyuḥ |
kasmād* a+kāle vana+saṃśrayaṃ* me |
putra+priyas* (tatra+bhavān Ctatra bhavān )avocat ||9.37|
bhavaty* a+kālo* viṣaya+abhipattau |
kālas* (tathā*eva*artha+vidhau Ctathā*eva*abhividhau )pradiṣṭaḥ |
kālo* jagat karṣati sarva+kālān* |
(nirvāhake Carca+arhake )śreyasi (na*asti kālaḥ Csarva+kālaḥ )||9.38|
rājyaṃ* mumukṣur* mayi yac* ca rājā |
tad* apy* udāraṃ* sa+dṛśaṃ* pituś* ca |
pratigrahītuṃ* mama na kṣamaṃ* tu |
lobhād* a+pathya+annam iva*āturasya ||9.39|
kathaṃ* nu moha+āyatanaṃ* nṛ+patvaṃ* |
kṣamaṃ* prapattuṃ* viduṣā nareṇa |
sa+udvegatā yatra madaḥ śramaś* ca |
(para+apacāreṇa Cpara+upacāreṇa )ca dharma+pīḍā ||9.40|
jāmbūnadaṃ* harmyam iva pradīptaṃ* |
viṣeṇa saṃyuktam iva*uttama+annam |
grāha+ākulaṃ* (ca*ambv* iva sāra+vindaṃ* Cca sthitaṃ* [[xx]] )|
((Crājyaṃ* hi ramyaṃ* vyasana+āśrayaṃ* ca C))||9.41|
((Citthaṃ* ca rājyaṃ* na sukhaṃ* na dharmaḥ C))|
((Cpūrve yathā jāta+ghṛṇā* nara+indrāḥ |
((Cvayaḥ+prakarṣe *a+parihārya+duḥkhe C))|
((Crājyāni muktvā vanam eva jagmuḥ C))||9.42|
((Cvaraṃ* hi bhuktāni tṛṇāny* araṇye C))|
((Ctoṣaṃ* paraṃ* ratnam iva*upaguhya C))|
((Csaha+uṣitaṃ* śrī+su+labhair* na ca*eva C))|
((Cdoṣair* a+dṛśyair* iva kṛṣṇa+sarpaiḥ C))||9.43|
((Cślāghyaṃ* hi rājyāni vihāya rājñāṃ* C))|
((Cdharma+abhilāṣeṇa vanaṃ* praveṣṭum C))|
((Cbhagna+pratijñasya na tu*upapannaṃ* C))|
((Cvanaṃ* parityajya gṛhaṃ* praveṣṭum C))||9.44|
((Cjātaḥ kule ko* hi naraḥ sa+sattvo* C))|
((Cdharma+abhilāṣeṇa vanaṃ* praviṣṭaḥ C))|
((Ckāṣāyam utsṛjya vimukta+lajjaḥ C))|
((Cpuraṃ+darasya*api puraṃ* śrayeta C))||9.45|
((Clobhād* *dhi mohād* atha+vā bhayena C))|
((Cyo* vāntam annaṃ* punar* ādadīta C))|
((Clobhāt sa* mohād* atha+vā bhayena C))|
((Csaṃtyajya kāmān punar* ādadīta C))||9.46|
((Cyaś* ca pradīptāc* *charaṇāt kathaṃ+cin* C))|
((Cniṣkramya bhūyaḥ praviśet tad* eva C))|
((Cgārhasthyam utsṛjya sa* dṛṣṭa+doṣo* C))|
((Cmohena bhūyo* *abhilaṣed* grahītum C))||9.47|
((Cyā ca śrutir* mokṣam avāptavanto* C))|
((Cnṛ+pā* gṛha+sthā* iti na*etad* asti C))|
((Cśama+pradhānaḥ kva ca mokṣa+dharmo* C))|
((Cdaṇḍa+pradhānaḥ kva ca rāja+dharmaḥ C))||9.48|
((Cśame ratiś* cec* *chithilaṃ* ca rājyaṃ* C))|
((Crājye matiś* cec* *chama+viplavaś* ca C))|
((Cśamaś* ca taikṣṇyaṃ* ca hi na*upapannaṃ* C))|
((Cśīta+uṣṇayor* aikyam iva*udaka+agnyoḥ C))||9.49|
((Ctan* niścayād* vā vasu+dhā+adhipās* te C))|
((Crājyāni muktvā śamam āptavantaḥ C))|
((Crājya+aṅgitā* vā nibhṛta+indriyatvād* C))|
((Ca+naiṣṭhike mokṣa+kṛta+abhimānāḥ C))||9.50|
((Cteṣāṃ* ca rājye *astu śamo* yathāvat C))|
((Cprāpto* vanaṃ* na*aham a+niścayena C))|
((Cchittvā hi pāśaṃ* gṛha+bandhu+saṃjñaṃ* C))|
((Cmuktaḥ punar* na pravivikṣur* asmi C))||9.51|
ity* ātma+vijñāna+guṇa+anu+rūpaṃ* |
mukta+spṛhaṃ* hetumad* ūrjitaṃ* ca |
śrutvā nara+indra+ātma+jam uktavantaṃ* |
praty+uttaraṃ* mantra+dharo* *apy* uvāca ||9.52|
yo* niścayo* (dharma+vidhau Cmantra+varas* )tava*ayam* |
na*ayaṃ* na yukto* na tu kāla+yuktaḥ |
śokāya (dattvā Chitvā )pitaraṃ* vayaḥ+sthaṃ* |
syād* dharma+kāmasya hi te na dharmaḥ ||9.53|
nūnaṃ* ca buddhis* tava na*ati+sūkṣmā |
dharma+artha+kāmeṣv* a+vicakṣaṇā vā |
hetor* a+dṛṣṭasya phalasya yas* tvaṃ* |
praty+akṣam arthaṃ* paribhūya yāsi ||9.54|
punar+bhavo* *asti*iti ca ke+cid* āhur* |
na*asti*iti ke+cin* niyata+pratijñāḥ |
evaṃ* yadā saṃśayito* *ayam arthas* |
tasmāt kṣamaṃ* bhoktum upasthitā śrīḥ ||9.55|
bhūyaḥ pravṛttir* yadi kā+cid* asti |
raṃsyāmahe tatra yathā*upapattau |
atha pravṛttiḥ parato* na kā+cit |
siddho* *a+prayatnāj* jagato* *asya mokṣaḥ ||9.56|
asti*iti ke+cit para+lokam āhur* |
mokṣasya yogaṃ* na tu varṇayanti |
agner* yathā hy* (auṣṇyam Cuṣṇam )apāṃ* dravatvaṃ* |
tadvat pravṛttau prakṛtiṃ* vadanti ||9.57|
ke+cit sva+bhāvād* iti varṇayanti |
śubha+a+śubhaṃ* ca*eva bhava+a+bhavau ca |
svābhāvikaṃ* sarvam idaṃ* ca yasmād* |
ato* *api mogho* bhavati prayatnaḥ ||9.58|
yad* indriyāṇāṃ* niyataḥ pracāraḥ |
priya+a+priyatvaṃ* viṣayeṣu ca*eva |
saṃyujyate yaj* (jarayā*ārtibhiś* Cjarayā*ārttibhiś* )ca |
kas* tatra yatno* nanu sa* sva+bhāvaḥ ||9.59|
adbhir* huta+āśaḥ śamam abhyupaiti |
tejāṃsi ca*āpo* gamayanti śoṣam |
bhinnāni bhūtāni śarīra+saṃsthāny* |
aikyaṃ* ca (gatvā Cdattvā )jagad* udvahanti ||9.60|
yat pāṇi+pāda+udara+pṛṣṭha+(mūrdhnāṃ* Cmūrdhnā )|
nirvartate garbha+gatasya bhāvaḥ |
yad* ātmanas* tasya ca tena yogaḥ |
svābhāvikaṃ* tat kathayanti taj+jñāḥ ||9.61|
kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ* |
vicitra+bhāvaṃ* mṛga+pakṣiṇāṃ* vā |
sva+bhāvataḥ sarvam idaṃ* pravṛttaṃ* |
na kāma+kāro* *asti kutaḥ prayatnaḥ ||9.62|
sargaṃ* vadanti*īśvaratas* tathā*anye |
tatra prayatne puruṣaṣya ko* *arthaḥ |
ya* eva hetur* jagataḥ pravṛttau |
hetur* nivṛttau niyataḥ sa* eva ||9.63|
ke+cid* vadanty* ātma+nimittam eva |
prādur+bhavaṃ* ca*eva bhava+kṣayaṃ* ca |
prādur+bhavaṃ* tu pravadanty* a+yatnād* |
yatnena mokṣa+adhigamaṃ* bruvanti ||9.64|
naraḥ pit-ṛṇām an+ṛṇaḥ prajābhir* |
vedair* ṛṣīṇāṃ* kratubhiḥ surāṇām |
utpadyate sa+ardham ṛṇais* tribhis* tair* |
yasya*asti mokṣaḥ kila tasya mokṣaḥ ||9.65|
ity* evam etena vidhi+krameṇa mokṣaṃ* |
sa+yatnasya vadanti taj+jñāḥ |
prayatnavanto* *api hi vi+krameṇa |
mumukṣavaḥ khedam avāpnuvanti ||9.66|
tat saumya mokṣe yadi bhaktir* asti |
nyāyena sevasva vidhiṃ* yathā+uktam |
evaṃ* bhaviṣyaty* upapattir* asya |
saṃtāpa+nāśaś* ca nara+adhipasya ||9.67|
yā ca pravṛttā (tava doṣa+Cbhava+doṣa+)buddhis* |
tapo+vanebhyo* bhavanaṃ* praveṣṭum |
tatra*api cintā tava tāta mā bhūt |
pūrve *api jagmuḥ sva+(gṛhān Cgṛhaṃ* )vanebhyaḥ ||9.68|
tapo+vana+stho* *api vṛtaḥ prajābhir* |
jagāma rājā puram ambarīṣaḥ |
tathā mahīṃ* viprakṛtām an+āryais* |
tapo+vanād* etya rarakṣa rāmaḥ ||9.69|
tathā*eva śālva+adhi+patir* (druma+ākhyo* Cdruma+akṣo* )|
vanāt sa+sūnur* (nagaraṃ* viveśa Csva+puraṃ* praviśya )|
brahma+ṛṣi+bhūtaś* ca muner* (vasiṣṭhād* Cvaśiṣṭhād* )|
dadhre śriyaṃ* sāṃkṛtir* anti+devaḥ ||9.70|
evaṃ+vidhā* dharma+yaśaḥ+pradīptā* |
vanāni hitvā bhavanāny* (atīyuḥ Cabhīyuḥ )|
tasmān* na doṣo* *asti gṛhaṃ* (prayātuṃ* Cpraveṣṭuṃ* )|
tapo+vanād* dharma+nimittam eva ||9.71|
tato* vacas* tasya niśamya mantriṇaḥ |
priyaṃ* hitaṃ* ca*eva nṛ+pasya cakṣuṣaḥ |
an+ūnam a+vyastam a+saktam a+drutaṃ* |
dhṛtau sthito* rāja+suto* *abravīd* vacaḥ ||9.72|
iha*asti na*asti*iti ya* eṣa* saṃśayaḥ |
parasya vākyair* na mama*atra niścayaḥ |
avetya tattvaṃ* tapasā śamena (ca Cvā )|
svayaṃ* grahīṣyāmi yad* atra niścitam ||9.73|
na me kṣamaṃ* (saṃśaya+jaṃ* Csaṅga+śataṃ* )hi darśanaṃ* |
grahītum a+vyakta+(paras+para+āhatam Cparaṃ* para+āhatam )|
(budhaḥ Cbuddhaḥ )para+pratyayato* hi ko* vrajej* |
jano* *andha+kāre *andha* iva*andha+(deśikaḥ Cdeśitaḥ )||9.74|
a+dṛṣṭa+tattvasya sato* *api kiṃ* tu me |
śubha+a+śubhe saṃśayite śubhe matiḥ |
vṛthā*api khedo* (hi C*api )varaṃ* śubha+ātmanaḥ |
sukhaṃ* na tattve *api vigarhita+ātmanaḥ ||9.75|
imaṃ* tu dṛṣṭvā*āgamam a+vyavasthitaṃ* |
yad* uktam āptais* tad* avehi sādhv* iti |
prahīṇa+doṣatvam avehi ca*āptatāṃ* |
prahīṇa+doṣo* hy* an+ṛtaṃ* na vakṣyati ||9.76|
gṛha+praveśaṃ* prati yac* ca me bhavān |
uvāca rāma+prabhṛtīn nidarśanam |
na te pramāṇaṃ* na hi dharma+niścayeṣv* |
alaṃ* pramāṇāya parikṣata+vratāḥ ||9.77|
tad* evam apy* eva ravir* mahīṃ* pated* |
api sthiratvaṃ* himavān giris* tyajet |
a+dṛṣṭa+tattvo* viṣaya+un+mukha+indriyaḥ |
śrayeya na tv* eva gṛhān pṛthag+janaḥ ||9.78|
ahaṃ* viśeyaṃ* jvalitaṃ* huta+aśanaṃ* |
na ca*a+kṛta+arthaḥ praviśeyam ālayam |
iti pratijñāṃ* sa* cakāra garvito* |
yathā+iṣṭam utthāya ca nir+mamo* yayau ||9.79|
tataḥ sa+(bāṣpau Cvāṣpau )saciva+dvi+jāv* ubhau |
niśamya tasya sthiram eva niścayam |
viṣaṇṇa+vaktrāv* anugamya duḥkhitau |
śanair* a+gatyā puram eva jagmatuḥ ||9.80|
tat+snehād* atha nṛ+pateś* ca bhaktitas* tau |
sa+apekṣaṃ* pratiyayatuś* ca tasthatuś* ca |
dur+dharṣaṃ* ravim iva dīptam ātma+bhāsā |
taṃ* draṣṭuṃ* na hi pathi śekatur* na moktum ||9.81|
tau jñātuṃ* parama+gater* gatiṃ* tu tasya |
pracchannāṃś* cara+puruṣāñ* *chucīn vidhāya |
rājānaṃ* priya+suta+lālasaṃ* nu gatvā |
drakṣyāvaḥ katham iti jagmatuḥ kathaṃ+cit ||9.82|
[[iti (Cśrī+C)buddha+carite mahā+kāvye kumāra+anveṣaṇo* nāma navamaḥ sargaḥ |9|]]