daśamaḥ sargaḥ |10|

sa* rāja+vatsaḥ pṛthu+pīna+vakṣās* |
tau havya+mantra+adhikṛtau vihāya |
uttīrya gaṅgāṃ* pracalat+taraṃ+gāṃ* |
śrīmad+gṛhaṃ* rāja+gṛhaṃ* jagāma ||10.1|
śailaiḥ su+guptaṃ* ca vibhūṣitaṃ* ca |
dhṛtaṃ* ca pūtaṃ* ca śivais* tapo+daiḥ |
pañca+a+cala+aṅkaṃ* nagaraṃ* prapede |
śāntaḥ svayaṃ+bhūr* iva nāka+pṛṣṭham ||10.2|
gāmbhīryam ojaś* ca niśāmya tasya |
vapuś* ca dīptaṃ* puruṣān atītya |
visismiye tatra janas* tadānīṃ* |
sthānu+vratasya*iva vṛṣa+dhvajasya ||10.3|
taṃ* prekṣya yo* *anyena yayau sa* tasthau |
(yas* tatra Cyaś* ca*atra )tasthau pathi so* *anvagacchat |
drutaṃ* yayau (yaḥ sa* jagāma dhīraṃ* Csa+dayaṃ* sa+dhīraṃ* )|
yaḥ kaś+cid* āste sma sa* ca*utpapāta ||10.4|
kaś+cit tam ānarca janaḥ karābhyāṃ* |
sat+kṛtya kaś+cic* *chirasā vavande |
snigdhena kaś+cid* vacasā*abhyanandan* |
(na*enaṃ* Cna*evaṃ* )jagāma*a+pratipūjya kaś+cit ||10.5|
taṃ* jihriyuḥ prekṣya vicitra+veṣāḥ |
prakīrṇa+vācaḥ pathi maunam īyuḥ |
dharmasya sa+akṣād* iva (saṃnikarṣe Csaṃnikarṣān* )|
na kaś+cid* a+nyāya+matir* babhūva ||10.6|
anya+kriyāṇām api rāja+mārge |
strīṇāṃ* nṛṇāṃ* vā bahu+māna+pūrvam |
(taṃ* deva+kalpaṃ* Ctad* eva kalpaṃ* )nara+deva+(sūnuṃ* Csūtraṃ* )|
nirīkṣamāṇā na (tatarpa Ctu tasya )dṛṣṭiḥ ||10.7|
bhruvau lalāṭaṃ* mukham (īkṣaṇe Cīkṣaṇaṃ* )vā |
vapuḥ karau vā caraṇau gatiṃ* vā |
yad* eva yas* tasya dadarśa tatra |
tad* eva (tasya*atha babandha Ctasya*anubabandha )cakṣuḥ ||10.8|
dṛṣṭvā (ca sa+ūrṇa+Cśubha+ūrṇa+)bhruvam āyata+akṣaṃ* |
jvalac+charīraṃ* śubha+jāla+hastam |
taṃ* bhikṣu+(veṣaṃ* Cveśaṃ* )kṣiti+pālana+arhaṃ* |
saṃcukṣubhe rāja+gṛhasya lakṣmīḥ ||10.9|
śreṇyo* *atha bhartā magadha+ajirasya |
(bāhyād* Cvāhyād* )vimānād* vipulaṃ* jana+ogham |
dadarśa papraccha ca tasya hetuṃ* |
tatas* tam asmai puruṣaḥ śaśaṃsa ||10.10|
jñānaṃ* paraṃ* vā pṛthivī+śriyaṃ* vā |
viprair* ya* ukto* *adhigamiṣyati*iti |
sa* (eṣa* Ceva )śākya+adhi+pates* tanū+jo* |
nirīkṣyate pravrajito* janena ||10.11|
tataḥ śruta+artho* (manasā*a+gata+āstho* Cmanasā gata+artho* )|
rājā babhāṣe puruṣaṃ* tam eva |
vijñāyatāṃ* kva pratigacchati*iti |
tathā*ity* atha*enaṃ* puruṣo* *anvagacchat ||10.12|
a+lola+cakṣur* yuga+mātra+darśī |
nivṛtta+vāg* yantrita+manda+gāmī |
cacāra bhikṣāṃ* sa* tu bhikṣu+varyo* |
nidhāya gātrāṇi calaṃ* ca cetaḥ ||10.13|
ādāya bhaikṣaṃ* ca yathā+upapannaṃ* |
yayau gireḥ prasravaṇaṃ* viviktam |
nyāyena tatra*abhyavahṛtya ca*enan* |
mahī+dharaṃ* pāṇḍavam āruroha ||10.14|
tasmin navau lodhra+vana+upagūḍhe |
mayūra+nāda+pratipūrṇa+kuñje |
kāṣāya+vāsāḥ sa* babhau nṛ+sūryo* |
yathā+udayasya*upari bāla+sūryaḥ ||10.15|
(tatra*enam Ctatra*evam )ālokya sa* rāja+bhṛtyaḥ |
śreṇyāya rājñe kathayāṃ* cakāra |
saṃśrutya rājā sa* ca bāhumānyāt |
tatra pratasthe nibhṛta+anu+yātraḥ ||10.16|
sa* pāṇḍavaṃ* pāṇḍava+tulya+vīryaḥ |
śaila+uttamaṃ* śaila+samāna+varṣmā |
maulī+dharaḥ siṃha+gatir* nṛ+siṃhaś* |
calat+saṭaḥ siṃha* iva*āruroha ||10.17|
(tataḥ sma Ccalasya )tasya*upari śṛṅga+bhūtaṃ* |
śānta+indriyaṃ* paśyati bodhi+sattvam |
pary+aṅkam āsthāya virocamānaṃ* |
śaśa+aṅkam udyantam iva*abhra+(kuñjāt Ckūṭāt )||10.18|
taṃ* rūpa+lakṣmyā ca śamena ca*eva |
dharmasya nirmāṇam iva*upaviṣṭam |
sa+vismayaḥ praśrayavān nara+indraḥ |
svayaṃ+bhuvaṃ* śakra* iva*upatasthe ||10.19|
taṃ* nyāyato* (nyāya+vidāṃ* variṣṭhaṃ* Cnyāyavatāṃ* variṣṭhaḥ* )|
sametya papraccha ca dhātu+sāmyam |
sa* ca*apy* avocat sa+dṛśena sāmnā |
nṛ+paṃ* manaḥ+svāsthyam an+āmayaṃ* ca ||10.20|
tataḥ śucau vāraṇa+karṇa+nīle |
śilā+tale (saṃniṣasāda C*asau niṣasāda )rājā |
(upopaviśya*anumataś* Cnṛ+pa+upaviśya*anumataś* )ca tasya |
bhāvaṃ* vijijñāsur* idaṃ* babhāṣe ||10.21|
prītiḥ parā me bhavataḥ kulena |
krama+āgatā ca*eva parīkṣitā ca |
jātā vivakṣā (sva+vayo* Csuta yā )yato* me |
tasmād* idaṃ* sneha+vaco* nibodha ||10.22|
āditya+pūrvaṃ* vipulaṃ* kulaṃ* te |
navaṃ* vayo* dīptam idaṃ* vapuś* ca |
kasmād* iyaṃ* te matir* a+krameṇa |
bhaikṣākae* eva*abhiratā na rājye ||10.23|
gātraṃ* hi te lohita+candana+arhaṃ* |
kāṣāya+saṃśleṣam an+arham etat |
hastaḥ prajā+pālana+yogya* eṣa* |
bhoktuṃ* na ca*arhaḥ para+dattam annam ||10.24|
tat saumya rājyaṃ* yadi paitṛkaṃ* tvaṃ* |
snehāt pitur* na*icchasi vikrameṇa |
na ca (kramaṃ* Ckṣamaṃ* )marṣayituṃ* matis* te |
(bhuṅkṣva*ardham Cbhuktvā*ardham )asmad+viṣayasya śīghram ||10.25|
evaṃ* hi na syāt sva+jana+avamardaḥ |
kāla+krameṇa*api śama+śrayā śrīḥ |
tasmāt kuruṣva praṇayaṃ* mayi tvaṃ* |
sadbhiḥ sahīyā hi satāṃ* samṛddhiḥ ||10.26|
atha tv* idānīṃ* kula+garvitatvād* |
asmāsu viśrambha+guṇo* na te *asti |
(vyūḍhāny* anīkāni Cvyūhāny* an+ekāni )vigāhya (bāṇair* Cvāṇair* )|
mayā sahāyena (parān Cparāñ* )jigīṣa ||10.27|
tad* buddhim atra*anyatarāṃ* vṛṇīṣva |
dharma+artha+kāmān vidhivad* bhajasva |
vyatyasya (rāgād* iha Crāga+ādi ha )hi tri+vargaṃ* |
pretya*iha ca (bhraṃśam Cvibhraṃśam )avāpnuvanti ||10.28|
yo* hy* artha+dharmau paripīḍya kāmaḥ |
syād* dharma+(kāmau Ckāmye )paribhūya ca*arthaḥ |
kāma+arthayoś* ca*uparameṇa dharmas* |
tyājyaḥ sa* kṛtsno* yadi (kāṅkṣito* *arthaḥ Ckāṅkṣita+arthaḥ )||10.29|
tasmāt tri+vargasya niṣevaṇena |
tvaṃ* rūpam etat sa+phalaṃ* kuruṣva |
dharma+artha+kāma+adhigamaṃ* hy* an+ūnaṃ* |
nṛṇām an+ūnaṃ* puruṣa+artham āhuḥ ||10.30|
tan* niṣ+phalau na*arhasi kartum etau |
pīnau bhujau cāpa+vikarṣaṇa+arhau |
māndhātṛvaj* jetum imau hi yogyau |
(lokān api trīn iha Clokāni hi trīṇi hi )kiṃ* punar* gām ||10.31|
snehena khalv* etad* ahaṃ* bravīmi |
na*aiśvarya+rāgeṇa na vismayena |
imaṃ* hi dṛṣṭvā tava bhikṣu+(veṣaṃ* Cveśaṃ* )|
jāta+anukampo* *asmy* api ca*āgata+aśruḥ ||10.32|
yāvat sva+vaṃśa+prati+(rūpa rūpaṃ* Crūpa+rūpaṃ* )|
na te jarā*abhyety* abhibhūya bhūyaḥ |
tad* bhuṅkṣva bhikṣā+āśrama+kāma kāmān |
kāle *asi kartā priya+dharma dharmam 6 ||10.33|
śaknoti jīrṇaḥ khalu dharmam āptuṃ* |
kāma+upabhogeṣv* a+gatir* jarāyāḥ |
ataś* ca yūnaḥ kathayanti kāmān |
madhyasya vittaṃ* sthavirasya dharmam ||10.34|
dharmasya ca*arthasya ca jīva+loke |
praty+arthi+bhūtāni hi yauvanāni |
saṃrakṣyamānāny* api dur+grahāṇi |
kāmā* yatas* tena (pathā Cyathā )haranti ||10.35|
vayāṃsi jīrṇāni (vimarśavanti Cvimarśayanti )|
dhīrāṇy* avasthāna+para+ayaṇāni |
alpena yatnena śama+ātmakāni |
bhavanty* a+(gatyā*eva Cgatyā*iva )ca lajjayā ca ||10.36|
ataś* ca lolaṃ* viṣaya+pradhānaṃ* |
pramattam a+kṣāntam a+dīrgha+darśi |
bahu+cchalaṃ* yauvanam abhyatītya |
nistīrya kāntāram iva*āśvasanti ||10.37|
tasmād* a+dhīraṃ* capala+pramādi |
navaṃ* vayas* tāvad* idaṃ* vyapaitu |
kāmasya pūrvaṃ* hi vayaḥ śaravyaṃ* |
na śakyate rakṣitum indriyebhyaḥ ||10.38|
atha*u cikīrṣā tava dharma* eva |
yajasva yajñaṃ* kula+dharma* eṣaḥ |
yajñair* adhiṣṭhāya hi nāka+pṛṣṭhaṃ* |
yayau marutvān api nāka+pṛṣṭham ||10.39|
su+varṇa+keyūra+vidaṣṭa+bāhavo* |
maṇi+pradīpa+ujjvala+citra+maulayaḥ |
nṛ+pa+ṛṣayas* tāṃ* hi gatiṃ* gatā* makhaiḥ |
śrameṇa yām eva mahā+ṛṣayo* yayuḥ ||10.40|
ity* evaṃ* magadha+patir* ((Cvaco* C))babhāṣe |
yaḥ samyag* vala+bhid* iva (bruvan babhāse Cdhruvaṃ* babhāṣe )|
tac* *chrutvā na sa* (vicacāla Cvicacāra )rāja+sūnuḥ |
kailāso* girir* iva na+eka+citra+sānuḥ ||10.41|
[[iti (Cśrī+C)buddha+carite mahā+kāvye *aśva+ghoṣa+kṛte śreṇya+abhigamano* nāma daśamaḥ sargaḥ |10|]]
  1. Pādas ab and cd are exchanged in C.